**कोशाख्यानि** (=cells) शरीराणि वर्तन्ते सात्मानि।
तेषाम् एव **सङ्ग्रहेण** परस्-पर-सहकारेण च महत्-तरं शरीरम् अपि जायेत - मनुष्यादीनाम् इव।
अत्र तत्-तद्-आत्मानाम् अपि सङ्ग्रहेण महत्तर आत्मा जायते,
यस्य स्वीये बहुकोशके शरीरे तादृशम् एवाभिमानं यथैक-कोशस्य।
एकत्वानुकूलत्व-प्रत्यक्त्वादि-गुणास् तस्मिन्न् अप्य् आत्मनि बहु-कोश-शरीर-व्यापके दृश्यन्ते।
तादृशैक्यादि-गुण-विघटनेन हि बहु-कोशकस्य शरीरस्य "मृत्युर्" अभिज्ञायते -
यद्य् अपि तत्र तत्र कोशा जीवेयुः - एकत्वादि-लक्षण-लक्षितात्मवन्तः।
पुनर् बहु-कोशक-शरीराणाम् अपि **समाजस्**
तत्-स्तरे शरीरत्वम्, आत्मत्वं चाप्नुयात्।
यावद् एव +एकत्वानुकूलत्व-प्रत्यक्त्वादि-भावनास् तद्-घटकात्मसु बलवान्,
भो: मान्य विश्वास! भवता नैयोगिकप्रक्रिया+अनुसर्यते इति भाति । अपि सम्यग् अवगतं मया?
यदि चेत्, यथार्षसंप्रदायं, स्वानुभूति-मूलक-प्रक्रिया विमृष्टा किम्?
इदम् अन्तर् इदम् बाह्यम्
इति भेदाच् छरीरजात्।
स्व-स्वीय-रक्षणे जीव-
मूलासक्तिस् स्फुटा मयि॥
स्वरूप-स्थिति-वृत्तादौ
यतो भूयो नियाम्यता।
अ-नित्यं देह-लोकादि
नित्य-ब्रह्म-कलेवरम्।
तद्-भोगाय जगत् सर्वं
जीव-भोगो न साम्प्रतः।
तद्-भोगैक-रसो जीवो
नित्य-भोगी, न हीतरः॥
इति स्व-भाव–शस्त्राभ्यां
शेषत्वं शेष शिक्षय॥
“इच्छा-द्वेष-प्रयत्न-सुख-दुःख-ज्ञानान्य् आत्मनो लिङ्गम्” इति गौतमः १.१.१० ।
तर्क-सङ्ग्रहे -
“ज्ञानाधिकरणम् आत्मा।
स द्विविधः - परमात्मा जीवात्मा च ।
तत्रेश्वरः सर्वज्ञः परमात्मैक एव ।
जीवः प्रतिशरीरं भिन्नो विभुर्नित्यश्च”
इति किञ्चित् पदार्थान्तरम् ऊचुः,
ज्ञानं तस्य गुण इति।
लाघवेप्सुषु नव्य-विज्ञान-प्रभावितेष्व् अस्मास्व् एवं प्रतीतिर् न जायते प्रायेण।
अन्येषु प्रतीतिस् तु तादृशी भवितुम् अर्हति।
चार्वाकास्तु -
“ब्राह्मणोऽहं, गौरोऽहं, स्थूलोऽहं, जानामी"त्य्-आदि सामानाधिकरण्य-प्रतीतेः
ब्राह्मणत्वादिधर्मवति शरीर एव ज्ञान-सुखाद्य्-आश्रयत्वं सिद्ध्यतीति
शरीरम् एवात्मा।
पञ्चभूतसङ्घाते सक्रियावस्थायां चैतन्याभास
इति।
अन्ये केचिन् मन-आत्म-वादिनः।
मनः शरीरस्याभ्यन्तरवृत्तिर् एवेति तु वयम्।
अपरे प्राणात्म-वादिनः।
तन्मते - शरीरक्रिया एवात्मा।
बौद्धेषु योगाचारास् तु -
क्षणिक-विज्ञानम् एवात्मा (ततो ऽनात्मवादः) ।
तद् द्विविधं - प्रवृत्तिविज्ञानम् आलयविज्ञानं च।
“तत्रायं घट” इत्य्-आदि प्रवृत्तिविज्ञानं “सुषुप्ताव् अहम्” इत्-यालयविज्ञानम् ।
सुखादिकम् अस्यैव विकारः।
इति।
सौत्रान्तिकास् तु ज्ञानाकारानुमेय-क्षणिक-बाह्यार्थ एवात्मेतीच्छन्ति ।
वैभाषिका क्षणभङ्गुर-वादिनस् तु क्षणिक-बाह्यार्थ एवात्मेतीच्छन्ति।
अन्ये केचित् पुत्रनिभा सम्बन्धिन एवात्मेति।
एतादृश्यस् तु प्रतीतयो ऽल्पा इति वयम्।(5)
जैनमते -
“देहातिरिक्तो देहपरिमाण आत्मा,
स च दीप-प्रभावत् सङ्कोच-विकास-शाली”
सांख्याः, तद्-अनुसारिणः वेदान्त्य्-एकदेशिनश् च ज्ञानात्म-वादिनः ।
प्रत्यवमर्शात्मा, प्रकाशः, परा वाग् (प्रत्यय-युक्त्या अ-हम्!) इति त्रिक-शास्त्रेषु विरूपाक्ष-पञ्चाशिकायाम्।
जीवश् चैतन्यम् अणुर् ज्ञातृ-धर्म आत्मेति विशिष्टाद्वैतिनः।
(स्वस्मै स्वयम् इन्द्रियादि विना प्रकाशमानं ज्ञानमात्रम् आत्मेति युक्ति-मात्रावलम्बनेन लघुः,
तथापि श्रुत्य्-अनुरोधेन ज्ञानवान् धर्मीष्यते वेदान्तदेशिकादिभिः। )
स-शरीरय् आत्मनि प्रत्यक्त्वस्य कानि लिङ्गानि?
स्व-शरीर-रक्षणे वृत्तिः, "इयन् मच्छरीरम्, इतो ने"ति च व्यवहारः। एतद् एक-कोशक-जीवेऽपि दृश्यते।
प्राचीन-काले कोश-विज्ञानं नावर्तत। Schleiden & Schwann इति शूल-पुरुष-बुधाभ्याम् अस्मद्-आदि-शरीराणां कोशैर् घटितत्वम् अवगतम्; ततः पश्चाद् एव शरीरगत-कोशस्य बही रक्षणम्, ततो बहुकोशशरीरादि-वर्धनं जातम्।
> प्रत्यक्त्वम्, आनुकूल्यम्, एकत्वम्, शरीराभिमानिता - इत्य् आत्मलिङ्गानिप्रत्यक्त्वं नाम किम्?
--
You received this message because you are subscribed to the Google Groups "चेतो-देव-जीवादि-तत्त्व-विचारः" group.
To unsubscribe from this group and stop receiving emails from it, send an email to cheto-deva-jiv...@googlegroups.com.
To view this discussion visit https://groups.google.com/d/msgid/cheto-deva-jivadi/d1b43f5e-375f-4635-beb5-3e62d153e067n%40googlegroups.com.
धन्यवादः।> **कोशाख्यानि** (=cells) शरीराणि वर्तन्ते सात्मानि।कोशः इति cell अर्थे प्रयुक्तः भवता। अहं चिन्तयामि जीवाणुः अधिकसम्यक् शब्दः भाति तस्मै। शब्दकाशे काशाख्यशब्दस्य cell इति अर्थः न दृश्यते।
सात्मनि इति सप्तमी-एकवचनप्रयोगो वा प्रथमा-बहुवचनप्रयोगः?
प्रथमाबहुचनप्रयोगश्चेत् जीवाणूनां प्रत्यक्त्वं न वर्तते। अतः आत्मत्वं कथं तत्र?
> अस्तीति ब्रुवे। यतस् स्व-रक्षा-प्रमुखस् तद्-व्यवहारस् तादृशः। स्फुटम् "इदम् अन्तः/मयि, इदम् बहिः" इति ज्ञानं तद्-व्यवहारेणानुमातुं शक्यम्।
मम अवगमनं भिन्नम्। जीवाणुः जडवत् कार्यं करोति। तस्य किमपि ज्ञानं नास्ति। सर्वं रसायनैः (chemicals) नियन्त्रितः भवति।
To view this discussion visit https://groups.google.com/d/msgid/cheto-deva-jivadi/1445324d-cfbb-46fc-be94-a42b8c302d4en%40googlegroups.com.
> भवच्छरीरस्य किं न रसैर् नियन्त्रणम्?यदि मम हस्तः शरीरात् भिन्नः अभविष्यत् तदा तत्र मम हस्त एवम् न चन्तयेत् यत् अहं शरीराद् भिन्नः अभवम्। किन्तु मस्तिष्क अवश्यं चिन्तयेत् यत् मम हस्तः कर्तितः। अनेन मस्तिष्के प्रत्यक्त्वम् अवश्यं सिध्यति परन्तु हस्ते न।
> भवान् यदा वर्णान् विन्यस्यति कागदे - हन्त तत्रापि परमाणुविन्यासविशेषो हि (तद्-भाषानुरोधेन) "ज्ञानम्"।
अस्य अभिप्रायो न अज्ञासिषम्।
To view this discussion visit https://groups.google.com/d/msgid/cheto-deva-jivadi/d08eeccc-0feb-47f3-ae45-91dca05517f4n%40googlegroups.com.
> भवान् प्रत्यक्त्वं वाचा व्यक्तं स्याद् इति मन्यते - यत्र "अहं", "मम" इति शब्दैर् वाक्यरचना स्यात्, तत्र प्रत्यक्त्वम् इति ।
वाग्व्यवहारात् प्रत्यक्त्वं नेष्टं मया किन्तु चिन्तनात्। मस्तिष्के चिन्तनं संभवति न तु हस्ते।
> कोशेषु, बहुकोशेषु शरीरेषु, कागदे, सङ्गणकयन्त्रे - सर्वत्र ज्ञानस्य वाक्यबद्धता सजातीयैवेति।
वाक्यस्य तात्पर्यम् अज्ञासिषम् अधुना। धन्यवादः। किन्तु अस्य प्रकृते कथम् अन्वय इति अत्र अधुनापि संशयः।
कागदे अक्षराकाराः सन्ति। तस्मात् अपरमनुष्यस्य ज्ञानविशेषः संभवति। सत्यम्। किन्तु तस्मात् कागदः चेतनः न भवति।
To view this discussion visit https://groups.google.com/d/msgid/cheto-deva-jivadi/749fcd30-1ce7-428c-9b76-303089519a22n%40googlegroups.com.
> "तस्य किमपि ज्ञानं नास्ति। सर्वं रसायनैः (chemicals) नियन्त्रितः भवति। " इति कोशविषये भवल्लेखितं निराकर्तुम् इदम्। अस्त्येव ज्ञानं तत्रापीति सङ्गतिः।
निराकरणं कथम् अभवदत्र? त्वं स्वयम् अग्रे स्वीकारम् अकार्षीः - "बाढम् - ज्ञानाश्रयत्वे सत्य् अपि प्रत्यक्त्वं नानुमातुम् उपलभ्यत इति।" इत्यनेन।
> किंरूपम् इदं चिन्तनं यद् अनुमिनोति कृमिणि, पशौ वा?
कः अनुमिनोति?
To view this discussion visit https://groups.google.com/d/msgid/cheto-deva-jivadi/b3330e57-e77f-40b1-b3c1-a68d999dca93n%40googlegroups.com.
किञ्च, शास्त्र-ज्ञेयो जीवात्मेति पृथग् अस्माद् विद्यते।
स हि शाश्वत उच्यते, शरीर-धारक इति च।
किञ्च शरीर-चालने क्वास्यावकाशः,
यतः शरीराभिमानान्ता बुद्धि-पूर्वका व्यापारास्
तं विनैव सिद्ध्यन्ति
यन्त्र-चालिता पुत्तलिकेव?
तत्रोच्यते -
यद् ब्रह्माण्ड-गत-क्रियास्व् अनिश्चितता (randomness) काचित् प्रत्यक्षादिसिद्धा,
तस्यास् सूक्ष्म प्रभावणे ऽस्त्य् अवकाश आत्मनः।
अयं हस्त-क्षेपः शास्त्रोक्तः प्रमाणान्तरैर् नैतावन् निराकृतः।
तत्र दृष्टान्ताः -
यथा हस्ति-चालको ऽस्व-रुहो वा
स्व-वाहनं न पदे पदे प्रेरयति -
“स्व-पादम् अग्रे निधेहि।”, “सद्यः खाद”, “पिब”, “श्वस” इत्यादिभिः,
प्रत्युत कदाचिद् एव सफलम् आदिशति,
यथा - “वेगं वर्धय”, “उपविश” इत्यादीभिः
तथा ऽऽत्मनः शरीरे बुद्धिमति प्रभावः।
२०२५ इति वर्षे विमानानि वाहनानि च बहूनि
प्रायेण स्वत एव चाल्यन्ते स्म (autopilot-विधिना),
यत्र चालक-हस्त-क्षेपो प्रायेण नापेक्षितः।
किञ्च तदा तदा स्थूलान् मार्ग-परिवर्तनादीन् आदेशान् चालको दातुं शक्नोति स्म। एवम् आत्मनः शरीरे बुद्धिमति प्रभावः।
कथं शात्रीय आत्मा
प्राणान् प्रभावयेत्?
इति चेत्,
अभौतिकान्य् आहङ्कारिकानीन्द्रियाण्य् उक्तानि शास्त्रेषु।
तद् आधारेण +ऽऽत्मनो ऽस्य ज्ञान-क्रियाः।
एवं भौतिक-शरीरान् निष्क्रमणे प्रयुज्यमानं
सूक्ष्मं शरीरम् अभौतिकम् अपि शास्त्रोक्तं गृह्यताम्।