कथागाम्भीर्याद् हृद्यम् - या वाण्या यति-राज--राज-वश-गा **चक्रे**, **ऽर्चिता** या चिरात्
प्राचार्यैर् निगमान्त-देशिक-मणि--श्री-ब्रह्म-तन्त्रादिमैः ।
**याध्यास्ते** परकाल-संयमि-वरास्थानीम् इदानीम् अपि
श्रेयः **संविदधातु** सैन्धव-मुखी सैषा परा देवता ॥
विशुद्ध-विज्ञान-घन स्वरूपं
विज्ञान-विश्राणन-बद्ध-दीक्षम् ।
दयानिधिं देह-भृतां शरण्यं
देवं हय-ग्रीवम् अहं **प्रपद्ये** ॥
यामुनाचार्याणां स्तोत्ररत्नादुधृतम्
अमर्यादः क्षुद्रः चलमतिरसूयाप्रसवभूः
कृतघ्नो दुर्मानी स्मरपरवशो वञ्चनपरः ।
नृशंसः पापिष्ठः कथमहमितो दुःखजलधेः
अपारादुत्तीर्णस्तव परिचरेयं चरणयोः ॥ ६२ ॥मूर्तिः
--
You received this message because you are subscribed to the Google Groups "Hindu-vidyA हिन्दुविद्या" group.
To unsubscribe from this group and stop receiving emails from it, send an email to hindu-vidya...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/hindu-vidya/CAFY6qgFJskwnfgYymaH_nPMfc8hx%3D70J-nmgRf97CLw%3DvFUUvQ%40mail.gmail.com.
शङ्ख-चक्र-गदा-पद्मैर्
**अङ्कितं** पाद-पङ्कजम् ।
शरच्-चन्द्र-शताक्रान्त-
नख-राजि-विराजितम् ॥२५॥
सुरासुरैर् **वन्द्यमानम्**
ऋषिभिर् **वन्दितं** सदा ।
कदा वा देव मूर्धानं
मामकं **मण्डयिष्यति**
भूमौ स्खलित-पादानां
भूमिरेवाऽवलंबनम्।
त्वयि विप्रतिपन्नानां
त्वमेव शरणं विभो॥
> ‘‘ज्ञानी तु परमैकान्ती
> परायत्तात्म-जीवनः ।
> तत्-संश्लेष-वियोगैक-
> सुख-दुःखस् तद्-एकधीः ॥
> भगवद्-ध्यान-योगोक्ति-
> वन्दन-स्तुति-कीर्तनैः ।
> लब्धात्मा तद्-गत-प्राण-
> मनो-बुद्धीन्द्रिय-क्रियः ॥’’