श्रियो नाशं यान्तु व्रजतु निधनं गोत्रमखिलं शिरश्छेदो वाऽस्तु प्रभवतु समन्ताद्विपदपि।
विवेकार्कज्योतिर्विघटितमहामोहतमसः प्रतिज्ञातादर्थात्तदपि न चलन्त्येव कृतिनः॥
[श्रियः। नाशम्। यान्तु। व्रजतु। निधनम्। गोत्रम्। अखिलम्। शिरश्छेदः। वा। अस्तु। प्रभवतु। समन्ताद्। विपद्। अपि।
विवेका-ऽर्क-ज्योतिर्-विघटित-महा-मोह-तमसः। प्रतिज्ञाताद्। अर्थात्। तद्। अपि। न। चलन्ति। एव। कृतिनः॥]
(śriyo nāśaṃ yāntu vrajatu nidhanaṃ gotramakhilaṃ śiraśchedo vā'stu prabhavatu samantādvipadapi.
vivekārkajyotirvighaṭitamahāmohatamasaḥ pratijñātādarthāttadapi na calantyeva kṛtinaḥ..)
Even if all their wealth is lost, their family and kin meet their inevitable end, their head is severed, or calamities surround them from every side, the wise men—whose delusion-like darkness has been dispelled by the sun of discernment—never swerve from their statement.
---
This verse is from
Text name: Satyahariścandranāṭakam
Author of text: Rāmacandrasūri
Text description: A play dealing with exploits of king Hariścandra in six acts. Edited by Bhāskara Rāmacandra Ārte and Śaṅkara Viṣnu Purāṇika.
Publishers: Nirnay Sagar Press (1898)