नानालिपिभिः त्रिपिटकम्

6 views
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jun 21, 2020, 11:15:24 AM6/21/20
to bhAratIya-vidvat-pariShad भारतीय-विद्वत्परिषद्, संस्कृतसन्देशश्रेणिः samskrta-yUthaH, dyug...@googlegroups.com
नौमि।

स्वप्रयोजनाय त्रिपिटकप्रस्तुतिः काचिद् रचिता, यथा  
- एवं लिप्यन्तरैर् अपि पठितुं शक्यम् - ऊर्ध्वम् उचितम् अक्षरं चित्वा।
image.png


युष्मासु केषाञ्चन स्यात् प्रयोजनाय। उदाहरणपाठो ऽधः -

छन्दोऽनुवादनिषेधः

Up↑

२८५. तेन खो(=खलु) (पु)न समयेन यमेळकेकुटा नाम [यमेळुतेकुला नाम (सी॰), मेट्ठकोकुट्ठा नाम (स्या॰)] भिक्खू द्वे भाति(तृ)का होन्ति ब्राह्मणजातिका कल्याणवाचा कल्याणवाक्करणा। ते येन भगवा तेनुपसङ्कमिंसु, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकम् अन्तं निसीदिंसु। एकम् अन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं – ‘‘एतरहि, भन्ते, भिक्खू नानानामा नानागोत्ता नानाजच्चा नानाकुला पब्बजिता। ते सकाय(=स्वकीयया) निरुत्ति(क्त्)या बुद्धवचनं दूसेन्ति। हन्द मयं, भन्ते, बुद्धवचनं छन्दसो आरोपेमा’’ति।

विगरहि बुद्धो भगवा– ‘‘अननुच्छविकं, मोघपुरिसा, अननुलोमिकं अप्पतिरूपं अस्सामणकं अकप्पियं(=अकल्पीयं) अकरणीयम्। कथञ्हि नाम तुम्हे, मोघपुरि(रु)सा, एवं वक्ख(क्ष)थ – ‘हन्द मयं, भन्ते, बुद्धवचनं छन्दसो आरोपेमा’ति। नेतं, मोघपुरिसा, अप्पसन्नानं वा पसादाय अप्पसन्नानं वा पसादाय पसन्नानं वा भिय्योभावाय। अथ ख्वेतं, मोघपुरिसा, अप्पसन्नानञ्चेव अप्पसादाय, पसन्नानञ्च एकच्चानं(=एकत्यानां → एकतराणां) अञ्ञथत्ताया(=अन्त्यथात्वाया)ऽत्ति‘‘। अथ खो भगवा ते यमेळकेकुटा भिक्खू अनेकपरियायेन विगरहित्वा धम्मिं(=धार्मीं) कथं(थां) (कृ)त्वा, भिक्खू आमन्तेसि – ‘‘न, भिक्खवे, बुद्धवचनं छन्दसो आरोपेतब्बम्। यो आरोपेय्य, आपत्ति दुक्कटस्स(=दुष्कृतस्य)। अनुजानामि, भिक्खवे, सका(स्वकी)य निरुत्तिया बुद्धवचनं परियापु(प्)णितु’’न्ति।

Reply all
Reply to author
Forward
0 new messages