रघुवंशमूलगानम्। raghuvaMsha core text audios

12 views
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Feb 17, 2020, 8:50:27 PM2/17/20
to संस्कृतसन्देशश्रेणिः samskrta-yUthaH, bhAratIya-vidvat-pariShad भारतीय-विद्वत्परिषद्, Suhas M सुहासो महेशसूनुः कविः बहुभाषाज्ञः भूतशास्त्रज्ञः, dyug...@googlegroups.com, sanskrit-programmers

https://archive.org/details/Raghuvamsha-mUlam-vedabhoomi.org इति सुश्राव्यं युष्मभ्यमपि रोचेत।

(उत्पादनविषयः - द्युगङ्गाकार्यगणेन - विशिष्य सञ्जीवेन - वेदभूमिसंस्थया प्रकाशितात् सटीकसञ्चिकाभ्य audacity इति तन्त्रांशे तरङ्गचित्रादिसाहाय्येन मूलमात्रम् उद्धृत्य निक्षिप्तम्। ततो यन्त्रप्रयोगेण  ध्वनिसञ्चिकास् समीकृत्य archive-जालक्षेत्रे प्रकाशिताः।)

--
--
Vishvas /विश्वासः

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Feb 19, 2020, 8:31:51 AM2/19/20
to संस्कृतसन्देशश्रेणिः samskrta-yUthaH, bhAratIya-vidvat-pariShad भारतीय-विद्वत्परिषद्, Suhas M सुहासो महेशसूनुः कविः बहुभाषाज्ञः भूतशास्त्रज्ञः, dyug...@googlegroups.com, sanskrit-programmers
तथा कुमारसम्भवस्य मुख्यभागस्य - https://archive.org/details/kuMArasambhava-mUlam-vedabhoomi.org

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Feb 22, 2020, 2:19:39 AM2/22/20
to संस्कृतसन्देशश्रेणिः samskrta-yUthaH, bhAratIya-vidvat-pariShad भारतीय-विद्वत्परिषद्, Suhas M सुहासो महेशसूनुः कविः बहुभाषाज्ञः भूतशास्त्रज्ञः, dyug...@googlegroups.com, sanskrit-programmers
मेघदूतञ्चात्र - https://archive.org/details/meghadUta-mUlam-vedabhoomi.org

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Feb 28, 2020, 6:58:50 AM2/28/20
to संस्कृतसन्देशश्रेणिः samskrta-yUthaH, bhAratIya-vidvat-pariShad भारतीय-विद्वत्परिषद्, Suhas M सुहासो महेशसूनुः कविः बहुभाषाज्ञः भूतशास्त्रज्ञः, dyug...@googlegroups.com, sanskrit-programmers
किरातार्जुनीयञ्चात्र - https://archive.org/details/kirAtArjunIya-mUlam-vedabhoomi.org । किञ्च वचनशैली न तावन्मनोहरी।

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Feb 28, 2020, 7:00:10 AM2/28/20
to संस्कृतसन्देशश्रेणिः samskrta-yUthaH, bhAratIya-vidvat-pariShad भारतीय-विद्वत्परिषद्, Suhas M सुहासो महेशसूनुः कविः बहुभाषाज्ञः भूतशास्त्रज्ञः, dyug...@googlegroups.com, sanskrit-programmers
On Fri, Feb 28, 2020 at 5:28 PM विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:
किरातार्जुनीयञ्चात्र - https://archive.org/details/kirAtArjunIya-mUlam-vedabhoomi.org । किञ्च वचनशैली न तावन्मनोहरी।
* मनोहरा? 

On Sat, Feb 22, 2020 at 12:49 PM विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:
मेघदूतञ्चात्र - https://archive.org/details/meghadUta-mUlam-vedabhoomi.org

On Wed, Feb 19, 2020 at 7:01 PM विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:
तथा कुमारसम्भवस्य मुख्यभागस्य - https://archive.org/details/kuMArasambhava-mUlam-vedabhoomi.org

On Tue, Feb 18, 2020 at 7:20 AM विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:

https://archive.org/details/Raghuvamsha-mUlam-vedabhoomi.org इति सुश्राव्यं युष्मभ्यमपि रोचेत।

(उत्पादनविषयः - द्युगङ्गाकार्यगणेन - विशिष्य सञ्जीवेन - वेदभूमिसंस्थया प्रकाशितात् सटीकसञ्चिकाभ्य audacity इति तन्त्रांशे तरङ्गचित्रादिसाहाय्येन मूलमात्रम् उद्धृत्य निक्षिप्तम्। ततो यन्त्रप्रयोगेण  ध्वनिसञ्चिकास् समीकृत्य archive-जालक्षेत्रे प्रकाशिताः।)

--
--
Vishvas /विश्वासः



--
--
Vishvas /विश्वासः



--
--
Vishvas /विश्वासः



--
--
Vishvas /विश्वासः

--
You received this message because you are subscribed to a topic in the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this topic, visit https://groups.google.com/d/topic/bvparishat/BdNVYYNIQEk/unsubscribe.
To unsubscribe from this group and all its topics, send an email to bvparishat+...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/bvparishat/CAFY6qgFEz7Py2et1mnCeWZ2k-MTviyAgFgNm5i1-Vso3oMUFtg%40mail.gmail.com.

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Apr 1, 2020, 11:52:21 PM4/1/20
to संस्कृतसन्देशश्रेणिः samskrta-yUthaH, bhAratIya-vidvat-pariShad भारतीय-विद्वत्परिषद्, Suhas M सुहासो महेशसूनुः कविः बहुभाषाज्ञः भूतशास्त्रज्ञः, dyug...@googlegroups.com, sanskrit-programmers
सर्वेभ्यो रामनवमीशुभाशयाः।
प्रशान्तं राममत्यर्थं स्मरामि दैत्यनाशकम्।

https://vvasuki.github.io/kAvya/TIkA/padyam/purANam/rAmAyaNam/AndhrapAThaH/ इत्यत्र श्रोतुमुपलभ्यन्ते रामायणध्वनिसञ्चिकाः पाठैस् सह। नन्दन्तु। जय श्रीराम!
एवं रामावतारकथाऽप्यत्र https://vvasuki.github.io/kAvya/TIkA/padyam/kAlidAsaH/raghuvaMsham/10/ रघुवंशगता सञ्जीवार्येण सङ्कलिता।

Reply all
Reply to author
Forward
0 new messages