पक्षतावच्छेदकसामानाधिकरण्येन सिद्धिः

2 views
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jun 30, 2025, 6:57:57 AMJun 30
to Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः, संस्कृतसन्देशश्रेणिः samskrta-yUthaH
अधो वीक्षताम्। तत्र पक्षतावच्छेदकसामानाधिकरण्येन कस्यचित् सिद्धिर् नाम किम् इति विशदं जिज्ञासे।

कार्यं प्रति कृतेः कारणता-स्वीकारेण,  
क्षितिः कृति-जन्या कार्यत्वात् - घटवद् इत्य् अनुमानेन  
क्षितेः कृति-जन्यत्व-सिद्धौ  
क्षिति-जनिका कृतिः यत्-किञ्चिद्-आत्मस-मवेता, कृतित्वात्, अस्मदादि-कृतिवत्  
इत्य् अनुमानेन  
तादृश-कृत्य्-आश्रयीभूतः कश्चिद् आत्मा सिध्यति ।  
स चास्मद्-आदिर् न सम्भवतीति रीत्या  
ईश्वरः सिध्यति ।

> ननु "क्षितिः कृतिजन्या कार्यत्वाद्" इत्य् अनुमानेन  
पक्षतावच्छेदकावच्छेदेन पक्षतावच्छेदक-सामानाधिकरण्येन वा कृति-जन्यत्वं साध्यते ?  
>
> नाद्यः - पक्षतावच्छेदकं क्षितित्वं,  
तद्-अवच्छेदेन कृति-जन्यत्व-साधने परमाणौ बाधः ।  
>
> न द्वितीयः -  
पक्षतावच्छेदकं क्षितित्वं,  
तत्-सामानाधिकरण्येन कृति-जन्यत्व-साधने  
घटादी-सिद्ध-साधनाद्

इति चेन् न।  
एवं तर्हि -  
अङ्कुरः कृतिजन्यः कार्यत्वात् घटवत्  
इत्य् अनुमानेन +ईश्वरः साधनीयः ।  
अत्र च अङ्कुरत्वावच्छेदेन कृति-जन्यत्व-साधने  
न क्वापि बाधः,  
नित्याङ्कुरस्याभावात् ।  

अङ्कुरत्व-सामानाधिकरण्येन वा कृति-जन्यत्व-साधने  
न क्वापि सिद्ध-साधनं -  
क्वाप्य् अङ्कुरे जीवीय-कृति-जन्यत्वाभावाद् इति ।  

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jun 30, 2025, 8:47:54 AMJun 30
to Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः, संस्कृतसन्देशश्रेणिः samskrta-yUthaH
सुहृद्भ्यां नेपथ्ये  साधु बोधितम्।  🙏

पक्षतावच्छेदकावच्छेदेनानुमितौ पक्षतावच्छिन्न-जातिम् एवादायानुमितिः,
पक्षतावच्छेदकसामानाधिकरण्येनानुमितौ पक्षतावच्छिन्न-व्यक्तिशो ऽनुमितिः। 
--
--
Vishvas /विश्वासः

desikan desikan

unread,
Jul 1, 2025, 12:36:16 AMJul 1
to Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः, संस्कृतसन्देशश्रेणिः samskrta-yUthaH, विश्वासो वासुकिजः (Vishvas Vasuki)
नमो नमः।
पर्वतो वह्निमान्  धूमादीत्यनुमाने पर्वतः पक्षः, पक्षतावच्छेदकं पर्वतत्वं। तदवच्छेदेन अनुमिति: नाम निखिलपर्वतः वह्निमान् इति सिध्यति।
सामानाधिकरण्येन  अनुमिति: नाम पर्वतत्वाधिकरण यत्किञ्चित्पर्वतः वह्निमान्  इति।
अत्र साध्यसिद्धि:- साध्पयनिर्णयः  -
 पर्वतो वह्निमानिति ज्ञानं, तत्सत्वे  पर्वतो वह्निमानित्यनुमिति: न जायते। सिद्धे: अनुमितिम्  प्रति प्रतिबन्धकत्वात्।
अयं नियमः- पक्षतावच्छेदकावच्छेदेन अनुमितिम् प्रति पक्षतावच्छेदकावच्छेदेन साध्यसिद्धि: प्रतिबन्धिका,
पक्षतावच्छेदकसामानाधिकरण्येन अनूमितिम् प्रति सिद्धिमात्रं विरोधि।अर्थात्  पक्षतावच्छेदकावच्छेदेन, पक्षतावच्छेदकसामानाधिकरण्येन वा सिद्धि: प्रतिबन्धिका इति।
तथाच यत्र पक्षतावच्छेदसामानाधिकरण्येन अनुमिति: तत्र  कस्याश्चित् सिद्धे: - अवच्छेदकावच्छेदेन, सामानाधीकरण्येन वा सिद्धे: प्रतिबन्धकत्वं सम्भवतीति।


[IMG]http://i49.tinypic.com/14ttsu0.jpg[/IMG]

न दैवं देशिकात्परम् न परं देशिकार्चनात्।   
श्रीदेशिकप्रियः
 


--
You received this message because you are subscribed to the Google Groups "Hindu-vidyA हिन्दुविद्या" group.
To unsubscribe from this group and stop receiving emails from it, send an email to hindu-vidya...@googlegroups.com.
To view this discussion visit https://groups.google.com/d/msgid/hindu-vidya/CAFY6qgHFr7D%2BOZr9AFqhXkdpiGm_Z2LBj4qyf__FTo5Ui%3Docog%40mail.gmail.com.
Reply all
Reply to author
Forward
0 new messages