किरातार्जुनीयञ्चात्र - https://archive.org/details/kirAtArjunIya-mUlam-vedabhoomi.org । किञ्च वचनशैली न तावन्मनोहरी।
On Sat, Feb 22, 2020 at 12:49 PM विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:मेघदूतञ्चात्र - https://archive.org/details/meghadUta-mUlam-vedabhoomi.org ।On Wed, Feb 19, 2020 at 7:01 PM विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:तथा कुमारसम्भवस्य मुख्यभागस्य - https://archive.org/details/kuMArasambhava-mUlam-vedabhoomi.org ।On Tue, Feb 18, 2020 at 7:20 AM विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:https://archive.org/details/Raghuvamsha-mUlam-vedabhoomi.org इति सुश्राव्यं युष्मभ्यमपि रोचेत।(उत्पादनविषयः - द्युगङ्गाकार्यगणेन - विशिष्य सञ्जीवेन - वेदभूमिसंस्थया प्रकाशितात् सटीकसञ्चिकाभ्य audacity इति तन्त्रांशे तरङ्गचित्रादिसाहाय्येन मूलमात्रम् उद्धृत्य निक्षिप्तम्। ततो यन्त्रप्रयोगेण ध्वनिसञ्चिकास् समीकृत्य archive-जालक्षेत्रे प्रकाशिताः।)----
Vishvas /विश्वासः
----
Vishvas /विश्वासः
----
Vishvas /विश्वासः
----
Vishvas /विश्वासः
--
You received this message because you are subscribed to a topic in the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this topic, visit https://groups.google.com/d/topic/bvparishat/BdNVYYNIQEk/unsubscribe.
To unsubscribe from this group and all its topics, send an email to bvparishat+...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/bvparishat/CAFY6qgFEz7Py2et1mnCeWZ2k-MTviyAgFgNm5i1-Vso3oMUFtg%40mail.gmail.com.