व्याप्येकस्थमनन्तमन्तवदपि न्यस्तं धियां पाटवे
व्यामोहे तु जगत्प्रतानविसृतिव्यत्यासधीरास्पदम्।
वाचां भागमतीत्य वाग्विनियतं गम्यं न गम्यं क्वचित्
शेषन्यग्भवनेन शासनमलं जैनं जयत्यूर्जितम्॥
[व्यापि। एकस्थम्। अनन्तम्। अन्तवद्। अपि। न्यस्तम्। धियाम्। पाटवे।
व्यामोहे। तु। जगत्-प्रतान-विसृति-व्यत्यास-धीर-आस्पदम्।
वाचाम्। भागम्। अतीत्य। वाग्। विनियतम्। गम्यम्। न। गम्यम्। क्वचित्।
शेष-न्यग्-भवनेन। शासनम्। अलम्। जैनम्। जयति। ऊर्जितम्॥]
{vyāpyekasthamanantamantavadapi nyastaṃ dhiyāṃ pāṭave
vyāmohe tu jagatpratānavisṛtivyatyāsadhīrāspadam.
vācāṃ bhāgamatītya vāgviniyataṃ gamyaṃ na gamyaṃ kvacit
śeṣanyagbhavanena śāsanamalaṃ jainaṃ jayatyūrjitam..}
Victorious is the Jinaśāsana which is though all-pervading, remains at the same place, though limitless, limited, by the intelligence of wise, in delusion, it is the abode of courage that reverses the expansion and diffusion of the world, though beyond the realm of speech, regulated by speech, though easily comprehended, not comprehensible sometimes, and strong by subduing others.
---
This verse is from
Text name: Dvādaśāranayacakra
Author of text: Mallavādisūri
Text description: A work on philosophy. Just as the wheel of a chariot has twelve spokes, so too there are twelve chapters in this treatise. Each chapter explains a naya such as vidhi, etc. It is edited by Muni Jambuvijaya.
Publishers: Atmanand Jain Sabha, Bhavnagar