[paryuṣaṇā stuti] Paryuṣaṇā - 1

3 views
Skip to first unread message

Vyom A. Shah

unread,
Aug 30, 2024, 9:02:18 AM8/30/24
to Jaina Literature
भो भो भव्य जनाः सदा यदि शिवे वाञ्छा तदा पर्वणः
श्रीमत्पर्यूषणाभिधस्य कुरुत स्वाराधनं सादरम्।
द्रव्यार्चां सुमचन्दनैः स्तुतिभरैः कृत्वा च भावार्चनां
मानुष्यं सफलं विधत्त सुमहैरर्हन्मतोल्लासकैः॥१॥

Hey Hey Fortunate People! If you have perpetually desired the attainment of Mokṣa, then carefully perform your worship during the Parva called Paryūṣaṇa. Having performed material worship with flowers & sandal wood and non-material worship with many praises, make your human birth successful with great festive occasions brightening the words of Jina!

This verse is from
Text name: Paryūṣaṇāstuti
Author of text: Unknown
Text description: 4 stutis on Paryuṣaṇā Parva collected in Stutitaraṅgiṇī by Nemavijayajī
Publishers: Labdhisūri Jaina Granthamālā (1954)

Vyom A. Shah

unread,
Aug 30, 2024, 2:51:12 PM8/30/24
to Jaina Literature
A few Sanskrit stutis

भो भो भव्य जनाः सदा यदि शिवे वाञ्छा तदा पर्वणः
श्रीमत्पर्यूषणाभिधस्य कुरुत स्वाराधनं सादरम्।
द्रव्यार्चां सुमचन्दनैः स्तुतिभरैः कृत्वा च भावार्चनां
मानुष्यं सफलं विधत्त सुमहैरर्हन्मतोल्लासकैः॥१॥

कृत्वा मस्तिथिदिग्भवाब्धिवसुधिग् युग्मोपवासान् शुभान्
रम्यार्चां च विधत्त भो भवहरां तीर्थङ्कराणां नवाम्।
षष्ठं कृत्वा जिनानत्मिस्य चरितं कर्णैश्च पीत्वा मुदा
श्रीवीरजननोत्सवे कुरुत सूलुलुध्वनीन् सर्वदा॥२॥

जीवानामवनं विधत्तसुधियः कृत्वाऽष्टमं नागवद्
भव्या निर्मलभावना भविजनैः कैवल्यलक्ष्मीकृते।
कल्याणानि जिनस्य भो गणभृतां वादं च पार्श्वप्रभो
र्नेम्याद्यन्तरकाणि तं शृणुत सन्नाभेयवृत्तं तथा॥३॥

साध्वाचारमखण्डितं पिबत सन्मौलं च सूत्रं श्रवैः-
चैत्यानां परिपाटिकां च तनुत स्वालोचनां वार्षिकीम्।
जन्तून् क्षाम्यत वत्सलं कुरुत भोः! साधर्मिकाणां मुदा
विघ्नौघं चतुरस्य वा हरतु सा सङ्घस्य सिद्धायिका॥४॥ (शार्दूलविक्रीडित)

---

पूजां कृत्वाऽतिभक्त्या चरमजिनपतेः सप्तदिग्भेदयुक्तां
प्रोद्दामाडम्बरेण परमसुखकरीं पापहृद्युक्तियुक्ताम्।
कार्यः स्नात्रोत्सवोऽपि प्रमदपरिभृतैर्धर्मनिष्ठैर्मनुष्यै-
रायाते पर्वधस्रे सुकृतपरिवशाद्वार्षिके पुण्यहेतौ॥१॥

कृत्वा शुद्धं प्रकृष्टं जनितधृतितपः कर्मनिर्घातनार्थं
सर्वज्ञा वीतरागा विविधसुमगणैः पूजनीयाः प्रमोदात्।
श्रोतव्यं वीरवृत्तं दृढतरमनसा सम्यगासेव्य षष्ठं
माङ्गल्यं जन्मकृत्यं प्रतिपदि दिवसे ज्ञातपुत्रस्य कार्यम्॥२॥

घस्रानष्टावमारिं सकलजनपदे घोषयित्वा स्वशक्त्या
कार्यं कैवल्यहेतुर्व्रतमतिसुखदं नागवच्चाष्टमाख्याम्।
कल्याणानि स्वयं भोः! शृणुत गणभृतो गौतमादर्विवादं
वृत्तं श्रीपार्श्वनेम्योस्तदनु भविजनाः सान्तरं वार्षभीयम्॥३॥

कल्पाख्यं मूलसूत्रं चरणगुणयुतं वाचितं तत्त्वविद्भिः
श्राव्यं क्षम्याश्च जीवास्त्रिकरणशुचिभिश्चैत्ययात्रा च कार्या।
कार्या सङ्घस्य पूजाऽशनविधिसहिता वार्षिके वासरेऽस्मि-
न्नान्दं सङ्घसार्थं सपदि कुरु शुभे देवि सिद्धायिके! त्वम्॥४॥

Source: stutis on Paryuṣaṇā Parva collected in Stutitaraṅgiṇī by Nemavijayajī
Reply all
Reply to author
Forward
0 new messages