दीक्षा-प्रवेश-मात्रेण - श्लोकस्याकरः

27 views
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jun 23, 2025, 9:58:40 PMJun 23
to Hindu-vidyA हिन्दुविद्या, tantrollAsaH, Dr. T. Ganesan गणेश आगमवित् पुदुचेरि-वासी

> ‘‘दीक्षा-प्रवेश-मात्रेण  
ब्राह्मणो भवति ध्रुवम् ।  
कापालं व्रतम् आस्थाय  
यतिर् भवति मानवः॥’’

इत्य् आगमप्रामाण्यादाव् उदाहृतः। कुत्रत्य इति ज्ञायते?


दीक्षाप्रवेशमात्रेण  
ब्राह्मणो भवति ध्रुवम्।  
कापालं व्रतमास्थाय  
यतिर्भवति मानवः॥’’
--
--
Vishvas /विश्वासः

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jun 23, 2025, 10:11:01 PMJun 23
to Hindu-vidyA हिन्दुविद्या, tantrollAsaH, Dr. T. Ganesan गणेश आगमवित् पुदुचेरि-वासी
माध्वैर् वैखानसैश् चाप्य् उद्धृतो भाति। शैवागमेष्व् आकरो न लभ्यते। 

T Ganesan

unread,
Jul 1, 2025, 1:10:14 AMJul 1
to विश्वासो वासुकिजः (Vishvas Vasuki), Hindu-vidyA हिन्दुविद्या, tantrollAsaH
भोः 
शैवागमेषु कथमेतादृशवचनानि लभ्येरन् ?? न कदापि।

सत्यम् ।   श्लोकोऽयं शैवद्वेषिभिः रचित इति स्पष्टतया भाति ।

     इति
शिवज्ञानसेवको गणेशः ॥
--
Dr. T. GANESAN
DIRECTOR
CENTER FOR SHAIVA STUDIES

24-A, AUROBINDO STREET
PONDICHERRY
605001

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jul 1, 2025, 1:37:41 AMJul 1
to T Ganesan, Hindu-vidyA हिन्दुविद्या, tantrollAsaH
On Tue, 1 Jul 2025 at 10:40, T Ganesan <gan...@shaivastudies.in> wrote:
भोः 
शैवागमेषु कथमेतादृशवचनानि लभ्येरन् ?? न कदापि।

अत्र शैवागमा नाम २८-आगम-सङ्ग्रहो विवक्षितः खलु? (=शैवसिद्धान्तागमा इति ख्याताः)। 

 तथा चेत् पाशुपत-कापालिकादिष्व् अप्य् आगमेषु स्यात् खलु?

T Ganesan

unread,
Jul 1, 2025, 3:00:38 AMJul 1
to विश्वासो वासुकिजः (Vishvas Vasuki), Hindu-vidyA हिन्दुविद्या, tantrollAsaH
<<शैवागमा नाम २८-आगम-सङ्ग्रहो विवक्षितः खलु? >>

एते न संग्रहाः...............परं तु . मूलागमाः  । शिवेन प्रोक्ताः ।
संग्रहास्तु परवर्तिभिराचार्यैः (मनुष्यैः) क्रियन्ते । 

आगमाः सर्वथा शिवप्रोक्ताः   इति अर्थो ग्राःयः ॥

<<तथा चेत् पाशुपत-कापालिकादिष्व् अप्य् आगमेषु स्यात् खलु?>>

कथं तथा भवेत् ? पाशुपतकापालिकागमाः पूर्वोक्तश्लोकरीत्या स्वसम्प्रदायम् एवंरूपेण विमर्शेयुः ?? 
पूर्वोदाहृतश्लोके एतादृशसम्प्रदायानि निकृष्टार्थे तथा च तेषु जनानां मनसि अनादरचिन्ताम् उत्पादनार्थं खलु उच्यते ।

परं  आगमप्रामाण्ये ग्रन्थे यद्ययं श्लोकः उल्लिखितश्चेत्, तदा तेषां पाञ्चरात्राणां प्राचीनकालस्थितिरपि कापालादिमततुल्यैव वेदविरुद्धतया आसीत्  इति ज्ञातव्यम् ।


-- --

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jul 1, 2025, 4:45:40 AMJul 1
to T Ganesan, Hindu-vidyA हिन्दुविद्या, tantrollAsaH
On Tue, 1 Jul 2025 at 12:30, T Ganesan <gan...@shaivastudies.in> wrote:
 
कथं तथा भवेत् ? पाशुपतकापालिकागमाः पूर्वोक्तश्लोकरीत्या स्वसम्प्रदायम् एवंरूपेण विमर्शेयुः ?? 

तत्र तेषां केषाञ्चनात्र गुणबुद्धिर् एव, न तु दोषभावनेति सम्भवति -  
यथा ऽद्यत्वे दृश्यमाना वीरशैवा अष्टप्रकरणशाखाशैवापेक्षया बहुसङ्ख्यकाः (कालामुखसन्ततिप्राया ?) वर्णाश्रमधर्मं तिरस्कुर्वन्तीति प्रत्यक्षम्। 



परं  आगमप्रामाण्ये ग्रन्थे यद्ययं श्लोकः उल्लिखितश्चेत्, तदा तेषां पाञ्चरात्राणां प्राचीनकालस्थितिरपि कापालादिमततुल्यैव वेदविरुद्धतया आसीत्  इति ज्ञातव्यम् ।

अथवा तादृशम् आक्षिपन्तीति हेतुनैव स ग्रन्थो रचितो भाति।  
एवं शैवागमान् प्रति वर्णाश्रमधर्मव्यभिचाराक्षेपसमाधानाय कश्चन ग्रन्थः प्रकाशितः?

Pradeepa Simha

unread,
Jul 1, 2025, 7:21:19 AMJul 1
to विश्वासो वासुकिजः (Vishvas Vasuki), T Ganesan, Hindu-vidyA हिन्दुविद्या, tantrollAsaH
image.png
यामुनाचार्याणाम् आगमप्रामाण्यग्रन्थे उदाहृतोयं श्लोकः मूलतः श्रीभाष्ये  उदाहृतः ।  शैवागमे उपलभ्यत इति  सम्पादकवचः । एवं द्वैतवेदान्तेपि ब्रह्मसूत्रानुव्याख्यानटीकायां न्यायसुधायां स्मृत्यधिकरणे अस्योल्लेखो विद्यते । आकरः नोल्लखितः

--
You received this message because you are subscribed to the Google Groups "Hindu-vidyA हिन्दुविद्या" group.
To unsubscribe from this group and stop receiving emails from it, send an email to hindu-vidya...@googlegroups.com.
To view this discussion visit https://groups.google.com/d/msgid/hindu-vidya/CAFY6qgF42gBrB%2Bst4HOsZQhmi6mMcp3BeJ4%2BD%3DcdHa9%2BFb4Ojg%40mail.gmail.com.


--
C.R.Pradeepa Simha Acharya. chaturveda.
32, "Shamyaprasa"
4th Main Road, 6th Cross
Sarvabhowma Nagara, Bangalore.5600-61
+91-9590012211,080-26395107

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jul 1, 2025, 8:24:29 AMJul 1
to Pradeepa Simha, T Ganesan, Hindu-vidyA हिन्दुविद्या, tantrollAsaH
On Tue, 1 Jul 2025 at 16:51, Pradeepa Simha <pradee...@gmail.com> wrote:
image.png
यामुनाचार्याणाम् आगमप्रामाण्यग्रन्थे उदाहृतोयं श्लोकः मूलतः श्रीभाष्ये  उदाहृतः ।  

( मूलत आगमप्रामाण्यय् इत्य् एव वाच्यम् - तस्यैव प्राचीनतरत्वात्। )

Reply all
Reply to author
Forward
0 new messages