Swaraj Amrit Mahotsav : Bhavani Bharati - 49

3 views
Skip to first unread message

Katha Vivekananda Kendra

unread,
Jan 24, 2022, 12:01:33 PM1/24/22
to
image-712384.png

Devanāgarī

समाकुलं भाविभिरास्यवर्यैर्ब्रह्माणमद्राक्षमथाभ्ररूपम्।
सहस्रमक्षीणि ददर्श तस्मिन् प्रतीक्षमाणान्यभयं जनन्याः॥

Anvaya

अथ भाविभिः आस्यवर्यैः समाकुलम् अभ्ररूपं ब्रह्माणम् अद्राक्षम् । तस्मिन् जनन्याः अभयं प्रतीक्षमाणानि सहस्रम् अक्षीणि ददर्श ।

Meaning

अथ - atha - then; भाविभिः - bhaavibhiH - by glorious faces from the future; समाकुलम् - samaakulam - surrounded; अभ्ररूपं - abhraruupaM - śape of a cloud; ब्रह्माणम् - brahmaaNam - rahma; अद्राक्षम् - adraaxam - ī sav; तस्मिन् - tasmin - in that; जनन्याः - jananyaaH - the ṁothers; अभयं - abhayaM - fearlessness; प्रतीक्षमाणानि - pratiixamaaNaani - vatced on;

Sanskrit

अनन्तरं भाविवराननैः विमण्डितः ब्रह्मा मेघरूपेण दृZटिगोचरः अभवत् । तस्मिन् जनन्याः अभयं प्रार्थयमानानि सहस्रं नेत्राणि अपश्यम् ।

English Interpretation

Crowded with glorious faces of the future, I beheld now the creator Brahma in the shape of a cloud whence looked forth a thousand eyes that foresaw the Mother’s deliverance from fear.

Hindi

ब्रह्मा को देखा मैंने तब मेघरूप में
जो भविष्य के उज्ज्वल मुखमंडल से दमक रहे थे,
थीं हजार आँखें उनकी
जो आतुर थीं पाने को माँ से अभयदान॥



--
कथा : विवेकानन्द केन्द्र { Katha : Vivekananda Kendra }
Vivekananda Rock Memorial & Vivekananda Kendra : http://www.vivekanandakendra.org
Read n Get Articles, Magazines, Books @ http://prakashan.vivekanandakendra.org

Let's work on "Swamiji's Vision - Eknathji's Mission"

Follow Vivekananda Kendra on   blog   twitter   g+   facebook   rss   delicious   youtube   Donate Online

मुक्तसंग्ङोऽनहंवादी धृत्युत्साहसमन्वित:।
सिद्ध‌‌यसिद्धयोर्निर्विकार: कर्ता सात्त्विक उच्यते ॥१८.२६॥

Freed from attachment, non-egoistic, endowed with courage and enthusiasm and unperturbed by success or failure, the worker is known as a pure (Sattvika) one. Four outstanding and essential qualities of a worker. - Bhagwad Gita : XVIII-26

Reply all
Reply to author
Forward
0 new messages