यथा महाभारताख्याने कृष्णद्वैपायनेनोक्तम्-
> यथेक्षुसक्तो युधि कर्षको ऽस्ति
> तृणानि वल्लीर् अपि संचिनोति[^८६] ।+++(5)+++
> तथा नरो धर्मपथेन संचरन्
> यशश् च कामांश् च वसूनि चाश्नुते ॥
Vishvas ji,Anekarthatilaka gives 'udyama' as a synonym of yudhi. It may suit this context.उत्थानमुद्गमे सैन्ये पौरुषोद्यमयोर्युधि । उदारः दक्षिणे दातर्युदरं हृदि संयुगे ॥ ३१ ॥
(अनेकार्थतिलक_महीप, तृतीयः काण्डः, , , ३१, ००४१)
--regards
shankaraOn Saturday, 28 August, 2021, 02:03:36 pm IST, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:--मेधातिथेर् मनुभाष्ये ऽत्र -यथा महाभारताख्याने कृष्णद्वैपायनेनोक्तम्-
> यथेक्षुसक्तो युधि कर्षको ऽस्ति
> तृणानि वल्लीर् अपि संचिनोति[^८६] ।+++(5)+++
> तथा नरो धर्मपथेन संचरन्
> यशश् च कामांश् च वसूनि चाश्नुते ॥इति वर्तते। अत्र "युधि"शब्दस्य कोऽभिप्रायः? त्वरित इति लक्षणयैव गृहणीयो वा?----
Vishvas /विश्वासः
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/bvparishat/CAFY6qgGp8Jh-GX9mBU1NVksmVXmbiq98EzubevpCxyevx8qRmg%40mail.gmail.com.
You received this message because you are subscribed to a topic in the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this topic, visit https://groups.google.com/d/topic/bvparishat/h-GcWrq7AZI/unsubscribe.
To unsubscribe from this group and all its topics, send an email to bvparishat+...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/bvparishat/476522659.1671656.1632813964765%40mail.yahoo.com.
On Tue, Sep 28, 2021 at 12:56 PM 'shankara' via भारतीयविद्वत्परिषत् <bvpar...@googlegroups.com> wrote:Vishvas ji,Anekarthatilaka gives 'udyama' as a synonym of yudhi. It may suit this context.उत्थानमुद्गमे सैन्ये पौरुषोद्यमयोर्युधि । उदारः दक्षिणे दातर्युदरं हृदि संयुगे ॥ ३१ ॥
(अनेकार्थतिलक_महीप, तृतीयः काण्डः, , , ३१, ००४१)युक्तम् एतत्। धन्योऽस्मि।