Tags: shiv tandav stotram, shiv tandav stotram lyrics, shiv mahimna stotra, shiv mahimna stotram hindi, shiv mahimna stotra pdf, shiv mahimna stotra gita press pdf, shiv mahimna stotra book, shiv mahimna by hariharan, shiv mahimna stotra benefits, shiv mahimna stotra chorus, shiv mahimna download, download shiv mahimna stotra pdf, shiv mahimna stotra full, , shiv tandav stotram pdf, shiv tandav stotram in hindi, shiv tandav stotram meaning in hindi, shiv tandav stotram benefits, शव तंडव स्त्रत अनुवद सहत, shiv tandav strot arvind trivedi, shiv tandav stotram arth sahit, shiv tandav strot bataiye, shiv tandav stotram by ravan, shiv tandav stotram book, shiv tandav strot chahie, shiv tandav strot dikhaiye, shiv tandav strot dijiye,
Shiva Chalisa - Hindi is a free app for Android published in the Reference Tools list of apps, part of Education.
The company that develops Shiva Chalisa - Hindi is N K Sundar. The latest version released by its developer is 12.0. This app was rated by 1 users of our site and has an average rating of 3.0.
To install Shiva Chalisa - Hindi on your Android device, just click the green Continue To App button above to start the installation process. The app is listed on our website since 2020-01-29 and was downloaded 579 times. We have already checked if the download link is safe, however for your own protection we recommend that you scan the downloaded app with your antivirus. Your antivirus may detect the Shiva Chalisa - Hindi as malware as malware if the download link to com.spiritual.ShivaHindi is broken.
How to install Shiva Chalisa - Hindi on your Android device:
Resolved border overlap issue
Added
Brahmakrat Stotram, lingashtkam, shiva mahimna stotram, natraj stuti, panchakshar stortra, pashupatya ashtkam, shree shiva sahastra namavali, shivaashtkam, shiva manas puja, shiva tandav stotram, vedsar shivastva
Now users can move the application to SD Card
तवैश्चर्यं यत्नद् यदुपर वरंच हररध:
परच्छेत्तुं यतवनलमनलस्कन्धवपुष:
तत भक्तश्रद्धभरगुरुगृणद्भ्यं गरश यत्
स्वयं तस्थे तभ्यं तव कमनुवृत्तर्न फलत 10
त्वमर्कस्त्वं समस्त्वमस पवनस्त्वं हुतवह
स्त्वमपस्त्वं व्यम त्वमु धरणरत्म त्वमत च
परच्छन्नमेवं त्वय परणत बभ्रतु गरं
न वद्मस्तत्तत्त्वं वयमह तु यत्त्वं न भवस 26
नम नेदष्ठय प्रयदव दवष्ठय च नम
नम: क्षदष्ठय स्मरहर महष्ठय च नम:
नम वर्षष्ठय त्रनयन यवष्ठय च नम
नम: सर्वस्मै ते तददमत शर्वय च नम: 29
महेशन्नपर देव महम्न नपर स्तुत:
अघरन्नपर मन्त्र नस्त तत्त्वं गुर: परम् 35
mahimna: pāraṃ te paramaviduṣo yadyasadṛśī
stutirbrahmādīnāmapi tadavasannāstvayi gira:
athāvācya: sarva: svamatipariṇāmāvadhi gṛṇan
mamāpyeṣa stotre hara nirapavāda: parikara: 1
atīta: panthānaṃ tava ca mahimā vāḍmanasayo
ratadvyāvṛttyā yaṃ cakitamabhidhatte śrutirapi
sa kasya stotavya: katividhaguṇa: kasya viṣaya:
pade tvarvācīne patati na mana: kasya na vaca: 2
madhusphītā vāca: paramamamṛtaṃ nirmitavata
stava brahman kiṃ vāgapi suragurorvismayapadam
mama tvetāṃ vāṇīṃ guṇakathanapuṇyena bhavata:
punāmītyarthessmin puramathana buddhirvyavasitā 3
tavaiścaryaṃ yattajjagadudayarakṣāpralayakṛt
trayīvastuvyastaṃ tisṛṣu guṇabhinnāsu tanuṣu
abhavyānāmasmin varada ramaṇīyāmaramaṇīṃ
vihantuṃ vyākrośīṃ vidadhata ihaike jaḍadhiya: 4
kimīha: kiṃkāya sa khalu kimupāyastribhuvanaṃ
kimādhāro dhātā sṛjati kimupādāna iti ca
atarkyaiśvarye tvayyanavasaradu:sto hatadhiya:
kutarkosyaṃ kāṃścinmukharayati mohāya jagata: 5
ajanmāno lokā: kimavayavavantospi jagatā
madhiṣṭhātāraṃ kiṃ bhavavidhiranādṛtya bhavati
madhiṣṭhātāraṃ kiṃ bhavavidhiranādṛtya bhavati
yato mandāstvāṃ pratyamaravara saṃśerata ime 6
trayī sāṃkhyaṃ yoga: paśupatimataṃ vaiṣṇavamiti
prabhinne prasthāne paramidamada: pathyamiti ca
rucīnāṃ vaicitryādṛjukuṭilanānāpathajuṣāṃ
nṛṇāmeko gamyastvamasi payasāmarṇava iva 7
mahokṣa: khaṭvāṃgaṃ paraśurajinaṃ bhasma phaṇina:
kapālaṃ cetīyattava varada tantropakaraṇam
surāstāṃ tāmṛdhiṃ dadhati ca bhavadbhrūpraṇihitāṃ
na hi svātmārāmaṃ viṣayamṛgatṛṣṇā bhramayati 8
dhruvaṃ kaścit sarvaṃ sakalamaparastvadhruvamidaṃ
paro dhrauvyādhrauvye jagati gadati vyastaviṣaye
samaste spyetasmin puramathana tairvismita iva
stuvaṃjihremi tvāṃ na khalu nanu dhṛṣṭā mukharatā 9
tavaiścaryaṃ yatnād yadupari viriṃco hariradha:
paricchettuṃ yātāvanalamanalaskandhavapuṣa:
tato bhaktiśraddhābharagurugṛṇadbhyāṃ giriśa yat
svayaṃ tasthe tābhyāṃ tava kimanuvṛttirna phalati 10
ayatnādāpādya tribhuvanamavairavyatikaraṃ
daśāsyo yad bāhūnabhṛta raṇakaṇḍūparavaśān
śira:padmaśreṇīracitacaraṇāmbhoruhabale:
sthirāyāstvadbhaktestripurahara visphūrjitamidam 11
amuṣya tvatsevāsamadhigatasāraṃ bhujavanaṃ
balāt kailāsespi tvadadhivasatau vikramayata:
alabhyā pātālespyalasacalitāṃguṣṭhaśirasi
pratiṣṭhā tvayyāsīd dhruvamupacito muhyati khala: 12
yadṛddhiṃ sutrāmṇo varada paramoccairapi satī
madhaścakre bāṇa: parijanavidheyatribhuvana:
na taccitraṃ tasmin varivasitari tvaccaraṇayo
rna kasyāpyunnatyai bhavati śirasastvayyavanati: 13
akāṇḍabrahmāṇḍakṣayacakitadevāsurakṛpā
vidheyasyāsīdyastrinayanaviṣaṃ saṃhṛtavata:
sa kalmāṣa: kaṇṭhe tava na kurute na śriyamaho
vikārospi ślāghyo bhuvanabhayabhaṃgavyasanina: 14
asiddhārthā naiva kvacidapi sadevāsuranare
nivartante nityaṃ jagati jayino yasya viśikhā:
sa paśyannīśa tvāmitarasurasādhāraṇamabhūt
smara: smartavyātmā nahi vaśiṣu pathya: paribhava: 15
mahī pādāghātād vrajati sahasā saṃśayapadaṃ
padaṃ viṣṇorbhrāmyadbhujaparigharugṇagrahagaṇam
muhurdyaurdau:sthyaṃ yātyanibhṛtajaṭātāḍitataṭā
jagadrakṣāyai tvaṃ naṭasi nanu vāmaiva vibhutā 16
viyadvyāpī tārāgaṇaguṇitaphenodgmaruci:
pravāho vārāṃ ya: pṛṣatalaghudṛṣṭa: śirasi te
jagad dvīpākāraṃ jaladhivalayaṃ tena kṛtami
tyanenaivonneyaṃ dhṛtamahima divyaṃ tava vapu: 17
ratha: kṣoṇī yantā śatadhṛtiragendro dhanuratho
rathāṃge candrārkau rathacaraṇapāṇi: śara iti
didhakṣoste kosyaṃ tripuratṛṇamāḍambaravidhi
rvidheyai: krīḍantyo na khalu paratantrā: prabhudhiya: 18
hariste sāhastraṃ kamalabalimādhāya padayo
ryadekone tasmin nijamudaharannetrakamalam
gato bhaktyudreka: pariṇatimasau cakravapuṣā
trayāṇāṃ rakṣāyai tripurahara jāgarti jagatām 19
kratau supte jāgrattvamasi phalayoge kratumatāṃ
kva karma pradhvastaṃ phalati puruṣārādhanamṛte
atastvāṃ samprekṣya kratuṣu phaladānapratibhuvaṃ
śrutau śraddhāṃ baddhvā dṛḍhaparikara: karmasu jana: 20
kriyādakṣo dakṣa: kratupatiradhīśastanubhṛtā
mṛṣīṇāmārtvijyaṃ śaraṇada sadasyā: suragaṇā:
kratubhreṣastvatta: kratuphalavidhānavyasanino
dhruvaṃ kartu: śraddhāvidhuramabhicārāya hi makhā: 21
prajānāthaṃ nātha prasabhamabhikaṃ svāṃ duhitaraṃ
gataṃ rohidbhūtāṃ riramayiṣumṛṣyasya vapuṣā
dhanuṣpāṇeryātaṃ divamapi sapatrākṛtamamuṃ
trasantaṃ tesdyāpi tyajati na mṛgavyādharabhasa: 22
svalāvaṇyāśaṃsādhṛtadhanuṣamahnāya tṛṇavat
pura: pluṣṭaṃ dṛṣṭvā puramathana puṣpāyudhamapi
yadi straiṇaṃ devī yamaniratadehārdhaghaṭanā
davaiti tvāmaddhā bata varada mugdhā yuvataya: 23
>śmaśāneṣvākrīḍā smarahara piśācā: sahacarā
ścitābhasmalepa: stragapi nṛkaroṭīparikara:
amaṃgalalyaṃ śīlaṃ tava bhavatu nāmaivamakhilaṃ
tathāpi smartṛṇāṃ varada paramaṃ maṃgalamasi 24