भोःशैवागमेषु कथमेतादृशवचनानि लभ्येरन् ?? न कदापि।
-- --
कथं तथा भवेत् ? पाशुपतकापालिकागमाः पूर्वोक्तश्लोकरीत्या स्वसम्प्रदायम् एवंरूपेण विमर्शेयुः ??
परं आगमप्रामाण्ये ग्रन्थे यद्ययं श्लोकः उल्लिखितश्चेत्, तदा तेषां पाञ्चरात्राणां प्राचीनकालस्थितिरपि कापालादिमततुल्यैव वेदविरुद्धतया आसीत् इति ज्ञातव्यम् ।
--
You received this message because you are subscribed to the Google Groups "Hindu-vidyA हिन्दुविद्या" group.
To unsubscribe from this group and stop receiving emails from it, send an email to hindu-vidya...@googlegroups.com.
To view this discussion visit https://groups.google.com/d/msgid/hindu-vidya/CAFY6qgF42gBrB%2Bst4HOsZQhmi6mMcp3BeJ4%2BD%3DcdHa9%2BFb4Ojg%40mail.gmail.com.
यामुनाचार्याणाम् आगमप्रामाण्यग्रन्थे उदाहृतोयं श्लोकः मूलतः श्रीभाष्ये उदाहृतः ।