Swaraj Amrit Mahotsav : Bhavani Bharati - 42

0 views
Skip to first unread message

Katha Vivekananda Kendra

unread,
Jan 15, 2022, 3:03:27 AM1/15/22
to
image-712384-745759.png

Devanāgarī

ज्ञात्वा हि मातू रुदितं क्षतानि विद्युद्धराण्यक्षिशतान्यभूवन्।
क्रोधैः सहस्राणि ततो मुखानि भीमानि भीमं दनुजेशमायन्॥

Anvaya

मातुः रुदितं क्षतानि [च] ज्ञात्वा हि अक्षिशतानि विद्युद्धराणि अभूवन्। ततः क्रोधैः सहस्राणि भीमानि मुखानि भीमं दनुजेशम् आयन्।

Meaning

मातुः - mātuḥ - of Mother; रुदितं - ruditaṁ - weeping; क्षतानि - kṣatāni - wounds; ज्ञात्वा - jñātvā - noticing/knowing; हि - hi - (for emphasis); अक्षिशतानि - akṣiśatāni - hundreds of eyes; विद्युद्धराणि - vidyuddharāṇi - lightning bolts; अभूवन् - abhūvan - did; ततः - tataḥ - then; क्रोधैः - krodhaiḥ - with rage; सहस्राणि - sahasrāṇi - thousands; भीमानि - bhīmāni - furious; मुखानि - mukhāni - faces; भीमं - bhīmaṁ - dreadful; दनुजेशम् - danujeśam - Demon King; आयन् - āyan - turned;

Sanskrit

मातुः क्रन्दनं तस्याः क्षतविक्षतं शरीरं च दृष्ट्वा शतशः जाज्वल्यमान-नेत्राणि उद्भासितानि। ततः क्रोधैः सहस्रशः भयङ्करमुखानि तं दुर्दान्तदानवराजम् अभ्युपेतानि।

English Interpretation

Growing aware of the Mother’s weeping and her wounds, hundreds of eyes darted light-ning. Then thousands of faces turned, dire with rage, upon the dread lord of Titans.

Hindi

माँ को रोता देख,देख उसके घावों को
बिजली सी शत-शत-शत आँखें चमक उठीं,
और सहस्र भयानक मुख वे मुड़े रोष से भर कर
उस भीम महादानव की ओर॥




--
कथा : विवेकानन्द केन्द्र { Katha : Vivekananda Kendra }
Vivekananda Rock Memorial & Vivekananda Kendra : http://www.vivekanandakendra.org
Read n Get Articles, Magazines, Books @ http://prakashan.vivekanandakendra.org

Let's work on "Swamiji's Vision - Eknathji's Mission"

Follow Vivekananda Kendra on   blog   twitter   g+   facebook   rss   delicious   youtube   Donate Online

मुक्तसंग्ङोऽनहंवादी धृत्युत्साहसमन्वित:।
सिद्ध‌‌यसिद्धयोर्निर्विकार: कर्ता सात्त्विक उच्यते ॥१८.२६॥

Freed from attachment, non-egoistic, endowed with courage and enthusiasm and unperturbed by success or failure, the worker is known as a pure (Sattvika) one. Four outstanding and essential qualities of a worker. - Bhagwad Gita : XVIII-26

Reply all
Reply to author
Forward
0 new messages