सङ्कल्पः कथम् अस्तु

88 views
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jul 8, 2024, 12:35:27 PM7/8/24
to Hindu-vidyA हिन्दुविद्या, kalpa-prayoga, Friends of CAHC, tantro...@googlegroups.com
सङ्कल्पः कथम् अस्त्व् इत्यत्र कश्चन विचारः  
(बहुभ्यस् तु वर्षेभ्योऽस्य कश्चन सङ्क्षेप एवोच्यते)।  
अनेन +अभिनवगुप्त-प्रशस्त-देशकालाध्व-परमर्शवत् किञ्चिन् निर्वर्त्येत।  
तत्र परिष्कारादि काङ्क्षे …

image.png
अस्मिन् ब्रह्माण्डे कस्मिन् कालावधौ वर्तमानः कर्म कुरुतय् इति खलु सङ्कल्पे वाच्यम्।

हरिः। ॐ। तत्।
श्री-गोविन्द गोविन्द गोविन्द!
अस्य श्री-भगवतो महापुरुशस्य विष्णोर् आज्ञया प्रवर्तमानस्य वर्तमान(अद्य)-ब्रह्मणो द्वितीय-परार्धे
श्री-श्वेत-वराह-कल्पे

इत्य् एतावच् छब्दैकज्ञेयम् उक्त्वा
प्रत्यक्षानुमानाभ्यां ज्ञातः काल इत्थं कीर्त्यते -

ब्रह्माण्डोपबृंहणात् सार्ध-चतुर्दश-पद्म-वर्षेभ्यः परम्
पृथिव्युद्भवात् सार्ध-चतुर्-पद्म-वर्षेभ्यः परं
सौरपाकोद्भवात् त्रि-पद्म-वर्षेभ्यः परम्,
जारक(=O2)-प्रसारात् द्वि-पद्म-वर्षेभ्यः परम्,
बहु-कोश-प्राण्य्-उद्भवात् सार्ध-पद्म-वर्षेभ्यः परम्,
भू-सस्योत्पत्तेर् अर्ध-पद्म-वर्षेभ्यः परम्,
जरायुज(=mammal)-प्राक्-पक्ष्य्(=dino)-उद्भवात् पाद-पद्म-वर्षेभ्यः परम्,
प्राक्-पक्षि-कुल-प्रलयात् पञ्च-षष्टि-प्रयुत-वर्षेभ्यः परम्,
द्वि-प्रयुत-वर्ष-पुरातने कपि-युगे, द्वि-लक्ष-वर्ष-पुरातने मानुष-कपि-युगे,
अयुत-वर्ष-पुरातने कृषि-युगे,
(वैवस्वत-मन्वन्तरे कलियुगे प्रथमपादे) 
कतिपय-शत-वर्ष-दीर्घे घर्म-युगे (←fossil fuel warming, anthropocene) मध्ये


ततो म्लेच्छकालकीर्तनम् -

२०२४-तमे संवत्सरे व्यावहारिके , ??-मासे, ??-दिने ??-वासरे


संवत्सरादि कलनं च -

सूर्ये ??-राशौ ??-नक्षत्रे सति, चन्द्रमसि ??-राशौ ??-नक्षत्रे सति,
?? नाम सम्वत्सरे ??आयने, ?? ऋतौ, ?? आर्तवे मासे, ?? चान्द्रे मासे, ?? पक्षे, ?? शुभ-तिथौ,


image.png

ततो ऽवशिष्टं देश-कीर्तनम् -

भगवद्-भृतेषु बहुषु ब्रह्माण्डेषु
निखर्व-भ-चक्र-युक्ते दृश्यमान-ब्रह्माण्डे
कन्या-सिंह-सप्तर्षि-शिंशुमारादि–भ-चक्र–राशौ (=virgo supercluster)
निखर्व-भ-युक्तायाम् आकाश-गङ्गायां बाह्य-भागे सौर-मण्डले
पृथ्वी-गोल-त्वचि, उत्तर/दक्षिण-कटाहे




--
--
Vishvas /विश्वासः

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Mar 24, 2025, 11:39:09 AMMar 24
to Hindu-vidyA हिन्दुविद्या, kalpa-prayoga, Friends of CAHC
व्याहृतिषु काचित् कल्पना - 

भूः - भूतलम् (अग्नि-मण्डलम्)
भुवः -  वायु-मण्डलम् (atomosphere)
सुवः - सौर-मण्डलम्
महः - आकाश-गङ्गा / milky way
जनः - Virgo supercluster
तपः - ब्रह्मण्डम् (cosmic background radiation ताप उच्यताम्)। क्वचित् साम्नि पुरुष इति व्याहृत्य्-अन्तरम् इह श्रूयते। 
सत्यम् - अप्राकृतो लोकः (परमं व्योम। पौराणिकः प्राकृतः सत्य-लोक इतो भिन्न एवास्तु।)

अत्र दोषान् ज्ञापयत। 

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jun 1, 2025, 8:57:33 PMJun 1
to Hindu-vidyA हिन्दुविद्या, kalpa-prayoga, Friends of CAHC
Since my younger son wanted to clarity on what to visualize, I made this collage - 

https://imgdlvr.com/pic/photocollage.com/20250602-0903/public 


vyAhRti-collage-rect.jpg

If you can make a better one, please send.
I earlier tried using AI to generate images with the following prompt - 

Make a square collage with the following sequential parts (captions given on the left) -
भूः - earth's surface
भुवः॑ - atmosphere
सुवः॑ - solar system
महः॑ - milky way galaxy
जनः॑ - local virgo supercluster
तपः॑ - entire visible universe
स॒त्यम् - vaikuNTha surrounding the entire universe

Some tolerable results (others welcome) - 

Bing copilot
image.png


विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jun 2, 2025, 8:42:05 AMJun 2
to Hindu-vidyA हिन्दुविद्या, kalpa-prayoga, Friends of CAHC


On Mon, 2 Jun 2025 at 18:07, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:
another attempt 

Reply all
Reply to author
Forward
0 new messages