रामानुजीय-लुप्त-ग्रन्थाः

8 views
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jun 11, 2025, 1:09:13 AMJun 11
to Hindu-vidyA हिन्दुविद्या, संस्कृतसन्देशश्रेणिः samskrta-yUthaH
ग्रन्थलोपे खलानां प्रक्षेपाक्षेपाद्य्-अवकाशः। 

अत्र कश्चन सङ्ग्रहः । साम्प्रतासु सूचनासु लब्धासु सूचनीयो ऽहम्। 


सूचिः

🦅🦍…🐒🐍
  • उल्लेखस्थानम् - रहस्यत्रयसारः
    • ईशाण्डान् - स्तोत्रम्।
    • पराशरभट्टः - लक्ष्मीकल्याणम्
    • सोमासियाण्डाऩ् - षडर्थसंक्षेपः
    • (श्री-रङ्ग-)नारायणमुनिः/ पॆरिय-जीयर् ‌/ रङ्गनाथमुनिः - नित्यग्रन्थः
      • पाञ्चरात्ररक्षायाम् अप्य् उल्लेखः। लेखक-विषये विस्तारो ऽत्र ।
  • उल्लेखस्थानम् - हेयोपादेयदर्पणः
    • कोऴियाल-रङ्गरामानुजः - आह्निकार्थदर्पणः
  • उल्लेखस्थानम् - नीलमेघार्यस्य रहस्यत्रयसारानुवादः (प्रस्तावः)
    • नीलमेघाचार्यः हिन्द्य्-अनुवादाः -
      • न्यासविंशतिः, न्यासतिलकम्, परमपदसोपानम्, यतिराजसप्ततिः इति प्रकाशिताः।
      • श्रीविष्णुसहस्रनामभाष्यम्, गीतार्थसंग्रहः इत्य् अप्रकाशितौ।
  • उल्लेखस्थानम् - अन्यत्र
    • काशकृत्स्न-कृतः सङ्कर्षण-काण्डः, बोधायन-वृत्तिः, द्रमिड-भाष्यम्।
    • महोपनिषत्
      • सद्यो लभ्यमाना महोपनिषच् छाङ्कर-प्रक्षेपग्रस्तेति ज्ञायते। श्रीवैष्णवप्रतयः रीरङ्गदाहे नष्टा भान्ति - वेङ्कटनाथार्येण पूर्णालाभ उक्तश् श्रूयते। अपि माध्वैः क्वचिद् रक्षिता??
    • यामुनः - काश्मीरागम-प्रामाण्यम्, महापुरुष-निर्णयः।
    • वेङ्कटनाथः
      • सेश्वरमीमांसा चतुर्थाध्यायाद् आरभ्य।
      • शतदूषणी - ६७-तम-वादाद् आरभ्य।
      • अमृतरञ्जन्याम् - सारदीपम्
      • अमृतास्वादिन्याम् - मधुरकविहृदयम्, तत्त्व-शिखामणिः
      • काव्येषु - समस्या-सहस्री, पण्डुपा, कऴल्पा, अम्मणैपा, ऊसल्पा, यॆसल्पा
      • दिव्य-प्रबन्ध-व्याख्याने - निगम-परिमलम्, ७४००-पडि।
      • अन्यासु टीकासु - अधिकरण-दर्पणम्
      • शिल्पार्थसारम्, तिरुमुडि अडैवु, स्थॆयविरॊधम्, चरक-समर्थनम्।
    • अण्णङ्गराचार्यः
      • वैदिक-मनोहरा - संस्कृत-पत्त्रिकाः
    • DT तिरुमलै-ताताचार्यः
      • उद्यानपत्त्रिका

परिहारः

🦅🦍…🐒🐍

मृग्याः

🦅🦍…🐒🐍

ग्रन्थालय-नाशाः

  • श्रीरङ्गय् उलुघ्-खान्-प्रभृतयः 14th ce
    • कथञ्चिद् वेङ्कटनाथेन श्रुतप्रकाशिका रक्षिता।
  • काञ्च्याम् औरङ्गज़ेब-सैनिकाः 1689 or so

Krishna Kashyap

unread,
Jun 11, 2025, 4:17:18 AMJun 11
to sams...@googlegroups.com, Hindu-vidyA हिन्दुविद्या
Thanks for this post.
I feel there are more.
It sees doddayyacharya wrote dasopanishad vyakhyanas. they are no where to be found. Ahobila mutt srikaryam told me that he has seen the manuscript. no one seems to know where that manuscript is!

Best Regards,

Krishna Kashyap




--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrita+...@googlegroups.com.
To view this discussion visit https://groups.google.com/d/msgid/samskrita/CAFY6qgH-veDf6%2BATttVXokK9eOKbK5kyocNA3fy9K7_XWfQUaQ%40mail.gmail.com.
Reply all
Reply to author
Forward
0 new messages