शुभोदयो वाऽप्यशुभोदयो वा स्याद्देहभाजां नियतेर्नियोगात्। न कोऽपि शक्नोत्यतिवर्तितुं तं कदाचनाच्छायमिव स्वकीयम्॥
[शुभ-उदयः वा अपि अशुभ-उदयः वा स्याद् देहभाजां नियतेः नियोगात्।
न कः अपि शक्नोति अतिवर्तितुं तं कदाचन अच्छायम् इव स्वकीयम्॥]
(śubhodayo vā'pyaśubhodayo vā syāddehabhājāṃ niyaterniyogāt.
na ko'pi śaknotyativartituṃ taṃ kadācanācchāyamiva svakīyam..)
May it be rise of an auspicious karma or rise of inauspicious karma due to the effect of destiny, no one can ever stop it by any means or go past it just like one's own shadow.
---
This verse is from
Text name: Śāntināthamahākāvya
Author of text: Munibhadrasūri
Text Description: A mahākāvya on life of 16th Tīrthaṅkara - Śāntinātha authored by Munibhadrasūri with Prabodhinīvṛtti by Darśanasūri. Edition by Darśanasūri
Publishers: Nemidarśanajñānaśālā (Pālitāṇā)