इतिहासः??

0 views
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jun 18, 2025, 12:35:39 AMJun 18
to Hindu-vidyA हिन्दुविद्या, kalpa-prayoga, चेतो-देव-जीवादि-तत्त्व-विचारः
इतिहासशब्देन स्कान्दं शिवरहस्यं चाप्य् अभिहितम् मन्यते चन्द्रशेखरसरस्वती। किम् अत्र प्रमाणम्?
image.png


--
--
Vishvas /विश्वासः

लोकेश

unread,
Jun 18, 2025, 6:15:20 AMJun 18
to विश्वासो वासुकिजः (Vishvas Vasuki), Hindu-vidyA हिन्दुविद्या, kalpa-prayoga, चेतो-देव-जीवादि-तत्त्व-विचारः
शिवरहस्यं पुराणं यतः।

पुराणं च इतिहासस्य अन्तः। यथोक्तं कौटिल्येन अर्थशास्त्रे

पुराणं इतिवृत्तं आख्यायिक-उदाहरणं धर्म-शास्त्रं अर्थ-शास्त्रं चेति इतिहासः ।। ०१.५.१४ ।।

--
You received this message because you are subscribed to the Google Groups "Hindu-vidyA हिन्दुविद्या" group.
To unsubscribe from this group and stop receiving emails from it, send an email to hindu-vidya...@googlegroups.com.
To view this discussion visit https://groups.google.com/d/msgid/hindu-vidya/CAFY6qgHmHKdHrGCxGBMcMcc9dQ2KMze8PQ9juKf%3DRJCh49V2VA%40mail.gmail.com.

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jun 18, 2025, 6:47:58 AMJun 18
to लोकेश, Hindu-vidyA हिन्दुविद्या, kalpa-prayoga, चेतो-देव-जीवादि-तत्त्व-विचारः
On Wed, 18 Jun 2025 at 15:45, लोकेश <lokeshh...@gmail.com> wrote:
शिवरहस्यं पुराणं यतः।

पुराणं च इतिहासस्य अन्तः। यथोक्तं कौटिल्येन अर्थशास्त्रे

पुराणं इतिवृत्तं आख्यायिक-उदाहरणं धर्म-शास्त्रं अर्थ-शास्त्रं चेति इतिहासः ।। ०१.५.१४ ।।

तच्छास्त्रगतपरिभाषया तत् स्यात्। 
किन्तु, "इतिहास-पुराणाभ्याम्" इत्यादि-पृथग्-गणना धर्म-शास्त्रेषु प्रमाण-विचारे च यत्र दृश्यते, तत्र पार्थक्यम् एव वक्तव्यम्।  
अधिकाक्षरस्यापि पूज्यतरस्य व्याकरणानुसारेण पूर्वनिपाते सति, 
क इतिहासः, किम् पुराणम् इति विवेके सौष्ठवम् अत्यपेक्षितम्। 


On Wed, Jun 18, 2025, 10:05 AM विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:
इतिहासशब्देन स्कान्दं शिवरहस्यं चाप्य् अभिहितम् मन्यते चन्द्रशेखरसरस्वती। किम् अत्र प्रमाणम्?
image.png


--
--
Vishvas /विश्वासः

--
You received this message because you are subscribed to the Google Groups "Hindu-vidyA हिन्दुविद्या" group.
To unsubscribe from this group and stop receiving emails from it, send an email to hindu-vidya...@googlegroups.com.
To view this discussion visit https://groups.google.com/d/msgid/hindu-vidya/CAFY6qgHmHKdHrGCxGBMcMcc9dQ2KMze8PQ9juKf%3DRJCh49V2VA%40mail.gmail.com.

लोकेश

unread,
Jun 18, 2025, 7:32:41 AMJun 18
to विश्वासो वासुकिजः (Vishvas Vasuki), Hindu-vidyA हिन्दुविद्या, kalpa-prayoga, चेतो-देव-जीवादि-तत्त्व-विचारः
एषा शास्त्रगतपरिभाषैव वर्तते इति न चिन्तयामि यतः ग्रन्थकृता तस्य परिभाषायाः कुत्रापि विशिष्टतया प्रयोगो न कृतः। पुनः इतिहासस्य परिभाषा इयम् वाचस्पतिशब्दकोशे।

धर्मार्थकाममोक्षाणामुपदेशसमन्वितम्। 
पूर्ववृत्तं कथायुक्तमितिहासं प्रचक्षते॥

तत् शिवरहस्ये साधु भाति। 

पुराणेतिहासयोः भिन्नः प्रयोगः लक्षितो यत्र तत्र विवक्षा कारणं स्यात्। पुराणावधारणे तस्य प्रयोजनं स्यात्।

दृष्टव्यं यत् कौटिल्येनापि इतिहासपुराणेति पदं प्रयुक्तं यद्यपि तस्य मते पुराणं अन्तरभाव्यम्।

इतिहासपुराणाभ्यां बोधयेदर्थशास्त्रवित् ।। ०५.६.४७।।

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jun 18, 2025, 7:55:44 AMJun 18
to लोकेश, Hindu-vidyA हिन्दुविद्या, kalpa-prayoga, चेतो-देव-जीवादि-तत्त्व-विचारः
On Wed, 18 Jun 2025 at 17:02, लोकेश <lokeshh...@gmail.com> wrote:


पुराणेतिहासयोः भिन्नः प्रयोगः लक्षितो यत्र तत्र विवक्षा कारणं स्यात्। पुराणावधारणे तस्य प्रयोजनं स्यात्।

तस्मिन्न् एव विशिष्टे प्रयोजने तर्ह्य् अस्मत्-तात्पर्यम्। 
सम्भवन्ति ह्य् एकस्य शब्दस्य नैके ऽर्थाः। 
तथापि, प्रसङ्गोचितो ह्य् अर्थश् चेतव्यः। 

Reply all
Reply to author
Forward
0 new messages