विसर्गाद्य् उच्चारणम्

88 views
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Sep 18, 2025, 1:43:36 AM (7 days ago) Sep 18
to shabda-shAstram, Hindu-vidyA हिन्दुविद्या, संस्कृतसन्देशश्रेणिः samskrta-yUthaH
अत्र स्वाभिप्रायसङ्ग्रहः - https://vishvasa.github.io/sanskrit/shixA/visargaH/ । 

स्थानम्

कण्ठोरसी

ऋक्प्रातिशाख्ये तैत्तिरीयप्रातिशाख्ये (कण्ठस्थानौ हकारविसर्जनीयौ॥२.४६॥) वाजसनेयिप्रातिशाख्ये च विसर्जनीयः कण्ठ्य इत्युक्तः।

किन्तु ऋक्प्रातिशाख्ये कथ्यते यत्, केचिदाचार्या इमम् उरस्यं मन्वते इति - केचिदेता उरस्यौ। (ऋ०प्रा० १। ४०)
अत्र हकार-विसर्जनीययोर् भेद एव विवक्षितो भाति,
स च प्रयत्न-विभागय् उच्यते।
नूनं विसर्गोचितो वायुरोधो मुख-विवरे हककारादिवत् कण्ठैकदेशे हि भवतीति नानुभूयते (यद्य् अपि तद् अपि स्थानं न तिरस्-क्रियते)।
अत एव च विसर्गस्य संहितायां स्थान्तरप्राप्तिश् च प्रसज्यतेतमाम् - शर्-उपध्मानीयादेशैः।

पूर्व-स्वर-स्थानं क्वचित्

तत्रैव तैत्तिरीयप्रातिशाख्यानुसारं विसर्जनीयस्य स्थानान्तरम् अप्युक्तम् -
यस्मात् स्वरात् परं विसर्जनीयस्तिष्ठति तस्येव उच्चारण-स्थानं भवति विसर्जनीयस्य (पूर्वान्तसस्थानो विसर्जनीयः॥२.४८॥)।

किन्तु ऋक्प्रातिशाख्ये निरस्त इति कश्चिद्दोष उक्तः।
पूर्ववर्ति-दीर्घ-वर्णस्य स्थानाद् विसर्जनीयस्य उच्चारणे ऽयं दोष उक्तः।
तथाहि–

स्वरात् परं पूर्व-सस्थानम् आहुर् दीर्घान् निरस्तं तु विसर्जनीयम्। (ऋ०प्रा० १४। ३०)

अनयोर् मतयोः समन्वयः कथम् इति उवटेन सम्यक् प्रदर्शितम्।
उवटो ऽस्य सूत्रस्य व्याख्याने पक्ष-द्वयं कल्पयति। तथाहि–

  • १. दीर्घात्परस्य विसर्जनीयस्यैव पूर्वसस्थानत्वं भवति - दीर्घात् स्वरात् परो विसर्जनीयो देवैरपि उच्चारयितुं न शक्यते इत्यतः।
  • २. अन्यस्थाने पूर्व-सस्थानत्वं दोषाय।

एवं संहितायाम् अपि पूर्व-सस्थानत्वं दोषायेति विश्वासः -
यथा “अन्तः सरित्” इत्यत्र।
पूर्वस्वरस्थानत्वे ऽपि प्रयत्ने व्यत्यासः पश्चाद् वक्ष्यते।

प्रयत्नः

विसर्जनम्

विसर्गो नाम प्राक्तन-स्वरस्योच्चारणे यो वायुस् तस्यान्तिमभागस्य विसर्जनम्, तेन प्राक्तनस्वरस्य कर्तनम् इव। एवं विसृष्टो वायुभागः प्राक्तनस्वरस्य छायामिवेषद् अनुवहति।

शुद्ध-हकाराद् भेदः

तेनासौ शब्दः शुद्धहकाराद् भिन्नो भवति।
शुद्धहकारापेक्षया जिह्वा वायुम् बाधतेतराम्, मुखच्छदम् प्राप्नोतितराम्।

परं च -
“लक्ष्मीः” इत्यत्र वाऽन्तिमः शब्दः
“लक्ष्मीह्” इति वोच्चारिते श्रूयमाणात्
प्राक्तन-स्वर-च्छाया-रहित-शुद्ध-हकाराद् भिन्नो भवति।

जिह्वामूलीयाद् भेदः

जिह्वामूलीये शुद्ध-विसर्गापेक्षया जिह्वा वायुम् बाधतेतराम्,
मुख-च्छदम् प्राप्नोतितराम् (किञ्च, न ककारं यावत्)।

पाणिनिः - शर्परे विसर्जनीयः (खरि विसर्जनीयस्य)
तत्र संहितायां सत्याम्, जीह्वामूलीयवज् जिह्वामूल-स्पर्शो न भवति,
किञ्च वाक्यान्त-विसर्गवत् प्राक्तन-स्वरानूच्चारणम् अपि न भवति -
“अन्तस् सरति” इत्यादेर् अपेक्षया “अन्तः सरति” इत्यादौ यथा।

स्वर-सहित-हकाराद् भेदः

यः स्वर-सहित-हकार-सदृशः शब्दश् श्रूयेत क्वचित्,
स पूर्ण-स्वर-युक्त-हकाराद् भिन्नो भवति -
तस्याव्यक्ततरत्वात्,
निम्न-ध्वनित्वाद् अल्प-तर-मात्रात्वाच् च।
नाम “हरिहि” इत्युच्चारिते यो ऽन्यवर्ण-सदृशं व्यक्तः हि-कारश् श्रूयते ऽन्ते,
तद्-अपेक्षया “हरिः” इत्य्-उक्तय् इकाराद् उत्तरो ऽन्तिमवर्णो ऽबुद्धि-पूर्वको ऽव्यक्ततरो निम्न-ध्वनिश् च भवति।
यावान् अत्रोच्चारणे व्यक्तता ऽन्तिम-वर्णस्य,
तावान् ह्यत्र दोषः।
किञ्चाऽन्तिमशब्दस्य +अव्यक्ततायाम् अभावे वा प्रयत्नातिशये कृतेऽपि दोषः।

उपध्मानीयदेर् भेदः

पफयोः परयोर् यद् वायु-विसर्गो भवति,
तत्र यदोष्ठौ प्रयुज्येते, तत्रोपध्मानीयः।
साधारण-विसर्गे तु न तथेति व्यत्यासः।

एवं सशषकारेभ्योऽपि स्थान-भेदो ज्ञेयः।

प्रदर्शनानि

  • धनञ्जयवैद्यो ऽत्र - विसर्गः (<-रुचिकरोयम्! विसर्गस्य ऊष्माणत्वेऽङ्गीकृते प्रातिशाख्यैर् अत्र परिष्कारोऽपेक्षितः।)।
  • YT19 (<- शुद्धाद् +हकाराद् भेदं नालं दर्शयति।)
  • पेजावर-माध्व-मठस्य विश्वप्रसन्नतीर्थो ऽत्र ।
  • उज्ज्वलो राजपुत्रः - “मया॑ क॒दाचि॑त् कारणविशे॒षाद् दन्ता॑दिना॒ केनापि॑ मुखस्था॒नेन॑ जिह्वा॒ग्रं संयो॑जयितु॒म् अश॑क्नुवता सका॒रम् उच्चा॑रयितु॒म् अस॑मर्थे॒नापि॑ आर्यभा॒षाया॒ अल॑मर्थं॒ बस् इत्ये॒नं शब्दं॑ कारणान्त॒रात् क॒थमपि॒ विव॑क्षता॒ तस्य॒ यो नेदि॑ष्ठश्रवणः॒ शब्दः॑ कृ॒तस् तस्यान्ते॑ विस॒र्गमि॑व श्रु॒तव॑ता विस्म॒यो ल॒ब्धः। यत् सं॑स्कृतवा॒क्येषु॑ यत्राव॒साने॑षु विस॒र्ग उ॒च्यते॒ तत्रै॒वान्यासु॒ सम्ब॑द्धासु॒ ग्रीका॑दिषु वा॒क्षु स॑का॒र इति॒ तेन॒ ममापि॑ आर्यभा॒षायाः॑ सका॒रस्य॒ तस्या॑म् अव॒स्थायां॑ विसर्गो॒च्चार॑ण॒म् उप॑पद्यत ए॒व।”


---------- Forwarded message ---------
From: विश्वासो वासुकेयः <vishvas...@gmail.com>
Date: Mon, 31 May 2021 at 20:18
Subject: {भारतीयविद्वत्परिषत्} Re: Samskrutha -Varna- uccharana : Visarga- Three videos from Poornaprajna Samshodhana Mandiram ( Feb 2021)
To: भारतीयविद्वत्परिषत् <bvpar...@googlegroups.com>


Brilliant!! Thrilling to watch this attack on the pseudo-traditional aha-ihi-uhu cough-cough pronunciation - from a person of high-standing no less! 

I agree to his objections, though not entirely with his conclusions.

स्वाभिप्रायः

- विसर्गो नाम प्राक्तन-स्वरस्योच्चारणे यो वायुस् तस्यान्तिमभागस्य विसर्जनम्, तेन प्राक्तनस्वरस्य कर्तनम् इव। एवं विसृष्टो वायुभागः प्राक्तनस्वरस्य छायामिवेषदिवानुवहति।
- तेनासौ शब्दः शुद्धहकाराद् भिन्नो भवति। नाम "हरिः", "हरः" इत्यत्र वाऽन्तिमः शब्दः "हरिह्" इति वा "हरह्" इति वोच्चारिते श्रूयमाणात् प्राक्तनस्वरच्छायारहित-शुद्धहकाराद् भिन्नो भवति।
- यः स्वरसहित-हकारसदृशः शब्दश् श्रूयेत क्वचित्, स पूर्ण-स्वर-युक्त-हकाराद् भिन्नो भवति - तस्याव्यक्ततरत्वात् निम्नध्वनित्वाद् अल्पतरमात्रात्वाच्च। नाम "हरिहि" इत्युच्चारिते यो ऽन्यवर्णसदृशं व्यक्तः हिकारश् श्रूयते ऽन्ते, तदपेक्षया "हरिः" इत्युक्तय् इकाराद् उत्तरो ऽन्तिमवर्णो ऽबुद्धुपूर्वको ऽव्यक्ततरो निम्नध्वनिश्च भवति। यावानत्रोच्चारणे व्यक्तता ऽन्तिमवर्णस्य, तावान् ह्यत्र दोषः।
- किञ्चाऽन्तिमशब्दस्य +अव्यक्ततायाम् अभावे वा प्रयत्नातिशये कृतेऽपि दोषः।

On Sunday, May 23, 2021 at 12:40:55 PM UTC+5:30 Dr.BVK Sastry wrote:

Namaste

 

The three videos link below (Feb 2021  workshop) , from Poorna-Prajna-Samshodhana Mandiram / Pejawara Swamy ji  could help to clarify the current understanding  of Samskrutham  Varna-Shikshaa.

 

The  video is in Kannada; but it should not pose any difficulty in capturing the essence of the ‘Shikshaa’ pronunciation part.

 

Links: https://youtu.be/dSY_ZOtTjuMhttps://youtu.be/F5hrIWTeL_E;   https://www.youtube.com/watch?v=dSY_ZOtTjuM ;

 

Why is this important ?   The user-seeker  does not get the  ‘Yoga:  Traditional Meaning, Usage guidance,  Purpose and Benefit’ of Distorted Samskruth –Word’.

                                                                  The  errors from all these streams cumulatively flows in to ‘ Sanskrit-TECHNOLOGY ADAPTATION/MODELING/ANALYSIS.

                                                                               The outcome of  Panini-Language - document suffers. This also has a deep  bearing on ‘How Samskruth is Taught  and  Used  in applications.

                                                 This DISTORTION of SAMSKRUTH WORD comes in several modes !  and is prevalent widely in several academic discussions. 

                                                 The  distortion modes, especially when it relates to  Meemaamsaa works related usage, occur through the following:

                                                  (i) By  careless pronunciation  (ii) regionalization (iii)  reading through  ‘alien script-representation’ (iv) preferred adjustments to align to a different word

                                                   (v) insensitive substitutions (vi) individual specific fine tuning of pronunciation , marked as ‘ patha- paathaka –bhedas’.

 

Scholars may have difference  of opinion.  Techno linguists have  their own models to align Samskruth related Text to Speech and Speech to Text transformations, by Machine standards.

 

The above  videos now provide a traditional reference to discuss further.

 

Regards

BVK Sastry

--
You received this message because you are subscribed to a topic in the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this topic, visit https://groups.google.com/d/topic/bvparishat/YBZnQfdk5TE/unsubscribe.
To unsubscribe from this group and all its topics, send an email to bvparishat+...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/bvparishat/a362c403-3add-408e-8879-e3fcf12166edn%40googlegroups.com.


--
--
Vishvas /विश्वासः

Reply all
Reply to author
Forward
0 new messages