आचार्ये ऽत्य्-अभिमानेन तत्-स्खालित्यानङ्गीकारः

0 views
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jul 10, 2025, 11:04:05 PMJul 10
to चेतो-देव-जीवादि-तत्त्व-विचारः, meta-indology
अस्मिन् सूत्रे तादृशान्य् उदाहरणानि सङ्ग्ऋह्यन्ते यत्र 
आचार्ये ऽत्य्-अभिमानेन तत्-स्खालित्यानङ्गीकारः

सात्त्वत-संहिता-भाष्ये ऽलसिङ्गभट्टः


सूत्र-कृति श्रीकृष्णद्वैपायने  
साक्षाद् भगवदवतारत्वम् एव तेषाम् अभिमतम्॥  


> ननु तर्हि व्यासस्यावेशावतारत्वं मुमुक्षुभिर् अनुपास्यत्वं च  
तैर् एव कथम् उक्तम्

इति चेत्, सत्यम्॥  
न तत् कृष्ण-द्वैपायन-विषयम्, अपि तु विष्णु[13]-पुराणोक्ताष्टाविंशति-संख्याक-व्यासान्तर-विषयम्॥ +++(5)+++

> ननु च सहस्रनामभाष्ये-
>
> > "तत्र प्रादुर्भावाः केचित् साक्षात्, यथा मत्स्यकूर्मादयः॥ अन्ये तु ऋष्यादिविशिष्टपुरुषाधिष्ठानेन; यथा भार्गवरामकृष्णद्वैपायनादयः" (पृ. 182)
>
> इति कृष्णद्वैपायनस्यैवावेशावतारत्वम् उक्तम्,  
> तस्य का गतिर्

इति चेत्,  
तच् च कल्पभेदेनावतीर्ण-कृष्णद्वैपायन-विषयं बोध्यम्,  
अन्यथा आचार्योक्ति-विरोधात्॥  

यथा तत्त्व-त्रय-व्याख्याने बुद्धस्य साक्षाद्-अवतारत्वम् आचार्यहृदये प्रतिपादितम्॥  
विष्वक्सेन-संहितादिषु तस्यावेशावतारत्वम् उक्तम्॥  
उभयोर् विरोधः कल्पभेदेन परिहरणीय  
इति व्याख्यातम्,  
तद्वद् इहापीति[14] संतोष्टव्यम् आयुष्मता ॥

इति विचित्रः परिहारः!!

वरं मनवाळमुनेः पाञ्चरात्रविरोधे दोषस्याङ्गीकारः। 



--
--
Vishvas /विश्वासः

Reply all
Reply to author
Forward
0 new messages