अवतार-रहस्यम्

2 views
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jan 6, 2025, 6:57:07 AMJan 6
to Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः
अवतार-रहस्यम् इदम् उच्यते -

> अवतारस्य सत्यत्वम्
अजहत्-स्व-स्वभावता ।
शुद्ध-सत्वमयत्वं च
स्वेच्छामात्र-निदानता ॥
>
> धर्मग्लानौ समुदयः
साधु-संरक्षणार्थता ।
इति जन्म-रहस्यं यो
वेत्ति नास्य पुनर्भवः ॥
किंकतृकाव् इमौ श्लोकौ? कस्याश् च कृतेः?


--
--
Vishvas /विश्वासः

V Subrahmanian

unread,
Jan 6, 2025, 11:47:24 AMJan 6
to विश्वासो वासुकिजः (Vishvas Vasuki), Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः
अत्रेदमुच्यते -  https://vidyabalaji.wordpress.com/bhagavad-gita/

Vedanta Desikar in Tatparya Chandrika elaborates on Bhagwan’s Avatara Rahasyam (Bhagavad Gita Chapter 4- Slokas 5 to 8)
अवतारस्य सत्यत्वं अजहत्स्वस्वभावता शुद्धसत्त्वमयत्वं च स्वेच्छामात्र निदानता धर्मग्लानौ समुदयःसाधु संरक्षणार्थता (AvatAra satyatvam, Ajahat svas-svabhAvata,S’uddha satvamayatvancha..,SvecchAmAtra nidAnatA,Dharma glAnau samudayaraha, SAdhu samrakshanArtatA)   

परन्त्वत्र तु नोपलभ्यते - 



--
--
Vishvas /विश्वासः

--
You received this message because you are subscribed to the Google Groups "Hindu-vidyA हिन्दुविद्या" group.
To unsubscribe from this group and stop receiving emails from it, send an email to hindu-vidya...@googlegroups.com.
To view this discussion visit https://groups.google.com/d/msgid/hindu-vidya/CAFY6qgGyGE8crryamgc%3DZmVN5KN38%3D01waRNSRAvTnXrxNtQ%2BA%40mail.gmail.com.
Reply all
Reply to author
Forward
0 new messages