Swaraj Amrit Mahotsav : Bhavani Bharati - 48

2 views
Skip to first unread message

Katha Vivekananda Kendra

unread,
Jan 23, 2022, 12:39:26 PM1/23/22
to
image-712384-716043-732174-757336.png

Devanāgarī
तदा तमिस्रामपसारयन्तं रक्तप्रकाशं दिवि बालसूर्यम्। शरोपमैर्घ्नन्तमिवांशुभिस्तं प्रीतो ददर्शहमुदग्ररशिमम्॥

Anvaya
तदा अहं प्रीतः दिवि तमिस्राम् अपसारयन्तम् रक्तप्रकाशम्उदग्ररश्मिं बालसूर्यं शरोपमैः अंशुभिः तं घ्नन्तम् इव ददर्श ।

Meaning
तदा - tadaa - then; अहं - ahaM - ī; प्रीतः - priitaH - delighted; दिवि - divi - in the sky; तमिस्राम् - tamisraam - darkness; अपसारयन्तम् - apasaarayantam - repelling; रक्तप्रकाशम् - raktaprakaasham - crimson; उदग्ररश्मिं - udagrarashmiM - its rays aloft; बालसूर्यं - baalasuuryaM - a rising sun; शरोपमैः - sharopamaiH - like arrovs; अंशुभिः - aMshubhiH - vith beams; तं - taM - him; घ्नन्तम् - ghnantam - piercing; इव - iva - like; ददर्श - dadarsha - sav;

Sanskrit
तदा अन्धकारं दूरयन्तम् रक्ताभम् उत्क्षिप्तकिरणवर्इणम् उदयन्तं सूर्यम् आकाशे अपश्यम् । सः बाणतुल्यैः किरणैः तं दानवं जर्जरयति स्म । एतत् दृट्वा अहम् अतीव प्रीतः अभवम् ।

English Interpretation
Then, repelling the darkness and piercing the adversary with beams like arrows, I saw with a thrill of gladness a rising sun that shed a ruddy glow in the heavens, casting its rays aloft.

Hindi

तभी गगन में मैंने देखा नन्हा सूरज,
लाल उजाला फूट रहा था उसके तन से,
चीर रहा था रश्मिशरों से अंधकार को,
उस उगते सूरज को मैंने जीभर देखा॥

--
कथा : विवेकानन्द केन्द्र { Katha : Vivekananda Kendra }
Vivekananda Rock Memorial & Vivekananda Kendra : http://www.vivekanandakendra.org
Read n Get Articles, Magazines, Books @ http://prakashan.vivekanandakendra.org

Let's work on "Swamiji's Vision - Eknathji's Mission"

Follow Vivekananda Kendra on   blog   twitter   g+   facebook   rss   delicious   youtube   Donate Online

मुक्तसंग्ङोऽनहंवादी धृत्युत्साहसमन्वित:।
सिद्ध‌‌यसिद्धयोर्निर्विकार: कर्ता सात्त्विक उच्यते ॥१८.२६॥

Freed from attachment, non-egoistic, endowed with courage and enthusiasm and unperturbed by success or failure, the worker is known as a pure (Sattvika) one. Four outstanding and essential qualities of a worker. - Bhagwad Gita : XVIII-26

Reply all
Reply to author
Forward
0 new messages