Groups
Groups
Sign in
Groups
Groups
Hindu-vidyA हिन्दुविद्या
Conversations
About
Send feedback
Help
Hindu-vidyA हिन्दुविद्या
Contact owners and managers
1–30 of 366
Hindu vidyA is an
email stream
to facilitate scholarship which aims to further Hindu interests. Target engagement:
People who profess to further Hindu interests - whatever their views.
Other people - so long as they eschew anti-hindu activities here (in favor of areas of common interest).
Posting rules, motivations, other topical groups etc.. on
web page here
.
Mark all as read
Report group
0 selected
Yasoda Jivan dasa
,
Suchetan M
10
Nov 5
Scholarly Debate on ISKCON's Untimely Ratha Yatra
On Wed, 5 Nov, 2025, 11:53 am Yasoda Jivan dasa, <sriradh...@gmail.com> wrote: On Wed, 5
unread,
Scholarly Debate on ISKCON's Untimely Ratha Yatra
On Wed, 5 Nov, 2025, 11:53 am Yasoda Jivan dasa, <sriradh...@gmail.com> wrote: On Wed, 5
Nov 5
विश्वासो वासुकिजः (Vishvas Vasuki)
, …
Shankar Rajaraman
10
Nov 1
Some notes on contemporary lay vajrayAna bauddha practice
You're welcome - some pics here and in the subsequent posts - https://t.me/vaishvAsa_yAtrA/5338
unread,
Some notes on contemporary lay vajrayAna bauddha practice
You're welcome - some pics here and in the subsequent posts - https://t.me/vaishvAsa_yAtrA/5338
Nov 1
लोकेश
, …
विश्वासो वासुकिजः (Vishvas Vasuki)
5
Oct 20
Who is a Hindu?
On Sun, 19 Oct 2025 at 10:17, vishal jaiswal <tovisha...@gmail.com> wrote: Broken link,
unread,
Who is a Hindu?
On Sun, 19 Oct 2025 at 10:17, vishal jaiswal <tovisha...@gmail.com> wrote: Broken link,
Oct 20
Yasoda Jivan dasa
Oct 20
Regarding Dhvani And Varna Theories
Namaskāraḥ Respected Vidvajjanas, While studying the concept of Śabda, I came across its twofold
unread,
Regarding Dhvani And Varna Theories
Namaskāraḥ Respected Vidvajjanas, While studying the concept of Śabda, I came across its twofold
Oct 20
विश्वासो वासुकिजः (Vishvas Vasuki)
Oct 20
एकः क्षपणक शाकाहर्ता
त्रिविक्रम-पण्डिते कथयन्ति - महात्मनोऽस्य आजन्मन एवान्यादृशी प्रतिभा आसीदिति विद्यावृद्धाः प्राहुः ।
unread,
एकः क्षपणक शाकाहर्ता
त्रिविक्रम-पण्डिते कथयन्ति - महात्मनोऽस्य आजन्मन एवान्यादृशी प्रतिभा आसीदिति विद्यावृद्धाः प्राहुः ।
Oct 20
विश्वासो वासुकिजः (Vishvas Vasuki)
2
Oct 14
कृष्णप्रेमि-ग्रन्थ-प्रतयः
((विपत्रसङ्केतः परिष्कृतः। दूरवाणीसङ्ख्याम् अपि याचे। )) On Sat, 11 Oct 2025 at 14:15, विश्वासो
unread,
कृष्णप्रेमि-ग्रन्थ-प्रतयः
((विपत्रसङ्केतः परिष्कृतः। दूरवाणीसङ्ख्याम् अपि याचे। )) On Sat, 11 Oct 2025 at 14:15, विश्वासो
Oct 14
विश्वासो वासुकिजः (Vishvas Vasuki)
2
Sep 23
महाशैवमतमर्दने पृष्ठलोपः
On Wed, 24 Sept 2025 at 07:02, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com>
unread,
महाशैवमतमर्दने पृष्ठलोपः
On Wed, 24 Sept 2025 at 07:02, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com>
Sep 23
Krishna Kashyap
Sep 21
Re: {भारतीयविद्वत्परिषत्} Regarding the Sampradāya of Śrīdhara Svāmī
Here is Aistudio.google.com's answer to this question. I do not believe AI tools are accurate. It
unread,
Re: {भारतीयविद्वत्परिषत्} Regarding the Sampradāya of Śrīdhara Svāmī
Here is Aistudio.google.com's answer to this question. I do not believe AI tools are accurate. It
Sep 21
विश्वासो वासुकेयः
Sep 18
Fwd: {भारतीयविद्वत्परिषत्} Rāma kī Śiva Pūjā
अस्य लेखस्य प्राग्-रूपस्य निराकरणं किञ्चिद् अत्र । तस्य तावत् प्रारम्भिकस् सारः - Kushagra
unread,
Fwd: {भारतीयविद्वत्परिषत्} Rāma kī Śiva Pūjā
अस्य लेखस्य प्राग्-रूपस्य निराकरणं किञ्चिद् अत्र । तस्य तावत् प्रारम्भिकस् सारः - Kushagra
Sep 18
विश्वासो वासुकिजः (Vishvas Vasuki)
Sep 18
विसर्गाद्य् उच्चारणम्
अत्र स्वाभिप्रायसङ्ग्रहः - https://vishvasa.github.io/sanskrit/shixA/visargaH/ । स्थानम् कण्ठोरसी
unread,
विसर्गाद्य् उच्चारणम्
अत्र स्वाभिप्रायसङ्ग्रहः - https://vishvasa.github.io/sanskrit/shixA/visargaH/ । स्थानम् कण्ठोरसी
Sep 18
विश्वासो वासुकिजः (Vishvas Vasuki)
, …
लोकेश
173
Sep 16
दार्शनिक-हास्यानि
न खलु सुप्रयुक्त-भेषज-शत-विहित-संस्कारम् अपि श्रोत्रं रूप-रस-विभागावगमाय कल्पते । On Tue, 16 Sept
unread,
दार्शनिक-हास्यानि
न खलु सुप्रयुक्त-भेषज-शत-विहित-संस्कारम् अपि श्रोत्रं रूप-रस-विभागावगमाय कल्पते । On Tue, 16 Sept
Sep 16
विश्वासो वासुकिजः (Vishvas Vasuki)
,
Pradeepa Simha
15
Sep 15
भ्रष्ट-श्लोकः
न हाचदश्चतोर्भाव्यवस्था[[??]] On Fri, 12 Sept 2025 at 19:46, विश्वासो वासुकिजः (Vishvas Vasuki) <
unread,
भ्रष्ट-श्लोकः
न हाचदश्चतोर्भाव्यवस्था[[??]] On Fri, 12 Sept 2025 at 19:46, विश्वासो वासुकिजः (Vishvas Vasuki) <
Sep 15
विश्वासो वासुकिजः (Vishvas Vasuki)
3
Sep 10
विजयीन्द्र-पराजये लुप्तपृष्ठानि
On Mon, 8 Sept 2025 at 17:32, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com>
unread,
विजयीन्द्र-पराजये लुप्तपृष्ठानि
On Mon, 8 Sept 2025 at 17:32, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com>
Sep 10
विश्वासो वासुकिजः (Vishvas Vasuki)
,
T Ganesan
5
Sep 3
Re: भूतशुद्धौ बीजषु प्रश्नः
v2 (not entirely satisifed with AkAsha) * पृथ्वी - घनकरम् (Quarks, Higgs Boson) * आपः - रसमूलम् (
unread,
Re: भूतशुद्धौ बीजषु प्रश्नः
v2 (not entirely satisifed with AkAsha) * पृथ्वी - घनकरम् (Quarks, Higgs Boson) * आपः - रसमूलम् (
Sep 3
विश्वासो वासुकिजः (Vishvas Vasuki)
Aug 26
सात्त्विक-पुराणानाम् आवलिम् ईहे 🙏
नानामतानुसारेण (विशिष्य श्रीवैष्णवमतानुसारेण) सात्त्विक-पुराणानाम् आवलिम् ईहे 🙏 -- -- Vishvas /
unread,
सात्त्विक-पुराणानाम् आवलिम् ईहे 🙏
नानामतानुसारेण (विशिष्य श्रीवैष्णवमतानुसारेण) सात्त्विक-पुराणानाम् आवलिम् ईहे 🙏 -- -- Vishvas /
Aug 26
विश्वासो वासुकेयः
4
Aug 21
Fwd: {भारतीयविद्वत्परिषत्} Who was Śabarī
प्रधानतात्पर्ये साधुन्य् अपि, अत्र टिप्पनीद्वयम् - न ही जीवन्मुक्त शबरी उच्छिष्ट-निवेदन के प्रत्यवाय
unread,
Fwd: {भारतीयविद्वत्परिषत्} Who was Śabarī
प्रधानतात्पर्ये साधुन्य् अपि, अत्र टिप्पनीद्वयम् - न ही जीवन्मुक्त शबरी उच्छिष्ट-निवेदन के प्रत्यवाय
Aug 21
विश्वासो वासुकिजः (Vishvas Vasuki)
7
Aug 20
Text preservation in the post-industrial age
Claudius Teodorescu claudius.teodorescu at gmail.com Fri Jul 18 09:23:25 UTC 2025 Previous message (
unread,
Text preservation in the post-industrial age
Claudius Teodorescu claudius.teodorescu at gmail.com Fri Jul 18 09:23:25 UTC 2025 Previous message (
Aug 20
विश्वासो वासुकिजः (Vishvas Vasuki)
,
Koli Prasanth
2
Aug 19
Re: [Samskrita] Re: Regarding Confusion On Gotra
Hi - I have developed an android app where i need support in installing this app by at least 15
unread,
Re: [Samskrita] Re: Regarding Confusion On Gotra
Hi - I have developed an android app where i need support in installing this app by at least 15
Aug 19
Yasoda Jivan dasa
Aug 19
Regarding benefits of reciting sanskrit texts
Namaskār, Respected Vidvaj-janas, I humbly seek your guidance on the following points: Are there
unread,
Regarding benefits of reciting sanskrit texts
Namaskār, Respected Vidvaj-janas, I humbly seek your guidance on the following points: Are there
Aug 19
विश्वासो वासुकिजः (Vishvas Vasuki)
, …
Krishna Kashyap
28
Aug 18
गोपालदेशिकाह्निकम् आह्निकार्थप्रकाशिकासहितम्; पाठपरिष्कारावकाशश् च
इदं लभ्यते तत्कृतम् ??? श्रीसायणाचार्य-भाष्य-संवलितं दशर्चं - 'धर्मा समन्ता त्रिवृतम्'
unread,
गोपालदेशिकाह्निकम् आह्निकार्थप्रकाशिकासहितम्; पाठपरिष्कारावकाशश् च
इदं लभ्यते तत्कृतम् ??? श्रीसायणाचार्य-भाष्य-संवलितं दशर्चं - 'धर्मा समन्ता त्रिवृतम्'
Aug 18
विश्वासो वासुकिजः (Vishvas Vasuki)
16
Aug 17
सुभाषितानि - देव-भक्ति-सूत्रम्
1 ईशाना सर्वस्या वाचो-देवी यद्-अङ्कम् अध्यास्ते । 2 कर्णाट-देश-भाग्यं वागीश्वर एष मम मनो विशतात् ॥ १
unread,
सुभाषितानि - देव-भक्ति-सूत्रम्
1 ईशाना सर्वस्या वाचो-देवी यद्-अङ्कम् अध्यास्ते । 2 कर्णाट-देश-भाग्यं वागीश्वर एष मम मनो विशतात् ॥ १
Aug 17
विश्वासो वासुकिजः (Vishvas Vasuki)
,
Damodara Dasa
4
Aug 9
Re: Taratamya in Srivaisnava Theology
On Sat, 9 Aug 2025 at 15:10, Damodara Dasa <damoda...@gmail.com> wrote: So, any idea which
unread,
Re: Taratamya in Srivaisnava Theology
On Sat, 9 Aug 2025 at 15:10, Damodara Dasa <damoda...@gmail.com> wrote: So, any idea which
Aug 9
विश्वासो वासुकिजः (Vishvas Vasuki)
6
Jul 31
सङ्ग्रहान्तरात् सदोषम् अनुकृता मन्त्राः
"अमीवहा꣡ वास्तोष् पते" इति शाकले, किन्तु "अ॒मी॒व॒हा वास्तो॑ष्पते" इत्य्
unread,
सङ्ग्रहान्तरात् सदोषम् अनुकृता मन्त्राः
"अमीवहा꣡ वास्तोष् पते" इति शाकले, किन्तु "अ॒मी॒व॒हा वास्तो॑ष्पते" इत्य्
Jul 31
विश्वासो वासुकिजः (Vishvas Vasuki)
, …
V Subrahmanian
86
Jul 16
महात्म-स्तुतिः
काञ्ची-मण्डल-मण्डनस्य मखिनः कर्नाट-भू-भृद्-गुरोस् तातार्यस्य दिगन्त-कान्त-यशसो यं भागिनेयं **विदुः**
unread,
महात्म-स्तुतिः
काञ्ची-मण्डल-मण्डनस्य मखिनः कर्नाट-भू-भृद्-गुरोस् तातार्यस्य दिगन्त-कान्त-यशसो यं भागिनेयं **विदुः**
Jul 16
विश्वासो वासुकिजः (Vishvas Vasuki)
,
hp rao Akella
3
Jul 11
Interested in fixing ocr texts (eg: dharmashAstra)?
Particularly regarding history of dharmashAstra - AI LLM does an excellent job - should reduce manual
unread,
Interested in fixing ocr texts (eg: dharmashAstra)?
Particularly regarding history of dharmashAstra - AI LLM does an excellent job - should reduce manual
Jul 11
विश्वासो वासुकिजः (Vishvas Vasuki)
Jul 10
Language learning with LLM AI
From kArttika - * https://old.reddit.com/r/adhyeta/comments/1lj65nv/
unread,
Language learning with LLM AI
From kArttika - * https://old.reddit.com/r/adhyeta/comments/1lj65nv/
Jul 10
विश्वासो वासुकिजः (Vishvas Vasuki)
2
Jul 9
उपनिषदां स्मृतीनां च प्रामाणिकता
वैष्णवैः प्रयुक्ताः स्मृतयः काश्चन विशिष्टाः - शाण्डिल्यस्मृतिः, वृद्ध-हारित-स्मृतिः, पराशर-विशिष्ट-
unread,
उपनिषदां स्मृतीनां च प्रामाणिकता
वैष्णवैः प्रयुक्ताः स्मृतयः काश्चन विशिष्टाः - शाण्डिल्यस्मृतिः, वृद्ध-हारित-स्मृतिः, पराशर-विशिष्ट-
Jul 9
विश्वासो वासुकिजः (Vishvas Vasuki)
, …
Pradeepa Simha
8
Jul 1
दीक्षा-प्रवेश-मात्रेण - श्लोकस्याकरः
On Tue, 1 Jul 2025 at 16:51, Pradeepa Simha <pradee...@gmail.com> wrote: यामुनाचार्याणाम्
unread,
दीक्षा-प्रवेश-मात्रेण - श्लोकस्याकरः
On Tue, 1 Jul 2025 at 16:51, Pradeepa Simha <pradee...@gmail.com> wrote: यामुनाचार्याणाम्
Jul 1
विश्वासो वासुकिजः (Vishvas Vasuki)
,
desikan desikan
3
Jul 1
पक्षतावच्छेदकसामानाधिकरण्येन सिद्धिः
नमो नमः। पर्वतो वह्निमान् धूमादीत्यनुमाने पर्वतः पक्षः, पक्षतावच्छेदकं पर्वतत्वं। तदवच्छेदेन अनुमिति:
unread,
पक्षतावच्छेदकसामानाधिकरण्येन सिद्धिः
नमो नमः। पर्वतो वह्निमान् धूमादीत्यनुमाने पर्वतः पक्षः, पक्षतावच्छेदकं पर्वतत्वं। तदवच्छेदेन अनुमिति:
Jul 1
विश्वासो वासुकिजः (Vishvas Vasuki)
, …
A A
8
Jun 29
mahAbhArata - text with voice recordings
Thanks to both of you for your enthusiasm. Have contacted you offline regarding our proofreading
unread,
mahAbhArata - text with voice recordings
Thanks to both of you for your enthusiasm. Have contacted you offline regarding our proofreading
Jun 29