दार्शनिक-हास्यानि

54 views
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Mar 18, 2024, 11:51:05 PM3/18/24
to चेतो-देव-जीवादि-तत्त्व-विचारः, Hindu-vidyA हिन्दुविद्या
तत्र तत्र दृश्यमानानि हासजनकानि मतवर्णनानि  
सहृदयप्रीतये ऽत्र सूत्रे सङ्गृह्णामि (नैतावन्मात्रेण तत्तन्मतनिरासः क्रियमाण इति शङ्कनीयम्)।  

वेदार्थ-सङ्ग्रहे -

आचार्यो ज्ञानस्योपदेष्टा मिथ्या  
शास्त्रं च मिथ्या  
शास्त्र-प्रमाता च मिथ्या  
शास्त्र-जन्यं ज्ञानं च मिथ्या

एतत् सर्वं मिथ्याभूतेनैव शास्त्रेणावगम्यत इति वर्णयन्ति ।

--
--
Vishvas /विश्वासः

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Mar 18, 2024, 11:53:56 PM3/18/24
to चेतो-देव-जीवादि-तत्त्व-विचारः, Hindu-vidyA हिन्दुविद्या
इदं च श्रीभाष्ये  - 


तस्य ह वा एतस्य पुरुषस्य
रूपं यथा माहा-रजनं(=कुङ्कुम-वर्णं) वासः (बृ.४.३.६)

इत्यादिना आकार-विशेषं चाभिधाय

अथात आदेशो -

नेति, नेति -
न ह्य् एतस्माद् इति नेत्य्
अन्यत् परम् अस्ति
(बृ.४.३.६)

इति सर्वं प्रकृतं
ब्रह्मणः प्रकारम् इति-शब्देन परामृश्य
तत्सर्वं प्रतिषिध्य 

सर्व-विशेषाधिष्ठानं

सन्-मात्रम् एव ब्रह्म;

विशेषास् त्व्
एवं-विधं स्व–स्व-रूपम्
अजानता ब्रह्मणा कल्पिता
इति दर्शयति;

नैतद् उपपद्यते –
यद् ब्रह्मणः प्रकृति-विशेषवत्त्वं नेति नेति (बृ.४.३.६) इति प्रतिषिध्यत – इति,
तथा सति भ्रान्ति-जल्पितायमानत्वात् । (5)
It is impossible to understand the text ’not so, not so’ as negativing those distinctions of Brahman which had been stated previously.
If the text meant that, it would be mere idle talk.

न हि
ब्रह्मणो विशेषणतया
प्रमाणान्तराप्रज्ञातं सर्वं तद्-विशेषणत्वेन +उपदिश्य
पुनस् तद् एवानुन्मत्तः प्रतिषेधति । (5)

For none but a person not in his right mind
would first teach that all the things mentioned in the earlier part of the section are distinctive attributes of Brahman–
as which they are not known by any other means of proof–
and thereupon deliberately negative negate his own teaching.

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Apr 3, 2024, 11:01:54 PM4/3/24
to चेतो-देव-जीवादि-तत्त्व-विचारः, Hindu-vidyA हिन्दुविद्या
सङ्कल्पसूर्योदये 

निरस्ताखिल-दोषेषु
निगमान्तेषु सत्स्व् अमी ।
कथं सदसि मीमांसा-
कबन्धम् **अनुरुन्धते** ॥ ८७ ॥
Devoid of all defects as the Vedantas are, how in this assembly, can these follow the headless trunk, the Purvamimāmsa'?

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Apr 4, 2024, 7:13:15 AM4/4/24
to चेतो-देव-जीवादि-तत्त्व-विचारः, Hindu-vidyA हिन्दुविद्या
तत्रैव शाङ्करे

आलक्ष्यताम् अयं
रजनि-चर-वंश-बान्धवानां राहु-मीमांसकानां
(वेद-कबन्ध-मीमांसकास् तु पूर्वोक्ता कुमारीलादयः)
सु-भगा–भिक्षुक-न्यायः (=स्नुषया नास्तीति प्रत्युक्तं भिक्षुम् पुनराहूय श्वश्र्वा तद् एव वचनम्),
यद् एते निगमान्त-परित्यागिनः
परान् अधिक्षिपन्ति,
प्रतिक्षिपन्ति च स्वयमेव निगमान्तान् (तत् तद् अपारमार्थिकम् इति) ।

Judge (then) this Subhaga-bhikshuka method of these Rāhu-mimāmsakas, kin to Rakshasas .

(1. Trunkless head (as Rahu is) as opposed to trunk or Ketu or the Kabandha-minimsakas), Mayāvadins:
मायिन:पूर्वोत्तरमीमांसयोरेकावयवित्वेऽपि
वेद-शिरो-भाग-विचार-रूपोत्तर-मीमांसामात्राङ्गीकारात्)

For, having themselves discarded Vedanta, they traduce others (aliens), while vilifying themselves (so-called) Vedantins.

(सुभगाभिक्षुकन्याय - The maxim referred to here is the attitude of that mother-in-law, who, not approving of her daughter-in-law’s refusal of [[159]] alms to a beggar, would call him back, only to tell him herself that she cannot on any account give him alms; i.e., the right of refusal was an usurpation by the daughter-in-law. Hence the application of this maxim here is thus: -The Bauddhas reject the Vedanta but the Advaitins call in the Vedanta to their doors again only to say: “We have have the right to reject you and not the Bauddhas.” )


मुक्तस्य नित्यम् अ-विशिष्ट-तनोर् अपूर्वां
मुक्तिं प्रकल्पयितुम् आत्त-विचार-यत्नः ।
स्वप्न-प्रसून-मकरन्द-रसस्य मन्ये
स्वादुत्वम् अन्यद् उपपादयितुं क्षमेत ॥ ९२ ॥

The man who essayeth to invent a (new or) non-existent Mukti for an ever-Mukta characterless essence (Soul or Brahman) may as well attempt to invent a new taste for the honey of a dreamflower.

निध्यायन्त्व् अन्-असूयवः शुभ-गुणं निर्दोषम् आराध्यम् इत्य्
अध्वा विश्व-विशेष-शून्य-कथकैर् अप्य् आदितः स्वीकृतः ।
यद्य् अर्थ-स्थितिर्(→निर्णयः) एतद्(←सगुण)-एक-शरणा, स-प्रत्यवायो भवत्य्
अध्यक्षादि(=प्रत्यक्षादि-प्रमाण)-विरुद्ध–निर्गुण-कथा–निर्वाह-गर्वाहवः ॥ ९१ ॥

Let sane men judge this,
that by these self-same twaddlers of universal negation
hath from the first been admitted that an object, full of holy, and reft of unholy, excellences (=God alone) is worshipworthy.
Based thus then, as truth is, [[157]] the vain contest conflicting with perceptive and other proofs for the Attributeless (Brahman tantamount to negation) becometh untenable.

(लोकेऽपि तथाकथित-निर्गुणब्रह्मनिष्ठाः स्वसन्तृप्त्यै काव्यपूजादिभिर् गुणान् एवाश्रयमाणा दृश्यन्ते। )

अ-विद्या-माहात्म्याद् अन्-अहम्-इदम्-अर्थे जगद् इदं
गृणन्त्य् एते, भातं गगन इव गन्धर्व-नगरम् ।
अ-वन्ध्यैर् व्याघातैर् अतिपतित-विन्ध्य-द्रढिमभिर्
निबन्ध्यास् ते वन्ध्या-सुत–नृपति-वैतालिक(=वन्दि)-गणे ॥ ९० ॥
Influenced by nescience, these (Maya- vādins, Philosophers who argue, assuming the existence of Māyā. )
assert this cosmos to be categorised under what is not I (i. e., subjective, ie., Noumenal Cosmos. ie., Phenomenal Cosmos. ), and what is not this (i.e., objective )

(The cosmos is reduced to what is neither subjective nor objective. Hence the reduction is into Brahman as they think; but it becomes Non-entity.)

This attempt seemneth a fairy castle built in the void. By such plausible but conflicting and out-Vindhyaic sort of hard gibberish (1. Far surpassing the hardness of Vindhya-Rock), these deserve to be counted amongst the toadies fawning on a king, begot of a barren dame.



तत्रैव साङ्खेषु -

प्रधान(=प्रकृति)-पुरुषौ यदि प्रकृति-यन्त्रितैर् (भवद्भिः) आहतौ
(श्रुति-प्रतिपादित-)परः किम् अपराध्यति श्रुति-सहस्र-चूडा-मणिः ।
कुतर्क-शत-कर्कशैर् (भवद्भिर्) यदि विभुः प्रतिक्षिप्यते
भवत्-परिगृहीतम् (प्रकृति-पुरुषादि) अप्य् अपहरन्तु पाटच्चराः(=तस्कराः [चार्वाक-परमाणुवादि-निभाः]) ॥ ६६ ॥

काणादेषु  - 

एते किल कण-चरण-मतानुवर्तिनः
परमानन्द-लक्षणं परम-पुरुष-साम्यम् अपहाय
पाषाण-साधर्म्य-लक्षणं मोक्षम् आचक्षते ।
तथा च कुम्भ-कर्ण एव विजयेत -
(निद्रैवत्वम् इति) शाप एव तस्यानुग्रहः स्यात् ।


बौद्धेषु

दन्तादन्ति(→गज-युद्ध)-विधान-लम्पट-धियो दिङ्-नाग-मुख्या बुधाः
शृण्वन्त्व् अद्य विपद्यते परम् इयं शिक्षा भवत्-पक्षतः ।
(क्षणान्तरे बोद्धुर् अनुवर्तनेन) बुद्ध्वा बोध्यम् उदाहरन्ति विशदं167 बुद्धादयश् चेज् जितं (क्षणिकवाद-भङ्गतः)
नो चेद्+धन्त (अज्ञात्वैव यत्किञ्चित्प्रलपनाज्) जितं पुनस् तद्, इह नस् तूर्यं तु जोघुष्यते ॥ ७३ ॥(4)

  1. Stupid these, Dingnaga’, etc., bidding for tusk-to-tusk (kind of) fight! But attend, your school-methods utterly collapse; for the Bauddhas fail in either case, whether, knowing what is to be taught, they venture on expositions, or unknowing-(i. e. in both cases, their argument for momentary doctrine fails). Hence ours is the victory,-let trumpets be beaten !

Dingnaga: Founder of the Saugata-creed. There is also an implication in this thinker possessing the strength of the elephants, supporting the directions ten of the Earth.

The meaning is this: -If the present moment vanishes giving place to the next moment, then the teaching of the present moment vanishes, and it is useless; again if the present moment is existent, and the future or the next moment is nonexistent, the teaching also becomes non-existent. Hence, as in either case, if the teaching is to persist, the momentary doctrine must be abandoned.


 किम् अत्रावधातव्यम् ।
अयं खलु जननी-वन्ध्यात्व-प्रतिज्ञान-संवादिभिर् अ-यथा-यथ–प्रलापैर्
आत्मनोऽपि मौनम् आजन्म-मरणम् उपपिपादयिषति ।

Why such deep deliberation? He argueth for himself eternal silence, by reckless arguments, akin to those, a son would employ for the barrenness of his mother.

(1. Anything that is unreal cannot be perceived or known by the sense, just as a man cannot say that his mother is a barren woman, for the very idea of barrenness connotes the fact of being sonless. Similarly the very idea of perception or knowledge implies the existence of a real object.
To say that unreality alone is real is a contradiction of words. )


जैनेषु

(स्याद्-वादेन) प्रतिक्षिप्तं विदधतां,
विहितं प्रतिषेधताम् ।
क इवान्यः प्रतिक्षेपः
कार्यः स्ववचनादृते ॥ ७७ ॥


Where is controverting needed when by their own admission they affirm negation and negate affirmation?


भक्ष्याभक्ष्य–स्व-पर-समय–स्थापना-दूषणादिष्व्
(स्याद्-वादेन) ऐकान्त्यं ये जहति, विहतिं क्वापि नैते विदन्ति ।
देवैर् एषां निगम-पदवी-दूषणोदीर्ण-रोषैर्
दत्तो नूनं स्थिर-शिरसि-जोल्लुञ्छनेनैव दण्डः ॥ ७८ ॥

Rules of eating proper and improper (food) and canons of logic for defence of own, and accusation of other’s, doctrines, they have abjured; and they know not their own defeat. As for punishment, the gods themselves,-angered by their denunciation of the Vedas-have inflicted punishment in the shape of (their resorting to the habit of painfully) pulling the hairs of the head.
(The reference is to the prevalent custom of Jains refraining from shaving lest they should hurt the lice Hence they pluck the hair repeating, Jina, Jina! )




विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Apr 5, 2024, 10:10:53 AM4/5/24
to चेतो-देव-जीवादि-तत्त्व-विचारः, Hindu-vidyA हिन्दुविद्या
इदं नीलमेघार्यस्य - 


किंच, अद्वैतियोँ ने यह माना है कि वेदादि शास्त्र अविद्यासिद्ध हैं,
उनका प्रामाण्य भी अविद्यासिद्ध है
तथा तर्क और उसका प्रामाण्य भी अविद्यासिद्ध है ।
अविद्यासिद्ध होने से ये सब मिथ्या हैं ।
ऐसी स्थिति में
तर्क से शास्त्र का प्राबल्य सिद्ध नहीं होगा
तथा शास्त्र से तर्क नहीं कटेगा ।


V Subrahmanian

unread,
Apr 5, 2024, 12:40:14 PM4/5/24
to desikan desikan, चेतो-देव-जीवादि-तत्त्व-विचारः, Hindu-vidyA हिन्दुविद्या, विश्वासो वासुकिजः (Vishvas Vasuki)


On Fri, Apr 5, 2024 at 9:34 PM 'desikan desikan' via Hindu-vidyA हिन्दुविद्या <hindu...@googlegroups.com> wrote:
सुभगाभिक्षुकन्यायः अतीवहास्यप्रदः।वेदो नित्यमधीयताम् तदुतितं कर्म स्वनुष्ठीयतामिति   वदतः  प्रत्येक  सुभगाभिक्षुकन्यायः  कथ्यते चेत्  वेदो मास्तु  द्राविडवेदः  अलमिति वदताम्  को न्यायः  समीचीनः स्यात्? 

ईशावास्यभाष्ये शांकरभाष्यवाक्यम् -

न हि शास्त्रविहितं किञ्चिदकर्तव्यतामियात् ।   

कठोपनिषद्भाष्ये -

मातृपितृसहस्रेभ्योऽपि हितैषिणा वेदेनोपदिष्टमात्मैकत्वदर्शनं शान्तदर्पैरादरणीयमित्यर्थः ॥

 हि वेदवाक्यानां कस्यचिदर्थवत्त्वम् कस्यचिदनर्थवत्त्वमिति युक्तं प्रतिपत्तुम् , प्रमाणत्वाविशेषात् ।  Brahmasutra Bhashyam 3.2.15

(इदं 'अद्वैते वेदपूर्वकाण्डस्य तिरस्कारः, उत्तरकाण्डस्यैव स्वीकारः' इत्याक्षेपस्य तन्मतापरिज्ञानत्वं द्योतयति)

तस्मात् न ब्रह्मैकत्वं ज्ञापयिष्यन्तो वेदान्ता विधिशास्त्रस्य बाधकाः । न च विधिशास्त्रम् एतावता निर्विषयं स्यात् । नापि उक्तकारकादिभेदं विधिशास्त्रम् उपनिषदां ब्रह्मैकत्वं प्रति प्रामाण्यं निवर्तयति । स्वविषयशूराणि हि प्रमाणानि, श्रोत्रादिवत् ॥ Brihadaranyaka Upanishad bhashya 2.1.20
Shankara says: The Vedanta-s, Upanishads, that teach the sole Oneness that is Brahman, do not contradict the veda purva bhaga that deals with injunctions. Nor by this much the veda purva becomes void (of substance). Nor again does the veda purva that has bheda, difference (of doer, doing, etc.), dislodge the authority of the Upanishads in the matter of the non-dual Brahman. And here Shankara makes a phenomenal statement: pramanas, means of knowledge, are authorities in their own fields, like the sense organs such as the ear (which has its own field of sound and not any other).  
At the beginning of the Bh.Gita Bhashya, Shankara says: द्विविधो हि वेदोक्तो धर्मः, प्रवृत्तिलक्षणो निवृत्तिलक्षणश्चजगतः स्थितिकारणम् । प्राणिनां साक्षादभ्युदयनिःश्रेयसहेतुर्यः  धर्मो ब्राह्मणाद्यैर्वर्णिभिराश्रमिभिश्च श्रेयोर्थिभिः अनुष्ठीयमानो ...
The Vedic Dharma is two-fold: pravritti and nivritti, both of which form the basis for the sustenance of the
world. This Dharma is directly conducive to the attainment of worldly well-being and ultimate liberation.  
Thus, for Shankara, the Veda pUrva bhAga is an indispensable element in the attaining of the goal of the Upanishads.  It is a saadhya-saadhana sambandha between the purva and uttara kaanda-s. The Veda, in its entirety, is the means for attainment of the Parama Purushartha. 
In a nutshell, Shankara's message about the Veda is: one cannot afford to ignore, neglect or belittle any part of the Veda, whether it is about injunction, arthavada or instruction about Brahman Atman.





[IMG]http://i49.tinypic.com/14ttsu0.jpg[/IMG]

न दैवं देशिकात्परम् न परं देशिकार्चनात्।   
श्रीदेशिकप्रियः
 


--
You received this message because you are subscribed to the Google Groups "Hindu-vidyA हिन्दुविद्या" group.
To unsubscribe from this group and stop receiving emails from it, send an email to hindu-vidya...@googlegroups.com.
To view this discussion on the web visit
https://groups.google.com/d/msgid/hindu-vidya/CAFY6qgHY4RAmDWqN9E6AGTBvZA-%2BXHgkFm9N0AkgW-g9ELUuvg%40mail.gmail.com
.

--
You received this message because you are subscribed to the Google Groups "Hindu-vidyA हिन्दुविद्या" group.
To unsubscribe from this group and stop receiving emails from it, send an email to hindu-vidya...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/hindu-vidya/658902516.3632586.1712333045805%40mail.yahoo.com.

Ravilochanan

unread,
Apr 5, 2024, 1:27:39 PM4/5/24
to V Subrahmanian, desikan desikan, चेतो-देव-जीवादि-तत्त्व-विचारः, Hindu-vidyA हिन्दुविद्या, विश्वासो वासुकिजः (Vishvas Vasuki)
The issue is not about the validity of Vedas as per Advaita Vedanta in the vyavaharika world. When we consider the paramarthika satya, Vedas also remain a part of this vyavaharika world only and thus, a result of mithya.

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Apr 5, 2024, 8:54:03 PM4/5/24
to Ravilochanan, V Subrahmanian, desikan desikan, चेतो-देव-जीवादि-तत्त्व-विचारः, Hindu-vidyA हिन्दुविद्या
On Fri, 5 Apr 2024 at 22:57, Ravilochanan <ravilocha...@gmail.com> wrote:
The issue is not about the validity of Vedas as per Advaita Vedanta in the vyavaharika world. When we consider the paramarthika satya, Vedas also remain a part of this vyavaharika world only and thus, a result of mithya.


आम्। अपि च -
अत्र सुभगाभिक्षुन्यायेन भेदश्रुतीनाम् "अपरमार्था इमा" इति तिरस्कारो विवक्षितो भाति। 
 

On Fri, 5 Apr, 2024, 22:10 V Subrahmanian, <v.subra...@gmail.com> wrote:


 हि वेदवाक्यानां कस्यचिदर्थवत्त्वम् कस्यचिदनर्थवत्त्वमिति युक्तं प्रतिपत्तुम् , प्रमाणत्वाविशेषात् ।  Brahmasutra Bhashyam 3.2.15

(इदं 'अद्वैते वेदपूर्वकाण्डस्य तिरस्कारः, उत्तरकाण्डस्यैव स्वीकारः' इत्याक्षेपस्य तन्मतापरिज्ञानत्वं द्योतयति)

अत्र कबन्ध-मीमांसकवद् राहु-मीमांसका इति हास्यम् प्रायेण पूर्वोक्तेकदेशग्रहणाद्, अपि च कर्म-ब्रह्म-मीमांसासूत्राणाम् ऐकशास्त्र्यस्यानङ्गीकारात्?


On Fri, 5 Apr 2024 at 21:34, desikan desikan <srith...@yahoo.com> wrote:
सुभगाभिक्षुकन्यायः अतीवहास्यप्रदः।वेदो नित्यमधीयताम् तदुतितं कर्म स्वनुष्ठीयतामिति   वदतः  प्रत्येक  सुभगाभिक्षुकन्यायः  कथ्यते चेत्  वेदो मास्तु  द्राविडवेदः  अलमिति वदताम्  को न्यायः  समीचीनः स्यात्? 

योग्यं तत्रापि मे भाति :-)

desikan desikan

unread,
Apr 5, 2024, 9:03:15 PM4/5/24
to चेतो-देव-जीवादि-तत्त्व-विचारः, Hindu-vidyA हिन्दुविद्या, विश्वासो वासुकिजः (Vishvas Vasuki)
सुभगाभिक्षुकन्यायः अतीवहास्यप्रदः।वेदो नित्यमधीयताम् तदुतितं कर्म स्वनुष्ठीयतामिति   वदतः  प्रत्येक  सुभगाभिक्षुकन्यायः  कथ्यते चेत्  वेदो मास्तु  द्राविडवेदः  अलमिति वदताम्  को न्यायः  समीचीनः स्यात्? 

[IMG]http://i49.tinypic.com/14ttsu0.jpg[/IMG]

न दैवं देशिकात्परम् न परं देशिकार्चनात्।   
श्रीदेशिकप्रियः
 

V Subrahmanian

unread,
Apr 5, 2024, 9:30:39 PM4/5/24
to Ravilochanan, desikan desikan, चेतो-देव-जीवादि-तत्त्व-विचारः, Hindu-vidyA हिन्दुविद्या, विश्वासो वासुकिजः (Vishvas Vasuki)


On Fri, 5 Apr 2024, 10:57 pm Ravilochanan, <ravilocha...@gmail.com> wrote:
The issue is not about the validity of Vedas as per Advaita Vedanta in the vyavaharika world. When we consider the paramarthika satya, Vedas also remain a part of this vyavaharika world only and thus, a result of mithya.



That the Veda is not paramarthika, that is, it does not obtain in the state of deep sleep and mukti is something taught by the Veda itself:

बृहदारण्यकोपनिषद्भाष्यम्चतुर्थोऽध्यायःतृतीयं ब्राह्मणम्मन्त्र २२


………अत्र पितापिता भवति मातामाता लोका अलोका देवा अदेवा वेदा अवेदाः । अत्र स्तेनोऽस्तेनो भवति भ्रूणहाभ्रूणहा चाण्डालोऽचाण्डालः पौल्कसोऽपौल्कसः श्रमणोऽश्रमणस्तापसोऽतापसोऽनन्वागतं पुण्येनानन्वागतं पापेन तीर्णो हि तदा सर्वाञ्छोकान्हृदयस्य भवति ॥ २२ ॥


This is the basis for the stance of Advaita. The other schools may have a different interpretation of this mantra but Advaita takes it in the very spirit in which this conversation between Janaka and Yajnavalkya occurs there: where the state of deep sleep is taken up as analogy to explain the state of liberation.

Hence alone the Bhashya elsewhere cites this mantra:

Brahma sutra Bhashyam 2.1.14:

यदप्युक्तम् — अधिकार्यभावः प्रत्यक्षादिविरोधश्चेति, तदप्यसत् , प्राक्प्रबोधात् संसारित्वाभ्युपगमात् , तद्विषयत्वाच्च प्रत्यक्षादिव्यवहारस्य । ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (बृ. उ. २ । ४ । १४) इत्यादिना हि प्रबोधे प्रत्यक्षाद्यभावं दर्शयति । प्रत्यक्षाद्यभावे श्रुतेरप्यभावप्रसङ्ग इति चेत् , न, इष्टत्वात् । ‘अत्र पिताऽपिता भवति’ (बृ. उ. ४ । ३ । २२) इत्युपक्रम्य, ‘वेदा अवेदाः’ (बृ. उ. ४ । ३ । २२) इति वचनात् इष्यत एव अस्माभिः श्रुतेरप्यभावः प्रबोधे । 

Nowhere the Veda is rejected as a-pramana. Both the karma and jnana Kanda have their pramanyam in their respective fields. In mukti since there is no candidate to seek the Veda for any of the purusharthas the Veda is as though no-Veda. The same in deep sleep too as all the waking identifications as I am so and so are absent there. So alone the Shruti says the Veda is no-Veda then. 

In fact Rangaramanuja says this in the Upanishad Bhashyam: अननुशासनीयस्वरूपत्वादिति भाव: । 
In other schools since there is a mukti loka, they would want the Veda for use there to praise the Lord. But in Advaita no mukti loka is admitted and hence the stated Shruthi passage applies absolutely. 


For the other schools, if they choose to take the mantra as it is, that will contradict their fundamental doctrine. Hence they give a different interpretation. This is what lies at the basis of inter school polemics. 

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Apr 5, 2024, 11:25:54 PM4/5/24
to V Subrahmanian, Ravilochanan, desikan desikan, चेतो-देव-जीवादि-तत्त्व-विचारः, Hindu-vidyA हिन्दुविद्या
On Sat, 6 Apr 2024 at 07:00, V Subrahmanian <v.subra...@gmail.com> wrote:


On Fri, 5 Apr 2024, 10:57 pm Ravilochanan, <ravilocha...@gmail.com> wrote:
The issue is not about the validity of Vedas as per Advaita Vedanta in the vyavaharika world. When we consider the paramarthika satya, Vedas also remain a part of this vyavaharika world only and thus, a result of mithya.

That the Veda is not paramarthika, that is, it does not obtain in the state of deep sleep and mukti is something taught by the Veda itself:

मुक्तौ वेदा अवेदा इत्यत्र  
मुक्तिर् नाम सुषुप्तिवद् इति वचनं  
पूर्वोक्त पाषाण-कल्पता-मुक्ति-कल्पनं स्मारयति,  
यद्-विषय उक्तम् - 

तथा च कुम्भ-कर्ण एव विजयेत -
(निद्रैवत्वम् इति) शाप एव तस्यानुग्रहः स्यात् ।

:-)

In other schools since there is a mukti loka, they would want the Veda for use there to praise the Lord. But in Advaita no mukti loka is admitted and hence the stated Shruthi passage applies absolutely. 

Leave alone mukti-loka, even mukti itself is asat in shAnkarAdvaita, right?

 
For the other schools, if they choose to take the mantra as it is, that will contradict their fundamental doctrine. Hence they give a different interpretation. This is what lies at the basis of inter school polemics. 

How is it true that shAnkarAdvaita's take on this mantra is more forthright? Can that be established by the principles of vyAkaraNa or mImAMsA?

 





On Fri, 5 Apr, 2024, 22:10 V Subrahmanian, <v.subra...@gmail.com> wrote:


On Fri, Apr 5, 2024 at 9:34 PM 'desikan desikan' via Hindu-vidyA हिन्दुविद्या <hindu...@googlegroups.com> wrote:
सुभगाभिक्षुकन्यायः अतीवहास्यप्रदः।वेदो नित्यमधीयताम् तदुतितं कर्म स्वनुष्ठीयतामिति   वदतः  प्रत्येक  सुभगाभिक्षुकन्यायः  कथ्यते चेत्  वेदो मास्तु  द्राविडवेदः  अलमिति वदताम्  को न्यायः  समीचीनः स्यात्? 

ईशावास्यभाष्ये शांकरभाष्यवाक्यम् -

न हि शास्त्रविहितं किञ्चिदकर्तव्यतामियात् ।   

कठोपनिषद्भाष्ये -

मातृपितृसहस्रेभ्योऽपि हितैषिणा वेदेनोपदिष्टमात्मैकत्वदर्शनं शान्तदर्पैरादरणीयमित्यर्थः ॥

 हि वेदवाक्यानां कस्यचिदर्थवत्त्वम् कस्यचिदनर्थवत्त्वमिति युक्तं प्रतिपत्तुम् , प्रमाणत्वाविशेषात् ।  Brahmasutra Bhashyam 3.2.15

(इदं 'अद्वैते वेदपूर्वकाण्डस्य तिरस्कारः, उत्तरकाण्डस्यैव स्वीकारः' इत्याक्षेपस्य तन्मतापरिज्ञानत्वं द्योतयति)

तस्मात् न ब्रह्मैकत्वं ज्ञापयिष्यन्तो वेदान्ता विधिशास्त्रस्य बाधकाः । न च विधिशास्त्रम् एतावता निर्विषयं स्यात् । नापि उक्तकारकादिभेदं विधिशास्त्रम् उपनिषदां ब्रह्मैकत्वं प्रति प्रामाण्यं निवर्तयति । स्वविषयशूराणि हि प्रमाणानि, श्रोत्रादिवत् ॥ Brihadaranyaka Upanishad bhashya 2.1.20
Shankara says: The Vedanta-s, Upanishads, that teach the sole Oneness that is Brahman, do not contradict the veda purva bhaga that deals with injunctions. Nor by this much the veda purva becomes void (of substance). Nor again does the veda purva that has bheda, difference (of doer, doing, etc.), dislodge the authority of the Upanishads in the matter of the non-dual Brahman. And here Shankara makes a phenomenal statement: pramanas, means of knowledge, are authorities in their own fields, like the sense organs such as the ear (which has its own field of sound and not any other).  
At the beginning of the Bh.Gita Bhashya, Shankara says: द्विविधो हि वेदोक्तो धर्मः, प्रवृत्तिलक्षणो निवृत्तिलक्षणश्चजगतः स्थितिकारणम् । प्राणिनां साक्षादभ्युदयनिःश्रेयसहेतुर्यः  धर्मो ब्राह्मणाद्यैर्वर्णिभिराश्रमिभिश्च श्रेयोर्थिभिः अनुष्ठीयमानो ...
The Vedic Dharma is two-fold: pravritti and nivritti, both of which form the basis for the sustenance of the
world. This Dharma is directly conducive to the attainment of worldly well-being and ultimate liberation.  
Thus, for Shankara, the Veda pUrva bhAga is an indispensable element in the attaining of the goal of the Upanishads.  It is a saadhya-saadhana sambandha between the purva and uttara kaanda-s. The Veda, in its entirety, is the means for attainment of the Parama Purushartha. 
In a nutshell, Shankara's message about the Veda is: one cannot afford to ignore, neglect or belittle any part of the Veda, whether it is about injunction, arthavada or instruction about Brahman Atman.





 

Ravilochanan

unread,
Apr 5, 2024, 11:46:50 PM4/5/24
to V Subrahmanian, desikan desikan, चेतो-देव-जीवादि-तत्त्व-विचारः, Hindu-vidyA हिन्दुविद्या, विश्वासो वासुकिजः (Vishvas Vasuki)
Let's not shift goalposts. The primary statement was that Advaita doesn't consider Veda to be nitya/mithya-free. For whatever reason, you seemed to state otherwise initially. Now, you have accepted the fact. 

You should have accepted this position of Advaita and then given the reason behind the same from the Advaita PoV. Instead you tried to negate the fact initially. Which is why it had to be laid out for you again. 

Each sampradaya has its own way of interpretation as you very well know. Without samanvaya of various sentences, if you take primary meaning of all vakyas as such (even presuming that Advaita view is the primary meaning), no school can be established. So there is no argument/debate/discussion that can be held using just one sentence or paragraph alone. 

Note: Your quote is from BSB 4.1.3 (not 2.1.14). 

V Subrahmanian

unread,
Apr 6, 2024, 1:04:36 AM4/6/24
to Ravilochanan, desikan desikan, चेतो-देव-जीवादि-तत्त्व-विचारः, Hindu-vidyA हिन्दुविद्या, विश्वासो वासुकिजः (Vishvas Vasuki)
On Sat, Apr 6, 2024 at 9:16 AM Ravilochanan <ravilocha...@gmail.com> wrote:
Let's not shift goalposts. The primary statement was that Advaita doesn't consider Veda to be nitya/mithya-free. For whatever reason, you seemed to state otherwise initially. Now, you have accepted the fact. 

Where did I 'seem' to state otherwise initially?  My initial response to this post is by giving many bhashya passages to show that Veda is not rejected in Advaita; it has its default role to play.  

This is the initial 'objection' raised by the opponent: 


यद् एते निगमान्त-परित्यागिनः
परान् अधिक्षिपन्ति,
प्रतिक्षिपन्ति च स्वयमेव निगमान्तान् (तत् तद् अपारमार्थिकम् इति) ।

To show that indeed the Veda itself holds it apAramArthika, the Brihadaranyaka passage and the BSB passages were cited. What 'fact' have I accepted?  And what goalposts have I shifted? 
 

You should have accepted this position of Advaita and then given the reason behind the same from the Advaita PoV. Instead you tried to negate the fact initially. Which is why it had to be laid out for you again. 

The fact that Veda is aparamarthika is a fact taught by the Veda itself.  Why should I negate that?  it is the opponent who has not accepted that fact.  

Each sampradaya has its own way of interpretation as you very well know. Without samanvaya of various sentences, if you take primary meaning of all vakyas as such (even presuming that Advaita view is the primary meaning), no school can be established. So there is no argument/debate/discussion that can be held using just one sentence or paragraph alone. 

Exactly, by composing a shloka deriding another school, no real debate can be held.  

Note: Your quote is from BSB 4.1.3 (not 2.1.14). 

Ok, thanks for that. 

V Subrahmanian

unread,
Apr 6, 2024, 1:13:07 AM4/6/24
to विश्वासो वासुकिजः (Vishvas Vasuki), Ravilochanan, desikan desikan, चेतो-देव-जीवादि-तत्त्व-विचारः, Hindu-vidyA हिन्दुविद्या
On Sat, Apr 6, 2024 at 8:55 AM विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:


On Sat, 6 Apr 2024 at 07:00, V Subrahmanian <v.subra...@gmail.com> wrote:


On Fri, 5 Apr 2024, 10:57 pm Ravilochanan, <ravilocha...@gmail.com> wrote:
The issue is not about the validity of Vedas as per Advaita Vedanta in the vyavaharika world. When we consider the paramarthika satya, Vedas also remain a part of this vyavaharika world only and thus, a result of mithya.

That the Veda is not paramarthika, that is, it does not obtain in the state of deep sleep and mukti is something taught by the Veda itself:

मुक्तौ वेदा अवेदा इत्यत्र  
मुक्तिर् नाम सुषुप्तिवद् इति वचनं  
पूर्वोक्त पाषाण-कल्पता-मुक्ति-कल्पनं स्मारयति,  
यद्-विषय उक्तम् - 

तथा च कुम्भ-कर्ण एव विजयेत -
(निद्रैवत्वम् इति) शाप एव तस्यानुग्रहः स्यात् ।

:-)

In other schools since there is a mukti loka, they would want the Veda for use there to praise the Lord. But in Advaita no mukti loka is admitted and hence the stated Shruthi passage applies absolutely. 

Leave alone mukti-loka, even mukti itself is asat in shAnkarAdvaita, right?

Yes, that is based on Tattvamasi, Aham Brahmasmi, etc. where the jiva realizes himself to be Brahman which has no bandha or moksha.  

 
For the other schools, if they choose to take the mantra as it is, that will contradict their fundamental doctrine. Hence they give a different interpretation. This is what lies at the basis of inter school polemics. 

How is it true that shAnkarAdvaita's take on this mantra is more forthright? Can that be established by the principles of vyAkaraNa or mImAMsA?

Let vyakarana, etc. wait for those who are adepts in that to debate.  This is what Rangaramanuja says:  अननुशासनीयस्वरूपत्वादिति भाव: । 
अनुशास्तृ is the Veda.  अनुशासानीयः is the aspirant.  Such a one is not there in sushupti/mukti as an aspirant.   

https://archive.org/details/npoi_brihadaranyak-upanishad-with-bhashya-of-ramanuj-shriranga-muni-damaged-venkatesh/page/n433/mode/2up

image.png


 The footnote is clarifying the context:

image.png

This is not different from the Advaitic stand on this mantra. 


 

 





विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Apr 6, 2024, 1:15:50 AM4/6/24
to चेतो-देव-जीवादि-तत्त्व-विचारः, Hindu-vidyA हिन्दुविद्या
अत्र विशिष्टाद्वैताद्वैतयोर् उभयोर् अपि विषये हासः :-)

प्रपञ्च-कृत-कञ्चुकं यदि परं (चिद्-अचिद्-विशिष्टम् ब्रह्म) महः प्राप्यते
 दुःखम् अपहस्तितं(=विह्वलितं) भवति (चिद्-अचिद्-)नैकधोपप्लवात् ।
अथैकम् अखिलोज्झितं (निर्विशेषम् ब्रह्म -विशेषशून्यतयैव)  खलु भोग्यताम् एति तत्
ततो निगम-मस्तकैर् निगद-मात्र-शेषैः (तत्त्व-शून्यैः) स्थितम् ॥ ४ ॥

1. Misery is expelled not,
if beatitude be the attainment of Glory (Brahman) conjoin-ed again with mind (soul) and matter (non-soul).
But if beatitude be the attainment of Glory (Brahman),
denuded of all this,
then it is no joy at all.
And then the Vedic conclusion
becometh but a mere verbal expression."




लोकेश

unread,
Apr 6, 2024, 1:21:36 AM4/6/24
to V Subrahmanian, Ravilochanan, desikan desikan, चेतो-देव-जीवादि-तत्त्व-विचारः, Hindu-vidyA हिन्दुविद्या, विश्वासो वासुकिजः (Vishvas Vasuki)
> तत्र तत्र दृश्यमानानि हासजनकानि मतवर्णनानि सहृदयप्रीतये ऽत्र सूत्रे सङ्गृह्णामि (नैतावन्मात्रेण तत्तन्मतनिरासः क्रियमाण इति शङ्कनीयम्)।  

साधु साधु ।

अहमपि एकम् अशं प्रदर्शयितुमिच्छामि ।

इदम् आचार्यशान्तरक्षितेन विरचिते तत्त्वसंग्रहे मन्वादिनां ब्राह्मणत्वादिजातिमदम् अपनयानार्थम् -

शतशः प्रतिषिद्धायां जातौ जातिमदश्च किम् ।
तदन्यातिशयासिद्धौ विशिष्टा सा च किं मता ॥ ३५७५ ॥

Hundreds of times has the ‘genus’ (universal) been rejected; whence then is this pride due to ‘caste’ (genus)? specially when no superiority over others is perceived in it, why should it be regarded as superior?

अतीतश्च महान्कालो योषितां चातिचापलम् ।
तद्भवत्यपि निश्चेतुं ब्राह्मणत्वं न शक्यते ॥ ३५७९ ॥
अतीन्द्रियपदार्थज्ञो नहि कश्चित्समस्ति वः ।
त्वदन्वयविशुद्धिं च नित्यो वेदोऽपि नोक्तवान् ॥ ३५८० ॥

A very long time has elapsed and women are very unsteady; hence it cannot be certain if there is Brāhmaṇa-hood in you. For you, there is no one who is cognisant of supersensuous things; nor has even the Veda declared the purity of your genealogy.—(3579-3580)

अतो मन्वादयोऽप्येषामविज्ञातद्विजातयः ।
नोपदेशं प्रयच्छेयुर्द्विजेभ्यस्तदनिश्चयात् ॥ ३५८१ ॥

Thus, Manu and other teachers, not knowing who were real Brāhmaṇas, could not have imparted the teachings to Brāhmaṇas alone: because they could not be sure of it.—(3581)

निर्युक्तिकत्वं वेदार्थे ज्ञापनाशक्तताऽऽत्मनि ।
वेदाधीतिजडा विप्रा न परीक्षाक्षमा इति ॥ ३५८२ ॥
कुतश्चिन्निश्चितं शङ्के नूनं मन्वादिभिस्ततः ।
विप्रेभ्य एव वेदादेः कृतं तैरुपदेशनम् ॥ ३५८३ ॥

We suspect that Manu and other teachers, for some reason, came to realise that what is stated in the Veda is not quite reasonable and not quite comprehensible by itself,—And also that the Brāhmaṇas, having become dull-witted by the reading of the Veda, were incapable of discriminating things for themselves;—and it was for this reason that they expounded their teachings to the Brāhmaṇas alone.—(3582-3583)


पुराणं मानवो धर्मः साङ्गो वेदश्चिकित्सितम् ।
आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः ॥ ३५८४ ॥
मन्ये तेनैव दत्तेयं जडेभ्यस्तैर्विभीषिका ।
आज्ञासिद्धत्वमन्यत्र वाङ्मात्रात्किंनु वा भवेत् ॥ ३५८५ ॥

[They have declared that]—“The Purāṇa, the dharmaśāstra propounded by Manu, the Veda with its subsidiaries, and the science of medicine,—these four are self-sufficient commandments, and should never be attacked with reasonings”,—this threat, in regard to the self-sufficiency of their authority, we think, was pronounced by them to the dull-witted people for the same reason. Or else, how could a mere verbal statement make anything self-sufficient in its authority?—(3584-3585)

यैः पुनः स्वोक्तिषु स्पष्टं युक्तार्थत्वं विनिश्चितम् ।
तत्प्रत्यायनसामर्थ्यमात्मनश्च महात्मभिः ॥ ३५८६ ॥
कुतीर्थ्यमत्तमातङ्गमदग्लानिविधायिनम् ।
एवमस्ताखिलत्रासाः सिंहनादं नदन्ति ते ॥ ३५८७ ॥
तापाच्छेदाच्च निकषात्सुवर्णमिव पण्डितैः ।
परीक्ष्य भिक्षबो ग्राह्यं मद्वचो नतु गौरवात् ॥ ३५८८ ॥

Those great teachers (Buddha) on the other hand who were quite sure of the reasonableness of their own teachings and who were confident also of their own powers to expound those teachings,—having shaken off all fear, and bringing about the lowering of the arrogance of the maddened elephants in the shape of the false philosophers—always roar like lions, as follows.—(3586-3587)

‘O Bhikṣus, my words should be accepted by the wise, not out of regard for me, but after due investigation,—just as gold is accepted as true only after heating, cutting and rubbing’.—(3588)


--
You received this message because you are subscribed to the Google Groups "Hindu-vidyA हिन्दुविद्या" group.
To unsubscribe from this group and stop receiving emails from it, send an email to hindu-vidya...@googlegroups.com.

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Apr 6, 2024, 1:40:42 AM4/6/24
to V Subrahmanian, Ravilochanan, desikan desikan, चेतो-देव-जीवादि-तत्त्व-विचारः, Hindu-vidyA हिन्दुविद्या
On Sat, 6 Apr 2024 at 10:43, V Subrahmanian <v.subra...@gmail.com> wrote:


How is it true that shAnkarAdvaita's take on this mantra is more forthright? Can that be established by the principles of vyAkaraNa or mImAMsA?

Let vyakarana, etc. wait for those who are adepts in that to debate. 

If and when they do come, they will have to contend with the fact that the very previous statement provides the strongly dualist and non-world-denying simile "तद् यथा प्रियया स्रिया सम्परिष्वक्तो,
न बाह्यं किञ्चन वेद" :-)

 
This is what Rangaramanuja says:  अननुशासनीयस्वरूपत्वादिति भाव: । 
अनुशास्तृ is the Veda.  अनुशासानीयः is the aspirant.  Such a one is not there in sushupti/mukti as an aspirant.   

You're mistaken here - veda exists and is true as per vishiShThAdvaita - just the injunctions no longer apply to muktas, while the tattva expounded therein obviously remains un-negated. 

(It would be separately funny to note that taking "वेदा अवेदा" as negation would negate this negation itself! "All statements are false [including this]")

The footnote you quote for example says: पिता तावद् अस्त्येव, तेन सम्बन्धस् तु तदा नेति ज्ञायते। 

V Subrahmanian

unread,
Apr 6, 2024, 2:38:56 AM4/6/24
to विश्वासो वासुकिजः (Vishvas Vasuki), Ravilochanan, desikan desikan, चेतो-देव-जीवादि-तत्त्व-विचारः, Hindu-vidyA हिन्दुविद्या
On Sat, Apr 6, 2024 at 11:10 AM विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:


On Sat, 6 Apr 2024 at 10:43, V Subrahmanian <v.subra...@gmail.com> wrote:


How is it true that shAnkarAdvaita's take on this mantra is more forthright? Can that be established by the principles of vyAkaraNa or mImAMsA?

Let vyakarana, etc. wait for those who are adepts in that to debate. 

If and when they do come, they will have to contend with the fact that the very previous statement provides the strongly dualist and non-world-denying simile "तद् यथा प्रियया स्रिया सम्परिष्वक्तो,
न बाह्यं किञ्चन वेद" :-)

This is not a dualist position according to Advaita.  The jiva, who is only Brahman, with the wrong identification with the body mind complex, when in sushupti, is united with his true nature which is free of that wrong identification.  This is the same position with regard to dvaa suparnaa (two-birds) mantra of Mundaka.    

 
This is what Rangaramanuja says:  अननुशासनीयस्वरूपत्वादिति भाव: । 
अनुशास्तृ is the Veda.  अनुशासानीयः is the aspirant.  Such a one is not there in sushupti/mukti as an aspirant.   

You're mistaken here - veda exists and is true as per vishiShThAdvaita - just the injunctions no longer apply to muktas, while the tattva expounded therein obviously remains un-negated. 

Even for Advaitins, the tattva expounded: Brahman is the only, non-dual Truth, remains un-negated.  This is clarified in the ArambhaNAdhikaraNa bhashya 2.1.14. 

(It would be separately funny to note that taking "वेदा अवेदा" as negation would negate this negation itself! "All statements are false [including this]")

Yes, that is also not a problem for Advaita:  The Veda negates everything, including itself.  We have the kathaka rajas (cleaning powder) example:  the powder, meant to clean the water, does that and finally it either dissolves, or settles in the bottom.  Or the medicine consumed to cure the disease, does the curing and finally gets digested.     

The footnote you quote for example says: पिता तावद् अस्त्येव, तेन सम्बन्धस् तु तदा नेति ज्ञायते। 

Yes, in mukti also, the jiva remains, free of all identifications, in our system, as Brahman.   

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Apr 6, 2024, 3:03:28 AM4/6/24
to V Subrahmanian, Ravilochanan, desikan desikan, चेतो-देव-जीवादि-तत्त्व-विचारः, Hindu-vidyA हिन्दुविद्या
On Sat, 6 Apr 2024 at 12:08, V Subrahmanian <v.subra...@gmail.com> wrote:

If and when they do come, they will have to contend with the fact that the very previous statement provides the strongly dualist and non-world-denying simile "तद् यथा प्रियया स्रिया सम्परिष्वक्तो,
न बाह्यं किञ्चन वेद" :-)

This is not a dualist position according to Advaita.  The jiva, who is only Brahman, with the wrong identification with the body mind complex, when in sushupti, is united with his true nature which is free of that wrong identification.  This is the same position with regard to dvaa suparnaa (two-birds) mantra of Mundaka.    

Sure - that interpretation is possible -  
however, contrary to what was claimed earlier, it is more contorted, rather than forthright since it sacrifices the more readily available meaning (मुख्यार्थ)।  
 
 
Even for Advaitins, the tattva expounded: Brahman is the only, non-dual Truth, remains un-negated.  This is clarified in the ArambhaNAdhikaraNa bhashya 2.1.14. 

Out of curiosity - Could you quote this clarification?

 
Yes, that is also not a problem for Advaita:  The Veda negates everything, including itself.  We have the kathaka rajas (cleaning powder) example:  the powder, meant to clean the water, does that and finally it either dissolves, or settles in the bottom.  Or the medicine consumed to cure the disease, does the curing and finally gets digested.     

There is some दृष्टान्तवैशम्यम् - medicine, powder, impurity, cleaning, curing etc.. are all real; whereas veda, bondage, mukti are all illusory as per shankara. Further, medicine and powder do not negate themselves - they're transformed and leave residues.


 
The footnote you quote for example says: पिता तावद् अस्त्येव, तेन सम्बन्धस् तु तदा नेति ज्ञायते। 

Yes, in mukti also, the jiva remains, free of all identifications, in our system, as Brahman.   

"पिता तावद् अस्त्येव, तेन सम्बन्धस् तु तदा नेति ज्ञायते। " would not hold in shAnkaran advaita - there being no jIva-jIva distinction "there".



V Subrahmanian

unread,
Apr 6, 2024, 4:18:58 AM4/6/24
to विश्वासो वासुकिजः (Vishvas Vasuki), Ravilochanan, desikan desikan, चेतो-देव-जीवादि-तत्त्व-विचारः, Hindu-vidyA हिन्दुविद्या
On Sat, Apr 6, 2024 at 12:33 PM विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:


On Sat, 6 Apr 2024 at 12:08, V Subrahmanian <v.subra...@gmail.com> wrote:

If and when they do come, they will have to contend with the fact that the very previous statement provides the strongly dualist and non-world-denying simile "तद् यथा प्रियया स्रिया सम्परिष्वक्तो,
न बाह्यं किञ्चन वेद" :-)

This is not a dualist position according to Advaita.  The jiva, who is only Brahman, with the wrong identification with the body mind complex, when in sushupti, is united with his true nature which is free of that wrong identification.  This is the same position with regard to dvaa suparnaa (two-birds) mantra of Mundaka.    

Sure - that interpretation is possible -  
however, contrary to what was claimed earlier, it is more contorted, rather than forthright since it sacrifices the more readily available meaning (मुख्यार्थ)।  

Any interpretation is dictated by other points of the doctrine taught by the Shruti itself. So the talk of mukhyartha parityaga would be only relative. What seems to be parityaga from one's point of view is not so from the other's pov.   
 
 
Even for Advaitins, the tattva expounded: Brahman is the only, non-dual Truth, remains un-negated.  This is clarified in the ArambhaNAdhikaraNa bhashya 2.1.14. 

Out of curiosity - Could you quote this clarification?

कथं त्वसत्येन वेदान्तवाक्येन सत्यस्य ब्रह्मात्मत्वस्य प्रतिपत्तिरुपपद्येत ? न हि रज्जुसर्पेण दष्टो म्रियते । नापि मृगतृष्णिकाम्भसा पानावगाहनादिप्रयोजनं क्रियत इति । 

नैष दोषः, शङ्काविषादिनिमित्तमरणादिकार्योपलब्धेः, स्वप्नदर्शनावस्थस्य च सर्पदंशनोदकस्नानादिकार्यदर्शनात् । तत्कार्यमप्यनृतमेवेति चेद्ब्रूयात् , अत्र ब्रूमः — यद्यपि स्वप्नदर्शनावस्थस्य सर्पदंशनोदकस्नानादिकार्यमनृतम् , तथापि तदवगतिः सत्यमेव फलम् , प्रतिबुद्धस्याप्यबाध्यमानत्वात् न हि स्वप्नादुत्थितः स्वप्नदृष्टं सर्पदंशनोदकस्नानादिकार्यं मिथ्येति मन्यमानस्तदवगतिमपि मिथ्येति मन्यते कश्चित् । एतेन स्वप्नदृशोऽवगत्यबाधनेन देहमात्रात्मवादो दूषितो वेदितव्यः । तथा च श्रुतिः — ‘यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति । समृद्धिं तत्र जानीयात्तस्मिन्स्वप्ननिदर्शने’ (छा. उ. ५ । २ । ८) इत्यसत्येन स्वप्नदर्शनेन सत्यायाः समृद्धेः प्रतिपत्तिं दर्शयति, तथा प्रत्यक्षदर्शनेषु केषुचिदरिष्टेषु जातेषु ‘न चिरमिव जीविष्यतीति विद्यात्’ इत्युक्त्वा ‘अथ स्वप्नाः पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्ति’(ऐ॰आ॰ ३-२-४) इत्यादिना तेन तेनासत्येनैव स्वप्नदर्शनेन सत्यं मरणं सूच्यत इति दर्शयति । प्रसिद्धं चेदं लोकेऽन्वयव्यतिरेककुशलानामीदृशेन स्वप्नदर्शनेन साध्वागमः सूच्यते, ईदृशेनासाध्वागम इति । तथा अकारादिसत्याक्षरप्रतिपत्तिर्दृष्टा रेखानृताक्षरप्रतिपत्तेः ।

अपि चान्त्यमिदं प्रमाणमात्मैकत्वस्य प्रतिपादकम् , नातःपरं किञ्चिदाकाङ्क्ष्यमस्ति । यथा हि लोके यजेतेत्युक्ते, किं केन कथम् इत्याकाङ्क्ष्यते । नैवं ‘तत्त्वमसि’ ‘अहं ब्रह्मास्मि’ इत्युक्ते, किञ्चिदन्यदाकाङ्क्ष्यमस्ति — सर्वात्मैकत्वविषयत्वावगतेः । सति ह्यन्यस्मिन्नवशिष्यमाणेऽर्थे आकाङ्क्षा स्यात् । न त्वात्मैकत्वव्यतिरेकेणावशिष्यमाणोऽन्योऽर्थोऽस्ति, य आकाङ्क्ष्येत । न चेयमवगतिर्नोत्पद्यत इति शक्यं वक्तुम् , ‘तद्धास्य विजज्ञौ’ (छा. उ. ६ । १६ । ३) इत्यादिश्रुतिभ्यः। अवगतिसाधनानां च श्रवणादीनां वेदानुवचनादीनां च विधानात् । न चेयमवगतिरनर्थिका भ्रान्तिर्वेति शक्यं वक्तुम् । अविद्यानिवृत्तिफलदर्शनात् , बाधकज्ञानान्तराभावाच्च । 

प्राक्चात्मैकत्वावगतेरव्याहतः सर्वः सत्यानृतव्यवहारो लौकिको वैदिकश्चेत्यवोचाम । तस्मादन्त्येन प्रमाणेन प्रतिपादिते आत्मैकत्वे समस्तस्य प्राचीनस्य भेदव्यवहारस्य बाधितत्वात् न अनेकात्मकब्रह्मकल्पनावकाशोऽस्ति ।  

 
Yes, that is also not a problem for Advaita:  The Veda negates everything, including itself.  We have the kathaka rajas (cleaning powder) example:  the powder, meant to clean the water, does that and finally it either dissolves, or settles in the bottom.  Or the medicine consumed to cure the disease, does the curing and finally gets digested.     

There is some दृष्टान्तवैशम्यम् - medicine, powder, impurity, cleaning, curing etc.. are all real; whereas veda, bondage, mukti are all illusory as per shankara. Further, medicine and powder do not negate themselves - they're transformed and leave residues.  Advaitins also give this analogy:  a tiger chasing a man in a dream and the man waking up due to that.  The tiger is akin to the Veda, the waking up is the awakening to one's svasvarupa.  Upon waking up the tiger that caused the waking up is no longer there; it belongs to the dream that has sublated. But the effect of having woken up remains unnegated.  

Veda, bondage, etc. are admitted to be having vyavahrika satyatvam. प्राक्चात्मैकत्वावगतेरव्याहतः सर्वः सत्यानृतव्यवहारो लौकिको वैदिकश्चेत्यवोचाम ।  Medicine, powder, etc. after their function, are no longer there as medicine, powder, etc.  Also, in an analogy, there is no niyama that all aspects have to be corresponding.  Else, there will be no diff between the analogy and the exemplified.  


 
The footnote you quote for example says: पिता तावद् अस्त्येव, तेन सम्बन्धस् तु तदा नेति ज्ञायते। 

Yes, in mukti also, the jiva remains, free of all identifications, in our system, as Brahman.   

"पिता तावद् अस्त्येव, तेन सम्बन्धस् तु तदा नेति ज्ञायते। " would not hold in shAnkaran advaita - there being no jIva-jIva distinction "there".

Will the mukta in the Ramanuja system be endowed with the attributes, of fatherhood, brahmanahood, etc. which are of that particular body/life of the jiva? In  Advaita too the jiva, as Atma, that is Brahman, remains free of all attributes of the samsara state.  The Upanishad and Gita teach that Atman/Brahman is indestructible.  

Ravilochanan

unread,
Apr 6, 2024, 4:22:35 AM4/6/24
to V Subrahmanian, desikan desikan, चेतो-देव-जीवादि-तत्त्व-विचारः, Hindu-vidyA हिन्दुविद्या, विश्वासो वासुकिजः (Vishvas Vasuki)
All it shows that you have not even grasped the crux of the post then. When the issue is about Advaita rejecting the nitya status of Vedas, why even talk about how it used the Vedas? It was an unnecessary lecture. You should be a bit more careful while understanding the posts before replying to them. Lack of patience leads to many errors - including giving wrong citations. 

As for composing slokas deriding other schools, it is not as though Advaita acharyas never indulged in it. By that logic, there should have been no debates between the various schools. On the other hand, you trying to restrict the debate to the supposedly direct meaning of one passage (without caring about the direct meaning of the previous paragraph) is what makes debates impossible or a matter of joke - for you ignore the requirement of samanvaya between the various passages.

V Subrahmanian

unread,
Apr 6, 2024, 6:34:31 AM4/6/24
to Ravilochanan, desikan desikan, चेतो-देव-जीवादि-तत्त्व-विचारः, Hindu-vidyA हिन्दुविद्या, विश्वासो वासुकिजः (Vishvas Vasuki)
On Sat, Apr 6, 2024 at 1:52 PM Ravilochanan <ravilocha...@gmail.com> wrote:
All it shows that you have not even grasped the crux of the post then. When the issue is about Advaita rejecting the nitya status of Vedas, why even talk about how it used the Vedas?

There is more to it than 'mere rejecting the nitya status of the Vedas'.  If the opponent had grasped what status Advaita has accorded to the Vedas and on what basis they hold it is not as nitya (प्रवाहनित्य) as nirguNa Brahman (कूटस्थनित्य), such an objection would not have arisen first of all. 
 
It was an unnecessary lecture. You should be a bit more careful while understanding the posts before replying to them. Lack of patience leads to many errors - including giving wrong citations. 

Wrong citations? The wrong numbering does not amount to a wrong citation! It was apt for the topic being discussed.  There is a similar topic in 2.1.14 (which I have cited in a later reply) that was in my mind and I gave that number by mistake.  That does not make the citation a wrong one.    

On the other hand, you trying to restrict the debate to the supposedly direct meaning of one passage (without caring about the direct meaning of the previous paragraph) is what makes debates impossible or a matter of joke - for you ignore the requirement of samanvaya between the various passages.

There is no ignoring the direct meaning of the previous passage either, which is:

तद्वा अस्यैतदतिच्छन्दा अपहतपाप्माभयं रूपम् । तद्यथा प्रियया स्त्रिया सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरमेवमेवायं पुरुषः प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरं तद्वा अस्यैतदाप्तकाममात्मकाममकामं रूपं शोकान्तरम् ॥ २१ ॥ 

The word 'asya' is denoting the one being discussed, the jiva. The deep sleep state is, the mantra says, this jiva's transcendental state aticchandA, apahatapApma.. He is attaining that very form of himself. Thus there are no 'two' entities here.  The  यं पुरुषः प्राज्ञेनात्मना सम्परिष्वक्तो  .... The jiva has merged with his own true self:  The bhashya for that segment being: सोऽयं पुरुषः, प्राज्ञेन परमार्थेन स्वाभाविकेन स्वेन आत्मना परेण ज्योतिषा, सम्परिष्वक्तः सम्यक्परिष्वक्तः एकीभूतः निरन्तरः सर्वात्मा, .  In the analogy also, the two are in union and do not know anything outside and inside, that is, no duality is experienced in that state.

The Chandogya Upanishad has a similar statement on the jiva attaining his own state in sleep: यत्रैतत्पुरुषः स्वपिति नाम सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति 6.7.1 where the word 'svapiti' is given an etymological meaning by the mantra itself: svam apeetah bhavati.  

Thus there is no fault of samanvaya with the previous mantra.

Ravilochanan

unread,
Apr 6, 2024, 7:34:30 AM4/6/24
to V Subrahmanian, desikan desikan, चेतो-देव-जीवादि-तत्त्व-विचारः, Hindu-vidyA हिन्दुविद्या, विश्वासो वासुकिजः (Vishvas Vasuki)
Nope. The fact remains that Advaita denies nitya status to the Vedas. So, if you wanted to answer the statement made here, you should have given your PoV as to why it is not considered nitya. Rather, you went on a tangent. You seem to have a problem in accepting mistakes (as seen from the fact that you try to say that you made no error in citation).

And you seem to not understand that the Advaita explanation of the passage is not the direct meaning of the passage but rather an interpretation. The direct meaning is that he attains his pure form of bliss when he is in the embrace of the Brahman during sushupti. Of course, every school has to make such interpretations to arrive at samanvaya which shall support their philosophy. 

In fact, I am not even opposing the bhashyas or the position taken by advaitins. I am just pointing out that you are jumping to some conclusions and giving tangential answers instead of treating the issue properly. Had you simply quoted Bhagavadpadas position on Brhadaranyaka vakya wrt Vedas being anitya, it would have been the proper answer. Instead, you went around quoting stuff which had nothing to do with the issue here. And then, you made a statement as though advaitins alone follow the direct meaning - which was pointed out as another mistake. Samanvaya requires interpretation of various passages and no school uses direct meaning alone (for it is impossible). 

I shall rest my case here.

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Apr 6, 2024, 8:46:40 AM4/6/24
to V Subrahmanian, Ravilochanan, desikan desikan, चेतो-देव-जीवादि-तत्त्व-विचारः, Hindu-vidyA हिन्दुविद्या
On Sat, 6 Apr 2024 at 13:48, V Subrahmanian <v.subra...@gmail.com> wrote:
 
Sure - that interpretation is possible -  
however, contrary to what was claimed earlier, it is more contorted, rather than forthright since it sacrifices the more readily available meaning (मुख्यार्थ)।  

Any interpretation is dictated by other points of the doctrine taught by the Shruti itself. So the talk of mukhyartha parityaga would be only relative. What seems to be parityaga from one's point of view is not so from the other's pov.   

This is false - there are commonly accepted rules of interpretation, like - go for laxaNa only if abhidhA is blocked, use rUDhArtha where possible etc.. So, by objective standards, one can observe twisted force-fits. For example, शङ्कर meaning viShNu. And this is routinely brought up in polemics even by advaitins (vs dvaitins) if I am not mistaken. I supposed you were using such objective standards when saying non-shankarans don't "take the mantra as it is". 

  
Even for Advaitins, the tattva expounded: Brahman is the only, non-dual Truth, remains un-negated.  This is clarified in the ArambhaNAdhikaraNa bhashya 2.1.14. 

Out of curiosity - Could you quote this clarification?

कथं त्वसत्येन वेदान्तवाक्येन सत्यस्य ब्रह्मात्मत्वस्य प्रतिपत्तिरुपपद्येत ? न हि रज्जुसर्पेण दष्टो म्रियते । नापि मृगतृष्णिकाम्भसा पानावगाहनादिप्रयोजनं क्रियत इति । 

नैष दोषः, शङ्काविषादिनिमित्तमरणादिकार्योपलब्धेः, स्वप्नदर्शनावस्थस्य च सर्पदंशनोदकस्नानादिकार्यदर्शनात् । तत्कार्यमप्यनृतमेवेति चेद्ब्रूयात् , अत्र ब्रूमः — यद्यपि स्वप्नदर्शनावस्थस्य सर्पदंशनोदकस्नानादिकार्यमनृतम् , तथापि तदवगतिः सत्यमेव फलम् , प्रतिबुद्धस्याप्यबाध्यमानत्वात् न हि स्वप्नादुत्थितः स्वप्नदृष्टं सर्पदंशनोदकस्नानादिकार्यं मिथ्येति मन्यमानस्तदवगतिमपि मिथ्येति मन्यते कश्चित् । एतेन स्वप्नदृशोऽवगत्यबाधनेन देहमात्रात्मवादो दूषितो वेदितव्यः । तथा च श्रुतिः — ‘यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति । समृद्धिं तत्र जानीयात्तस्मिन्स्वप्ननिदर्शने’ (छा. उ. ५ । २ । ८) इत्यसत्येन स्वप्नदर्शनेन सत्यायाः समृद्धेः प्रतिपत्तिं दर्शयति, तथा प्रत्यक्षदर्शनेषु केषुचिदरिष्टेषु जातेषु ‘न चिरमिव जीविष्यतीति विद्यात्’ इत्युक्त्वा ‘अथ स्वप्नाः पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्ति’(ऐ॰आ॰ ३-२-४) इत्यादिना तेन तेनासत्येनैव स्वप्नदर्शनेन सत्यं मरणं सूच्यत इति दर्शयति । प्रसिद्धं चेदं लोकेऽन्वयव्यतिरेककुशलानामीदृशेन स्वप्नदर्शनेन साध्वागमः सूच्यते, ईदृशेनासाध्वागम इति । तथा अकारादिसत्याक्षरप्रतिपत्तिर्दृष्टा रेखानृताक्षरप्रतिपत्तेः ।

नितरां रुचिकराण्य् उदाहरणानि - अनुगृहीतोऽस्मि। 

तेन "वेदमिथ्यात्वाद् वेदो ऽद्वैतिभिस् तिरस्कृत" इति वक्तुं नोचितम् इत्य् अभ्युपगच्छामि (अन्ये तु सन्ति हेतवः - एकदेशतिरस्कारवत्)। 

 
  Advaitins also give this analogy:  a tiger chasing a man in a dream and the man waking up due to that.  The tiger is akin to the Veda, the waking up is the awakening to one's svasvarupa.  Upon waking up the tiger that caused the waking up is no longer there; it belongs to the dream that has sublated. But the effect of having woken up remains unnegated.  

This is also a good analogy.

 

Veda, bondage, etc. are admitted to be having vyavahrika satyatvam. प्राक्चात्मैकत्वावगतेरव्याहतः सर्वः सत्यानृतव्यवहारो लौकिको वैदिकश्चेत्यवोचाम ।  Medicine, powder, etc. after their function, are no longer there as medicine, powder, etc.  Also, in an analogy, there is no niyama that all aspects have to be corresponding.  Else, there will be no diff between the analogy and the exemplified.  

There are also objective standards for what makes a good analogy :-) One observes that shankara has not used medicine, powder etc.. in the passage you quoted.

 

"पिता तावद् अस्त्येव, तेन सम्बन्धस् तु तदा नेति ज्ञायते। " would not hold in shAnkaran advaita - there being no jIva-jIva distinction "there".

Will the mukta in the Ramanuja system be endowed with the attributes, of fatherhood, brahmanahood, etc. which are of that particular body/life of the jiva? In  Advaita too the jiva, as Atma, that is Brahman, remains free of all attributes of the samsara state.  The Upanishad and Gita teach that Atman/Brahman is indestructible.  

Sure, but still mukta as per R is not same as mukta as per S (in this upaniShat passage or elsewhere) - separate identities, history, enjoyments etc.. 

V Subrahmanian

unread,
Apr 6, 2024, 1:58:14 PM4/6/24
to विश्वासो वासुकिजः (Vishvas Vasuki), Ravilochanan, desikan desikan, चेतो-देव-जीवादि-तत्त्व-विचारः, Hindu-vidyA हिन्दुविद्या

It may be of interest to some to see that Shankara has said in the commentary to the Bh.Gita 13.2 that 'the dvaitins too hold that the 'shAstra' does not obtain in the state of liberation':

ननु एवं सति संसारसंसारित्वाभावे शास्त्रानर्थक्यादिदोषः स्यादिति चेत् , न ; सर्वैरभ्युपगतत्वात् । सर्वैः आत्मवादिभिः अभ्युपगतः दोषः न एकेन परिहर्तव्यः भवति । कथम् अभ्युपगतः इति ? मुक्तात्मनां हि संसारसंसारित्वव्यवहाराभावः सर्वैरेव आत्मवादिभिः इष्यते । न च तेषां शास्त्रानर्थक्यादिदोषप्राप्तिः अभ्युपगता । तथा नः क्षेत्रज्ञानाम् ईश्वरैकत्वे सति, शास्त्रानर्थक्यं भवतु ; अविद्याविषये च अर्थवत्त्वम् — यथा द्वैतिनां सर्वेषां बन्धावस्थायामेव शास्त्राद्यर्थवत्त्वम् , न मुक्तावस्थायाम् , एवम् ॥
The gist of the above is:  All AtmavAdins accept that in the scenario where there is no samsara and no samsarin, there is no shAstra.
For the muktas, liberated, there is no samsara-samsari related vyavahara (a teacher, a disciple, a text to be taught, teaching) - All vadins accept this.  But they have not accepted that the absence of the shAstra in the liberated state to be a defect. Thus, for us, the Vedantins who hold the identity of the jiva and Ishwara, the situation of no-shAstra goes without saying - its validity/utility in the state of bondage is indeed there - just as for all the dvaitins the shAstra is valid/purposeful only in the state of bondage and not in the state of liberation. 
 I tried to find out who exactly these dvaitins could be.  Shankara has himself held and stated explicitly that the dvaitins are the Sankhyas, the Vaisheshikas, Patanjalas, Bauddhas and Jainas in his various bhashyas.  

Om Tat Sat


 



विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Apr 7, 2024, 12:26:55 AM4/7/24
to V Subrahmanian, Ravilochanan, desikan desikan, चेतो-देव-जीवादि-तत्त्व-विचारः, Hindu-vidyA हिन्दुविद्या
On Sat, 6 Apr 2024 at 23:28, V Subrahmanian <v.subra...@gmail.com> wrote:

It may be of interest to some to see that Shankara has said in the commentary to the Bh.Gita 13.2 that 'the dvaitins too hold that the 'shAstra' does not obtain in the state of liberation':

ननु एवं सति संसारसंसारित्वाभावे शास्त्रानर्थक्यादिदोषः स्यादिति चेत् , न ; सर्वैरभ्युपगतत्वात् । सर्वैः आत्मवादिभिः अभ्युपगतः दोषः न एकेन परिहर्तव्यः भवति । कथम् अभ्युपगतः इति ? मुक्तात्मनां हि संसारसंसारित्वव्यवहाराभावः सर्वैरेव आत्मवादिभिः इष्यते । न च तेषां शास्त्रानर्थक्यादिदोषप्राप्तिः अभ्युपगता । तथा नः क्षेत्रज्ञानाम् ईश्वरैकत्वे सति, शास्त्रानर्थक्यं भवतु ; अविद्याविषये च अर्थवत्त्वम् — यथा द्वैतिनां सर्वेषां बन्धावस्थायामेव शास्त्राद्यर्थवत्त्वम् , न मुक्तावस्थायाम् , एवम् ॥
शङ्करेणाग्रय् आक्षेपः सम्यग् उपस्थापितः - 

> ननु आत्मनः बन्ध-मुक्तावस्थे परमार्थत एव वस्तुभूते द्वैतिनां सर्वेषाम्।
> अतः हेयोपादेय--तत्-साधन--सद्-भावे शास्त्राद्य्-अर्थवत्त्वं स्यात्।
> अद्वैतिनां पुनः; द्वैतस्य अपरमार्थत्वात्; अविद्या-कृतत्वात्,
बन्धावस्थायाश् च आत्मनः अपरमार्थत्वे +++(सति)+++ निर्विषयत्वात्;
शास्त्राद्य्-आनर्थक्यम्

किन्तु, तत्-समाधानम् निष्प्रयोजकम् -

तथा मोक्षावस्था आदिमती अनन्ता च प्रमाणविरुद्धैव अभ्युपगम्यते।
न च अवस्थावतः अवस्थान्तरं गच्छतः
नित्यत्वम् उपपादयितुं शक्यम्।
यतो हि न हि कश्चन प्रसिद्धो द्वैतीदम् अभ्युपगच्छति। 


 
Thus, for us, the Vedantins who hold the identity of the jiva and Ishwara, the situation of no-shAstra goes without saying - its validity/utility in the state of bondage is indeed there - just as for all the dvaitins the shAstra is valid/purposeful only in the state of bondage and not in the state of liberation. 
Yes, ultimately "this is mithyA and that is satya" is merely some sort of word-play with no real semantic significance. just like mAdhyamaka-s saying "all things are svabhAva-shUnya" - it's just a way of applying therapy to oneself so as to not get "bound" by samsAra.

 I tried to find out who exactly these dvaitins could be.  Shankara has himself held and stated explicitly that the dvaitins are the Sankhyas, the Vaisheshikas, Patanjalas, Bauddhas and Jainas in his various bhashyas.  
कुत्रैवम् उच्यतय् इति दिदृक्षे …



V Subrahmanian

unread,
Apr 7, 2024, 9:32:12 AM4/7/24
to विश्वासो वासुकिजः (Vishvas Vasuki), Ravilochanan, desikan desikan, चेतो-देव-जीवादि-तत्त्व-विचारः, Hindu-vidyA हिन्दुविद्या
On Sun, Apr 7, 2024 at 9:56 AM विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:


On Sat, 6 Apr 2024 at 23:28, V Subrahmanian <v.subra...@gmail.com> wrote:

It may be of interest to some to see that Shankara has said in the commentary to the Bh.Gita 13.2 that 'the dvaitins too hold that the 'shAstra' does not obtain in the state of liberation':

ननु एवं सति संसारसंसारित्वाभावे शास्त्रानर्थक्यादिदोषः स्यादिति चेत् , न ; सर्वैरभ्युपगतत्वात् । सर्वैः आत्मवादिभिः अभ्युपगतः दोषः न एकेन परिहर्तव्यः भवति । कथम् अभ्युपगतः इति ? मुक्तात्मनां हि संसारसंसारित्वव्यवहाराभावः सर्वैरेव आत्मवादिभिः इष्यते । न च तेषां शास्त्रानर्थक्यादिदोषप्राप्तिः अभ्युपगता । तथा नः क्षेत्रज्ञानाम् ईश्वरैकत्वे सति, शास्त्रानर्थक्यं भवतु ; अविद्याविषये च अर्थवत्त्वम् — यथा द्वैतिनां सर्वेषां बन्धावस्थायामेव शास्त्राद्यर्थवत्त्वम् , न मुक्तावस्थायाम् , एवम् ॥
शङ्करेणाग्रय् आक्षेपः सम्यग् उपस्थापितः - 

> ननु आत्मनः बन्ध-मुक्तावस्थे परमार्थत एव वस्तुभूते द्वैतिनां सर्वेषाम्।
> अतः हेयोपादेय--तत्-साधन--सद्-भावे शास्त्राद्य्-अर्थवत्त्वं स्यात्।
> अद्वैतिनां पुनः; द्वैतस्य अपरमार्थत्वात्; अविद्या-कृतत्वात्,
बन्धावस्थायाश् च आत्मनः अपरमार्थत्वे +++(सति)+++ निर्विषयत्वात्;
शास्त्राद्य्-आनर्थक्यम्

किन्तु, तत्-समाधानम् निष्प्रयोजकम् -

इदं न सिद्धान्तिना उक्तं किन्तु पूर्वपक्षिणा | 

तथा मोक्षावस्था आदिमती अनन्ता च प्रमाणविरुद्धैव अभ्युपगम्यते।
न च अवस्थावतः अवस्थान्तरं गच्छतः
नित्यत्वम् उपपादयितुं शक्यम्।
 
यतो हि न हि कश्चन प्रसिद्धो द्वैतीदम् अभ्युपगच्छति। 

द्वैती अभ्युपगच्छति इति नोक्तम्, तत्पक्षे दोष एवोच्यते | द्वैतिनः मोक्षावस्था स्वाभाविकी इति अभ्युगच्छन्ति वा? 


 
Thus, for us, the Vedantins who hold the identity of the jiva and Ishwara, the situation of no-shAstra goes without saying - its validity/utility in the state of bondage is indeed there - just as for all the dvaitins the shAstra is valid/purposeful only in the state of bondage and not in the state of liberation. 
Yes, ultimately "this is mithyA and that is satya" is merely some sort of word-play with no real semantic significance. just like mAdhyamaka-s saying "all things are svabhAva-shUnya" - it's just a way of applying therapy to oneself so as to not get "bound" by samsAra.

'This is mihtya and that is satya' is all based on pramana.   

 I tried to find out who exactly these dvaitins could be.  Shankara has himself held and stated explicitly that the dvaitins are the Sankhyas, the Vaisheshikas, Patanjalas, Bauddhas and Jainas in his various bhashyas.  
कुत्रैवम् उच्यतय् इति दिदृक्षे …

एतेन योगः प्रत्युक्तः ॥ ३ ॥  2.1.3  (ब्रह्मसूत्रम्)

अत्र भाष्ये -   द्वैतिनो हि ते साङ्ख्या योगाश्च नात्मैकत्वदर्शिनः । 

माण्डूक्यकारिका 3.17 भाष्ये -    स्वसिद्धान्तरचनानियमेषु कपिलकणादबुद्धार्हतादिदृष्ट्यनुसारिणो द्वैतिनो निश्चिताः, ...

तत्र गौडपादकारिका एवमस्ति -

स्वसिद्धान्तव्यवस्थासु द्वैतिनो निश्चिता दृढम् ।
परस्परं विरुध्यन्ते तैरयं न विरुध्यते ॥ १७ ॥

अत्रस्थद्वैतिशब्दव्याख्यानावसरे कपिलादिनामग्रहणम् |




विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Apr 7, 2024, 11:17:31 AM4/7/24
to V Subrahmanian, Ravilochanan, desikan desikan, चेतो-देव-जीवादि-तत्त्व-विचारः, Hindu-vidyA हिन्दुविद्या
On Sun, 7 Apr 2024 at 19:02, V Subrahmanian <v.subra...@gmail.com> wrote:

 
किन्तु, तत्-समाधानम् निष्प्रयोजकम् -

इदं न सिद्धान्तिना उक्तं किन्तु पूर्वपक्षिणा | 

अत्र "इदं" नाम किम्? "ननु आत्मनः" इत्यादि? एवं तर्हि तत् स्पष्टम् एव। 

 

तथा मोक्षावस्था आदिमती अनन्ता च प्रमाणविरुद्धैव अभ्युपगम्यते।
न च अवस्थावतः अवस्थान्तरं गच्छतः
नित्यत्वम् उपपादयितुं शक्यम्।
 
यतो हि न हि कश्चन प्रसिद्धो द्वैतीदम् अभ्युपगच्छति। 

द्वैती अभ्युपगच्छति इति नोक्तम्, तत्पक्षे दोष एवोच्यते |

यदि स्वन्याये द्वैतिनो ऽभ्युपगतिर् नोक्ता,  
न च पूर्वपक्षः सम्यक् प्रतिपादितस् तद्दोषदर्शनप्रयासे,  
किम् अनेन पूर्वपक्षव्युसासाडम्बरेण?  
स्वसिद्धान्तघोषणेनालम् अभविष्यत् खलु?


  
द्वैतिनः मोक्षावस्था स्वाभाविकी इति अभ्युगच्छन्ति वा? 

विशिष्टाद्वैतिनस् तु मोक्षावस्थायाः नित्यत्वं नैव स्वीकुर्वन्ति बद्ध-मुक्त-जीवेषु। 

'This is mihtya and that is satya' is all based on pramana.   

एवम् आहुः स्वभावशून्यवादिनो माध्यमका अपि। किं तेन?
मिथ्या-सत्य-वचन-प्रयोग-वैचित्र्यं किम् अपगच्छति?

किम् बहुना भवद्दर्शितभाष्यवचनै रामानुजेनेव स्वप्नस्यापि "सत्यत्वम्" शङ्करेण समानम् अङ्गीकृतं दृश्यते। शब्द-प्रयोगे हि व्यत्यासः सत्ता-विषये। 

कुत एतादृशं वाग्-वैचित्र्यम्? तत्र ममोहः - शून्यवादप्रतिविवक्षया। मायावादः शून्यवादसन्निहिततया तैस् (सं)सह वादे सहाकरोत्, तेन च ब्रह्माङ्गीकारसाधनमात्रं सिसाधयिषितं शङ्करेण। 


V Subrahmanian

unread,
Apr 7, 2024, 1:16:27 PM4/7/24
to विश्वासो वासुकिजः (Vishvas Vasuki), Ravilochanan, desikan desikan, चेतो-देव-जीवादि-तत्त्व-विचारः, Hindu-vidyA हिन्दुविद्या
On Sun, Apr 7, 2024 at 8:47 PM विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:


On Sun, 7 Apr 2024 at 19:02, V Subrahmanian <v.subra...@gmail.com> wrote:

 
किन्तु, तत्-समाधानम् निष्प्रयोजकम् -

इदं न सिद्धान्तिना उक्तं किन्तु पूर्वपक्षिणा | 

अत्र "इदं" नाम किम्? "ननु आत्मनः" इत्यादि? एवं तर्हि तत् स्पष्टम् एव। 

'इदं' इत्यनेन एतानि सर्वाणि वाक्यानि -

ननु आत्मनः बन्ध-मुक्तावस्थे परमार्थत एव वस्तुभूते द्वैतिनां सर्वेषाम्।
> अतः हेयोपादेय--तत्-साधन--सद्-भावे शास्त्राद्य्-अर्थवत्त्वं स्यात्।
> अद्वैतिनां पुनः; द्वैतस्य अपरमार्थत्वात्; अविद्या-कृतत्वात्,
बन्धावस्थायाश् च आत्मनः अपरमार्थत्वे +++(सति)+++ निर्विषयत्वात्;
शास्त्राद्य्-आनर्थक्यम्  
तथा मोक्षावस्था आदिमती अनन्ता च प्रमाणविरुद्धैव अभ्युपगम्यते।
न च अवस्थावतः अवस्थान्तरं गच्छतः
नित्यत्वम् उपपादयितुं शक्यम्।
 
यतो हि न हि कश्चन प्रसिद्धो द्वैतीदम् अभ्युपगच्छति। 

द्वैती अभ्युपगच्छति इति नोक्तम्, तत्पक्षे दोष एवोच्यते |

यदि स्वन्याये द्वैतिनो ऽभ्युपगतिर् नोक्ता,  
न च पूर्वपक्षः सम्यक् प्रतिपादितस् तद्दोषदर्शनप्रयासे,  
किम् अनेन पूर्वपक्षव्युसासाडम्बरेण?  
स्वसिद्धान्तघोषणेनालम् अभविष्यत् खलु?

नैवम्, यदि कश्चिदद्वैतिनं प्रति शास्त्राद्यानर्थक्यदोषमुद्भावयेत् तर्हि अन्येषामपि तद्द्दोषो भवत्येवेति दर्शनार्थम् |   


  
द्वैतिनः मोक्षावस्था स्वाभाविकी इति अभ्युगच्छन्ति वा? 

विशिष्टाद्वैतिनस् तु मोक्षावस्थायाः नित्यत्वं नैव स्वीकुर्वन्ति बद्ध-मुक्त-जीवेषु। 

'This is mihtya and that is satya' is all based on pramana.   

एवम् आहुः स्वभावशून्यवादिनो माध्यमका अपि। किं तेन?
मिथ्या-सत्य-वचन-प्रयोग-वैचित्र्यं किम् अपगच्छति?

मिथ्या-सत्यवचनप्रयोगस्तु अद्वैतिना शास्त्रप्रामाण्यमादाय कृतः | बौद्धः तत्प्रमाणं न स्वीकरोति, केवलतर्कबलेनैव साधयितुं यतते |  

किम् बहुना भवद्दर्शितभाष्यवचनै रामानुजेनेव स्वप्नस्यापि "सत्यत्वम्" शङ्करेण समानम् अङ्गीकृतं दृश्यते। शब्द-प्रयोगे हि व्यत्यासः सत्ता-विषये। 

स्वप्नस्य यद्यपि मिथ्यात्वं तथापि तस्य अबाधितकार्यजनने कदाचित् सामर्थ्यमस्तीत्यस्मिन् विषये तानि वाक्यानि, कानिचित् उपनिषद्वचनपूर्वकं, दर्शितानि |  

कुत एतादृशं वाग्-वैचित्र्यम्? तत्र ममोहः - शून्यवादप्रतिविवक्षया। मायावादः शून्यवादसन्निहिततया तैस् (सं)सह वादे सहाकरोत्, तेन च ब्रह्माङ्गीकारसाधनमात्रं सिसाधयिषितं शङ्करेण। 

शांकरदर्शने ब्रह्मैव एकं पारमार्थिकं सत्यं वस्तु उपनिषदां तात्पर्यभूतम् |  तदितरस्य सर्वस्य उपनिषद्भिरेव निराकृतमिति तद्दर्शनसारः |  इतरमतानामस्मिन् विषये खलु विप्रतिपत्तिः? भवतु तत्, तेनाद्वैतिनां न काचित्क्षतिः | 


Sthaneshwar Timalsina

unread,
Apr 7, 2024, 3:38:35 PM4/7/24
to V Subrahmanian, विश्वासो वासुकिजः (Vishvas Vasuki), Ravilochanan, desikan desikan, चेतो-देव-जीवादि-तत्त्व-विचारः, Hindu-vidyA हिन्दुविद्या
I am recommending you to collect them all so that it can be published as a book: What Philosophers find Funny

--
You received this message because you are subscribed to the Google Groups "चेतो-देव-जीवादि-तत्त्व-विचारः" group.
To unsubscribe from this group and stop receiving emails from it, send an email to cheto-deva-jiv...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/cheto-deva-jivadi/CAKk0Te0HoVQUTSinNLUhTXePC6jt5bVrm7NqUbN3BiMDzinuKg%40mail.gmail.com.

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Apr 7, 2024, 8:49:01 PM4/7/24
to V Subrahmanian, Ravilochanan, desikan desikan, चेतो-देव-जीवादि-तत्त्व-विचारः, Hindu-vidyA हिन्दुविद्या
On Sun, 7 Apr 2024 at 22:46, V Subrahmanian <v.subra...@gmail.com> wrote:
नैवम्, यदि कश्चिदद्वैतिनं प्रति शास्त्राद्यानर्थक्यदोषमुद्भावयेत् तर्हि अन्येषामपि तद्द्दोषो भवत्येवेति दर्शनार्थम् |   

तदेव "दर्शनम्" हास्यजनकम् इव विफलम् इत्युच्यते। यथा "पश्य शूर्पणखानासा छिन्ने"ति किं सितायाः प्रत्याख्यानम् भवति?

कुत एतादृशं वाग्-वैचित्र्यम्? तत्र ममोहः - शून्यवादप्रतिविवक्षया। मायावादः शून्यवादसन्निहिततया तैस् (सं)सह वादे सहाकरोत्, तेन च ब्रह्माङ्गीकारसाधनमात्रं सिसाधयिषितं शङ्करेण। 

शांकरदर्शने ब्रह्मैव एकं पारमार्थिकं सत्यं वस्तु उपनिषदां तात्पर्यभूतम् |  तदितरस्य सर्वस्य उपनिषद्भिरेव निराकृतमिति तद्दर्शनसारः |  इतरमतानामस्मिन् विषये खलु विप्रतिपत्तिः? भवतु तत्, तेनाद्वैतिनां न काचित्क्षतिः |

नैव - ननु शङ्करेण शाङ्करैश्च महता प्रयासेन "वयम् अपि वेदम् बहु मन्यामहे, बन्ध-मोक्ष-स्वप्नादिव्यवहारान् अपि" इति प्रतिष्ठापयन्ति।  

प्रत्युत +उभयत्र निर्विवादम् अङ्गीकृतस्य ब्रह्मणो निर्गुणत्वम् आगृह्णन्ति शाङ्कराः, केचिद् इतरे समस्त-कल्याण-गुण-परिपूर्णताम्, दोषलेषस्याप्यभावञ्चेतरे केचित्। पुनश् शाङ्कराणां न्यायहीनतां कथयन्ति नानाविधचोद्यैः। 

V Subrahmanian

unread,
Apr 8, 2024, 3:13:23 AM4/8/24
to विश्वासो वासुकिजः (Vishvas Vasuki), Ravilochanan, desikan desikan, चेतो-देव-जीवादि-तत्त्व-विचारः, Hindu-vidyA हिन्दुविद्या
On Mon, Apr 8, 2024 at 6:18 AM विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:


On Sun, 7 Apr 2024 at 22:46, V Subrahmanian <v.subra...@gmail.com> wrote:
नैवम्, यदि कश्चिदद्वैतिनं प्रति शास्त्राद्यानर्थक्यदोषमुद्भावयेत् तर्हि अन्येषामपि तद्द्दोषो भवत्येवेति दर्शनार्थम् |   

तदेव "दर्शनम्" हास्यजनकम् इव विफलम् इत्युच्यते। यथा "पश्य शूर्पणखानासा छिन्ने"ति किं सितायाः प्रत्याख्यानम् भवति?

एवं न, तत्र दोषः एकस्मिन् दर्शने आपाद्यते चेत्, अन्येषामात्मवादिनामपि तथैव इति ख्यापनेन इदं युक्तियुक्तं यत् संसार-संसार्यभावकाले शास्त्रस्याप्यभावः इत्यत्र न कोऽपि दोषः | तस्य श्रुतिप्रमाणत्वादपि | 


कुत एतादृशं वाग्-वैचित्र्यम्? तत्र ममोहः - शून्यवादप्रतिविवक्षया। मायावादः शून्यवादसन्निहिततया तैस् (सं)सह वादे सहाकरोत्, तेन च ब्रह्माङ्गीकारसाधनमात्रं सिसाधयिषितं शङ्करेण। 

शांकरदर्शने ब्रह्मैव एकं पारमार्थिकं सत्यं वस्तु उपनिषदां तात्पर्यभूतम् |  तदितरस्य सर्वस्य उपनिषद्भिरेव निराकृतमिति तद्दर्शनसारः |  इतरमतानामस्मिन् विषये खलु विप्रतिपत्तिः? भवतु तत्, तेनाद्वैतिनां न काचित्क्षतिः |

नैव - ननु शङ्करेण शाङ्करैश्च महता प्रयासेन "वयम् अपि वेदम् बहु मन्यामहे, बन्ध-मोक्ष-स्वप्नादिव्यवहारान् अपि" इति प्रतिष्ठापयन्ति।

तत्र महान् प्रयासः येषां शांकरभाष्यपरिचयो नास्ति तेषां अवबोधनाय | वेदस्य तथा बन्धमोक्षादिसर्वस्याप्यपारमार्थिकत्वं वेदेनैव प्रतिपादितं इति अस्माकं तद्विषये नास्ति क्लेशः |   
  

प्रत्युत +उभयत्र निर्विवादम् अङ्गीकृतस्य ब्रह्मणो निर्गुणत्वम् आगृह्णन्ति शाङ्कराः, केचिद् इतरे समस्त-कल्याण-गुण-परिपूर्णताम्, दोषलेषस्याप्यभावञ्चेतरे केचित्। पुनश् शाङ्कराणां न्यायहीनतां कथयन्ति नानाविधचोद्यैः। 

अस्माकं मते निर्गुणशब्दस्य सत्त्वादित्रिगुणराहित्यमेव ब्रह्मणः इत्यर्थः | तथा यत्समस्तकल्याणगुणपरिपूर्णत्वमुच्यते तदप्यद्वैतिनामत्यावश्यकमुपासनार्थम् | तादृशब्रह्प्रसादादेव अद्वैतमोक्षज्ञानं जायते इति स्थितिः | 

भगवद्गीतापञ्चदशाद्यायारम्भे एवं भाष्यवाक्यम् -

// यस्मात् मदधीनं कर्मिणां कर्मफलं ज्ञानिनां च ज्ञानफलम् , अतः भक्तियोगेन मां ये सेवंते ते मम प्रसादात् ज्ञानप्राप्तिक्रमेण गुणातीताः मोक्षं गच्छन्ति । //

किन्तु ते सर्वे गुणाः पारमार्थिके निर्गुणे ब्रह्मणि  प्रकृतिसंबन्धादेव आयान्ति इति अद्वैतिनां मतम् | सृष्ट्यादिकर्म सत्त्वादिगुणत एवेति विष्ण्वादिपुराणानि स्पष्टं वदन्ति | तत्र समस्तकल्याणगुणा अपि सृष्ट्यादावन्तर्भवन्तीति कारणादेव एवमभ्युपगम अद्वैतिनाम् | 

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Apr 8, 2024, 4:32:01 AM4/8/24
to V Subrahmanian, Ravilochanan, desikan desikan, चेतो-देव-जीवादि-तत्त्व-विचारः, Hindu-vidyA हिन्दुविद्या
On Mon, 8 Apr 2024 at 12:43, V Subrahmanian <v.subra...@gmail.com> wrote: 
एवं न, तत्र दोषः एकस्मिन् दर्शने आपाद्यते चेत्, अन्येषामात्मवादिनामपि तथैव इति ख्यापनेन इदं युक्तियुक्तं यत् संसार-संसार्यभावकाले शास्त्रस्याप्यभावः इत्यत्र न कोऽपि दोषः | तस्य श्रुतिप्रमाणत्वादपि | 

तत्र शङ्करेण क आक्षेप उत्थापितः, किम् प्रत्युत्तरं दातुं प्रयत्नः कृतः, तत्रासङ्गतवाक्यानि मया कान्युक्तानीति किमपि न परिगणय्य मन्त्रवद् असम्बद्धम् भणति भवान्। "संसार-संसार्यभावकाले शास्त्रस्याप्यभावः" इति नेह चर्च्यमाणम्, अपि तु तन्निरूपणे प्रयुज्यमाना काचिद् आक्षेप-प्रतिवचनशृङ्खला। भवान् स्वयम् इदं रचयत्य् उत किञ्चन मित्रान्तरम् - यस्यैवंविधो विचित्रः प्रमादः?
 
 
तथा यत्समस्तकल्याणगुणपरिपूर्णत्वमुच्यते तदप्यद्वैतिनामत्यावश्यकमुपासनार्थम् | तादृशब्रह्प्रसादादेव अद्वैतमोक्षज्ञानं जायते इति स्थितिः | 

नाम, उपायमात्रं कल्याणगुणाकरम्, न उपेयम् इति (नैतद् एवम् अन्यत्र)? 
किं शास्त्रजन्यज्ञानमात्रेण न मोक्षः, सगुणोपासनानिवार्या ऽद्वैतिषु? मया श्रुतं यद् दैवाश्रयं विनापि वेदान्तवाक्यविचारमात्रेण मुक्तिम् मन्यन्ते शाङ्करेषु बहव इति।

पुनर् अत्र व्यावर्तनं निभालयतु - शाङ्कराश् चिन्तयन्ति प्रपञ्चम् अविद्याप्लुतम्  
ब्रह्मणः पीडायै बन्धाय च।  
इतरे केचिद् - जगद् इदम् भगवल्लीलाकन्दुकम् इव तद्-आनन्ददायकम्, स्वेच्छया भृतम् (नाविद्याद्य्-अनुरोधेन) इति। अप्य् अयम् अजगजान्तरम् भोगे ऽभ्युपगम्यते?

 
किन्तु ते सर्वे गुणाः पारमार्थिके निर्गुणे ब्रह्मणि  प्रकृतिसंबन्धादेव आयान्ति इति अद्वैतिनां मतम् |

किम् इदम् उच्यते "निर्गुणे ब्रह्मण्य् आयान्ती"ति? अविद्याविवशे निर्गुणे ब्रह्मणि गुणा (दोषाश्च) उद्भवन्ति, तत्रैकदेशे मार्दव-शौशील्य-वात्सल्यादि-कल्याणगुणा एवोद्भवन्ति, न दोषा इति?

तथा सति तादृशांशेन सायुज्य-सारूप्यादिभिः परमां मुक्तिं मन्येत जीवः, कुतस् तद् अपास्य कामपि निर्गुणतायां लयम् इच्छेत्?

V Subrahmanian

unread,
Apr 8, 2024, 6:35:58 AM4/8/24
to विश्वासो वासुकिजः (Vishvas Vasuki), Ravilochanan, desikan desikan, चेतो-देव-जीवादि-तत्त्व-विचारः, Hindu-vidyA हिन्दुविद्या
On Mon, Apr 8, 2024 at 2:01 PM विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:


On Mon, 8 Apr 2024 at 12:43, V Subrahmanian <v.subra...@gmail.com> wrote: 
एवं न, तत्र दोषः एकस्मिन् दर्शने आपाद्यते चेत्, अन्येषामात्मवादिनामपि तथैव इति ख्यापनेन इदं युक्तियुक्तं यत् संसार-संसार्यभावकाले शास्त्रस्याप्यभावः इत्यत्र न कोऽपि दोषः | तस्य श्रुतिप्रमाणत्वादपि | 

तत्र शङ्करेण क आक्षेप उत्थापितः, किम् प्रत्युत्तरं दातुं प्रयत्नः कृतः, तत्रासङ्गतवाक्यानि मया कान्युक्तानीति किमपि न परिगणय्य मन्त्रवद् असम्बद्धम् भणति भवान्। "संसार-संसार्यभावकाले शास्त्रस्याप्यभावः" इति नेह चर्च्यमाणम्, अपि तु तन्निरूपणे प्रयुज्यमाना काचिद् आक्षेप-प्रतिवचनशृङ्खला। भवान् स्वयम् इदं रचयत्य् उत किञ्चन मित्रान्तरम् - यस्यैवंविधो विचित्रः प्रमादः?

यदि आग्रहपूर्वकं पठति भाष्यवाक्यानि नूनं तेषामाशयमवगन्तुं न शक्यते |   
 
 
तथा यत्समस्तकल्याणगुणपरिपूर्णत्वमुच्यते तदप्यद्वैतिनामत्यावश्यकमुपासनार्थम् | तादृशब्रह्प्रसादादेव अद्वैतमोक्षज्ञानं जायते इति स्थितिः | 

नाम, उपायमात्रं कल्याणगुणाकरम्, न उपेयम् इति (नैतद् एवम् अन्यत्र)? 

आम्,अद्वैते उपेयं तु स्वस्वरूपापरपर्यायनिर्गुणं ब्रह्मैव |  
 
किं शास्त्रजन्यज्ञानमात्रेण न मोक्षः, सगुणोपासनानिवार्या ऽद्वैतिषु?

शास्त्रजन्यज्ञानं च ईश्वरानुग्रहादेव जायते इति |  तच्च ईश्वरार्पणबुद्ध्या क्रियमाणकर्मणा, तेन जातेश्वरप्रीत्या, सगुणोपासनजन्याधिकतरचित्तशुद्ध्यैकाग्र्यसंपादनेन श्रवणाद्यनुष्ठानेन च जायते |  


 
मया श्रुतं यद् दैवाश्रयं विनापि वेदान्तवाक्यविचारमात्रेण मुक्तिम् मन्यन्ते शाङ्करेषु बहव इति।

इदं तु न शांकराश्रितं मतम् | केचन neo vedantin एवं वदेयुः परन्तु तस्य संप्रदाये स्थानं नास्ति | 

पुनर् अत्र व्यावर्तनं निभालयतु - शाङ्कराश् चिन्तयन्ति प्रपञ्चम् अविद्याप्लुतम्  
ब्रह्मणः पीडायै बन्धाय च।  
इतरे केचिद् - जगद् इदम् भगवल्लीलाकन्दुकम् इव तद्-आनन्ददायकम्, स्वेच्छया भृतम् (नाविद्याद्य्-अनुरोधेन) इति। अप्य् अयम् अजगजान्तरम् भोगे ऽभ्युपगम्यते?

 सृष्टिस्तु न पारमार्थिकी अद्वैते -  

मृल्लोहविस्फुलिङ्गाद्यैः सृष्टिर्या चोदितान्यथा ।
उपायः सोऽवताराय नास्ति भेदः कथञ्चन ॥ १५ ॥  (गौडपादकारिका  3.15)

अद्वैततत्त्वस्य बोधनार्थं श्रुत्या सृष्टिरुक्ता, न तु परमार्थतो सृष्टिरभूदित्यर्थः | 

 
किन्तु ते सर्वे गुणाः पारमार्थिके निर्गुणे ब्रह्मणि  प्रकृतिसंबन्धादेव आयान्ति इति अद्वैतिनां मतम् |

किम् इदम् उच्यते "निर्गुणे ब्रह्मण्य् आयान्ती"ति? अविद्याविवशे निर्गुणे ब्रह्मणि गुणा (दोषाश्च) उद्भवन्ति, तत्रैकदेशे मार्दव-शौशील्य-वात्सल्यादि-कल्याणगुणा एवोद्भवन्ति, न दोषा इति?

आम्, स्वरूपतो गुणा न सन्ति ब्रह्मणि अपि तु उपासनार्थं शास्त्रेण गुणा अध्यस्ताः | 

// 'यथा वा प्रतिमादिषु विष्ण्वादिबुद्ध्यध्यासः ' (व्याप्तेश्च समञ्जसम् ॥ ९ ॥ 3.3.9 सूत्रभाष्ये)  

निर्गुणमपि सद्ब्रह्म नामरूपगतैर्गुणैः सगुणमुपासनार्थं तत्र तत्रोपदिश्यत इत्येतदप्युक्तमेव । सर्वगतस्यापि ब्रह्मण उपलब्ध्यर्थं स्थानविशेषो न विरुध्यते, सालग्राम इव विष्णोरित्येतदप्युक्तमेव ॥ १४ ॥   (स्थानादिव्यपदेशाच्च ॥ १४ ॥ 1.2.14) //

एवं बहूनि वाक्यानि सन्ति अस्मिन्विषये |

तथा सति तादृशांशेन सायुज्य-सारूप्यादिभिः परमां मुक्तिं मन्येत जीवः, कुतस् तद् अपास्य कामपि निर्गुणतायां लयम् इच्छेत्?

अद्वैते परममुक्त्यै मार्गद्वयं कल्पितम् - 1. अस्मिन्नेव जन्मनि श्रवणादिद्वारा निर्गुणब्रह्मसाक्षात्कारेण अत्रैव जीवन्मुक्तिः, तज्ज्ञानिशरीरपातानन्तरं अपुनावृत्तिरूपविदेहमुक्तिः |  

2. आमरणं सगुणोपासनया ब्रह्मलोकं प्राप्य तत्र तत्त्वसाक्षात्कारं लब्ध्वा महाप्रलये तल्लोकावसाने तत्रस्थसर्वेषां परममुक्तिः |  प्रथमस्य सद्योमुक्तिः, द्वितीयस्य क्रममुक्तिः इति नामद्वयम् | एवं  व्यवस्था अद्वैते | 

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Apr 8, 2024, 9:13:10 PM4/8/24
to V Subrahmanian, Ravilochanan, desikan desikan, चेतो-देव-जीवादि-तत्त्व-विचारः, Hindu-vidyA हिन्दुविद्या
On Mon, 8 Apr 2024 at 16:05, V Subrahmanian <v.subra...@gmail.com> wrote:


तत्र शङ्करेण क आक्षेप उत्थापितः, किम् प्रत्युत्तरं दातुं प्रयत्नः कृतः, तत्रासङ्गतवाक्यानि मया कान्युक्तानीति किमपि न परिगणय्य मन्त्रवद् असम्बद्धम् भणति भवान्। "संसार-संसार्यभावकाले शास्त्रस्याप्यभावः" इति नेह चर्च्यमाणम्, अपि तु तन्निरूपणे प्रयुज्यमाना काचिद् आक्षेप-प्रतिवचनशृङ्खला। भवान् स्वयम् इदं रचयत्य् उत किञ्चन मित्रान्तरम् - यस्यैवंविधो विचित्रः प्रमादः?

यदि आग्रहपूर्वकं पठति भाष्यवाक्यानि नूनं तेषामाशयमवगन्तुं न शक्यते |   


"तत्र शङ्करेण क आक्षेप उत्थापितः, किम् प्रत्युत्तरं दातुं प्रयत्नः कृतः, तत्रासङ्गतवाक्यानि मया कान्युक्तानीति किमपि न परिगणय्य मन्त्रवद् असम्बद्धम् भणति भवान्।" इत्युक्तत्वाद् आत्मानम् आग्रहवशाद् अनवगतिभाजं ख्यापयति भवान् ?:-) अस्तु। 
 
 
अद्वैततत्त्वस्य बोधनार्थं श्रुत्या सृष्टिरुक्ता, न तु परमार्थतो सृष्टिरभूदित्यर्थः | 

शाङ्करैस् सह व्यवहारे परमार्थ-मिथ्या-भेदो न कलनीय इति भाति।  
यथेदं यन्त्रं वर्तते, यथा भवच्छरीरं वर्तते, यथा मच्छरीरं वर्तते, तादृशं वर्तते न वा सृष्टिः?
अथवा यथा पूर्णतया ऽसत्य-कल्पनं, यथा "बहिर् गच्छसि चेद् राक्षसो गृहीत्वा गच्छती"ति बालाय वदेयुः, तादृशम् एतत्?
क्रममुक्तिविवरणे भवता तु प्रलयो ऽप्य् अङ्गीकृतः।   

 
आम्, स्वरूपतो गुणा न सन्ति ब्रह्मणि अपि तु उपासनार्थं शास्त्रेण गुणा अध्यस्ताः | 

पुनस् स एव प्रश्नः - 
यथेदं यन्त्रं वर्तते, यथा भवच्छरीरं वर्तते, यथा मच्छरीरं वर्तते, तादृशं वर्तते न वा सगुणम् ब्रह्म?
अथवा यथा पूर्णतया ऽसत्य-कल्पनं, यथा "बहिर् गच्छसि चेद् राक्षसो गृहीत्वा गच्छती"ति बालाय वदेयुः, तादृशम् एतत्?
क्रममुक्तिविवरणे भवता तु तादृशं सगुणम् ब्रह्माङ्गीकृतम्, तल्लोकोऽप्य् अङ्गीकृतः। 
तथा सति, सगुणब्रह्मणस् तल्लोकस्य चोत्पत्तेः प्रागेव शास्त्रम् अवर्ततेत्य् उच्येत। 


// 'यथा वा प्रतिमादिषु विष्ण्वादिबुद्ध्यध्यासः ' (व्याप्तेश्च समञ्जसम् ॥ ९ ॥ 3.3.9 सूत्रभाष्ये)  

निर्गुणमपि सद्ब्रह्म नामरूपगतैर्गुणैः सगुणमुपासनार्थं तत्र तत्रोपदिश्यत इत्येतदप्युक्तमेव । सर्वगतस्यापि ब्रह्मण उपलब्ध्यर्थं स्थानविशेषो न विरुध्यते, सालग्राम इव विष्णोरित्येतदप्युक्तमेव ॥ १४ ॥   (स्थानादिव्यपदेशाच्च ॥ १४ ॥ 1.2.14) //

"सर्वगतस्यापि ब्रह्मण उपलब्ध्यर्थं" इत्यत्र सगुणब्रह्मोच्यतय् उत निर्गुणं किञ्चित्?

 
तथा सति तादृशांशेन सायुज्य-सारूप्यादिभिः परमां मुक्तिं मन्येत जीवः, कुतस् तद् अपास्य कामपि निर्गुणतायां लयम् इच्छेत्?

अद्वैते परममुक्त्यै मार्गद्वयं कल्पितम् - 1. अस्मिन्नेव जन्मनि श्रवणादिद्वारा निर्गुणब्रह्मसाक्षात्कारेण अत्रैव जीवन्मुक्तिः, तज्ज्ञानिशरीरपातानन्तरं अपुनावृत्तिरूपविदेहमुक्तिः |  

2. आमरणं सगुणोपासनया ब्रह्मलोकं प्राप्य तत्र तत्त्वसाक्षात्कारं लब्ध्वा महाप्रलये तल्लोकावसाने तत्रस्थसर्वेषां परममुक्तिः |  प्रथमस्य सद्योमुक्तिः, द्वितीयस्य क्रममुक्तिः इति नामद्वयम् | एवं  व्यवस्था अद्वैते | 

ह्म् - इष्टं वानिष्टं वा, निर्गुणतत्त्वोपदेशं तत्र लब्ध्वा लीयन्त इति। 

रुचिरम् एतत् - सावकाशं क्रममुक्तौ शङ्करवचनानि प्रेषयित्वानुगृह्णातु । 

V Subrahmanian

unread,
Apr 10, 2024, 7:17:00 AM4/10/24
to विश्वासो वासुकिजः (Vishvas Vasuki), Ravilochanan, desikan desikan, चेतो-देव-जीवादि-तत्त्व-विचारः, Hindu-vidyA हिन्दुविद्या
On Tue, Apr 9, 2024 at 6:43 AM विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:


On Mon, 8 Apr 2024 at 16:05, V Subrahmanian <v.subra...@gmail.com> wrote:



अद्वैततत्त्वस्य बोधनार्थं श्रुत्या सृष्टिरुक्ता, न तु परमार्थतो सृष्टिरभूदित्यर्थः | 

शाङ्करैस् सह व्यवहारे परमार्थ-मिथ्या-भेदो न कलनीय इति भाति।  
यथेदं यन्त्रं वर्तते, यथा भवच्छरीरं वर्तते, यथा मच्छरीरं वर्तते, तादृशं वर्तते न वा सृष्टिः?
अथवा यथा पूर्णतया ऽसत्य-कल्पनं, यथा "बहिर् गच्छसि चेद् राक्षसो गृहीत्वा गच्छती"ति बालाय वदेयुः, तादृशम् एतत्?
क्रममुक्तिविवरणे भवता तु प्रलयो ऽप्य् अङ्गीकृतः।   

सर्वशरीराद्युपेतसृष्टिरेव अपारमार्थिकी इति सिद्धान्तः | अविद्यमानमेव विद्यमानमिव दृश्यते इति |  क्रममुक्तिविषये तु अयमुपासकः चतुर्दशभुवनस्रष्टा परमेश्वरः, सकलकल्याणगुणसंपन्न इत्येव तमुपासते | अतः तद्दृष्ट्या महाप्रलयो अङ्गीकृतः शास्त्रे |    

 
आम्, स्वरूपतो गुणा न सन्ति ब्रह्मणि अपि तु उपासनार्थं शास्त्रेण गुणा अध्यस्ताः | 

पुनस् स एव प्रश्नः - 
यथेदं यन्त्रं वर्तते, यथा भवच्छरीरं वर्तते, यथा मच्छरीरं वर्तते, तादृशं वर्तते न वा सगुणम् ब्रह्म?
अथवा यथा पूर्णतया ऽसत्य-कल्पनं, यथा "बहिर् गच्छसि चेद् राक्षसो गृहीत्वा गच्छती"ति बालाय वदेयुः, तादृशम् एतत्?
क्रममुक्तिविवरणे भवता तु तादृशं सगुणम् ब्रह्माङ्गीकृतम्, तल्लोकोऽप्य् अङ्गीकृतः। 
तथा सति, सगुणब्रह्मणस् तल्लोकस्य चोत्पत्तेः प्रागेव शास्त्रम् अवर्ततेत्य् उच्येत। 

सगुणब्रह्मविषये अस्माकमयं श्लोकः प्रसिद्धः -

भामतीग्रन्थस्य व्याख्याने कल्पतरौ अमलानन्दप्रणीतः -

निर्विशेषं परं ब्रह्म साक्षात्कर्तुमनीश्वराः ।
ये मन्दास्तेऽनुकम्प्यन्ते सविशेषनिरूपणैः ॥
वशीकृते मनस्तेषां सगुणब्रह्मशीलनात् ।
तदेवाविर्भवेत्साक्षादपेतोपाधिकल्पनम् ॥


The meaning is:

It is beyond the ken of many to realize the Supreme Brahman that is without any attributes.  The scripture talks about Brahman with attributes with a view to help these people, out of compassion.  Once their mind becomes attenuated by practicing saguNabrahma disciplines, with not much effort the upAdhi-free Brahman realization comes about to be realized.

शास्त्ररीत्या सगुणब्रह्म, तस्य गुणाः, तस्य लोकः  तत्र गमनं तन्मार्गः इत्यादिसर्वं व्यावहारिकसत्यमिति अभ्युपगतमद्वैते | तल्लोकसृष्टिस्थितिलया इति एतत्सर्वं उपनिषत्सूक्तमित्येव | इदं सर्वं उपासनार्थमुच्यते श्रुत्या इति अद्वैतिनः |   




"सर्वगतस्यापि ब्रह्मण उपलब्ध्यर्थं" इत्यत्र सगुणब्रह्मोच्यतय् उत निर्गुणं किञ्चित्?

निर्गुणं ब्रह्म | यतो हि ततः पूर्वं पूर्वपक्षिप्रश्न एवमासीत् - ' एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति ।' इत्यत्र अक्षिणि इति स्थानविशेषश्रवणात् तत् (निर्गुणं) ब्रह्म न भवितुमर्हति इति शंकितम् (ब्रह्मसूत्रम् - अन्तर उपपत्तेः ॥ १३ ॥  1.2.13) तदत्र समाधीयते अनेन वाक्येन 'सर्वगतस्यापि ब्रह्मण उपलब्ध्यर्थं स्थानविशेषो न विरुध्यते,..' इति | तत्र सालग्रमदृष्टान्तः सर्वगतस्यापि विष्णोः सान्निध्यम् उपासनार्थं सालग्रामशिलायां यथा शास्त्रेण निर्दिश्यत इतिवत् |   

 

ह्म् - इष्टं वानिष्टं वा, निर्गुणतत्त्वोपदेशं तत्र लब्ध्वा लीयन्त इति। 

निर्गुणज्ञानादेव मुक्तिरिति नियमात् | उपासकस्य यदि अस्मिन्नेव लोके ज्ञानयोग्यता तदा भगवतैवोक्तम् -

मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् ।
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥ ९ ॥
तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ।
ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥ १० ॥  10- 9,10

अत्र बुद्धियोगशब्देन अद्वैते निर्गुणज्ञानमिष्यते | एवमेव ब्रह्मलोकेऽपि तस्य उपासकस्य भगवत्प्रसादान्निर्गुणज्ञानं लभ्यते, तेन मुक्तिः | 

 
रुचिरम् एतत् - सावकाशं क्रममुक्तौ शङ्करवचनानि प्रेषयित्वानुगृह्णातु । 

1.अथ यदुक्तं परमात्माभिध्यायिनो न देशपरिच्छिन्नं फलं युज्यत इति, अत्रोच्यते — त्रिमात्रेणोंकारेणालम्बनेन परमात्मानमभिध्यायतः फलं ब्रह्मलोकप्राप्तिः, क्रमेण च सम्यग्दर्शनोत्पत्तिः, — इति क्रममुक्त्यभिप्रायमेतद्भविष्यतीत्यदोषः ॥ १३ ॥   ब्रह्मसूत्रभाष्यम् - 1.3.12

2. कर्मवदेव च उपासनानि दृष्टफलानि अदृष्टफलानि च उच्यन्ते, क्रममुक्तिफलानि च कानिचित् सम्यग्ज्ञानोत्पत्तिद्वारेण ।   ( ब्रह्मसूत्रभाष्यम् 1.3. उपोद्घातः )
3. अतः परं परिशुद्धं विष्णोः परमं पदं प्रतिपद्यन्ते — इति, इत्थं क्रममुक्तिः अनावृत्त्यादिश्रुत्यभिधानेभ्योऽभ्युपगन्तव्या । न ह्यञ्जसैव गतिपूर्विका परप्राप्तिः सम्भवतीत्युपपादितम् ॥ १०  4.3.10

4.  अत्र सद्योमुक्तिक्रममुक्तिभेद उक्तः - 
भ.गी. 
अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् ।
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥ २४ ॥   श्लोकव्याख्याने - 

 तत्र तस्मिन् मार्गे प्रयाताः मृताः गच्छन्ति ब्रह्म ब्रह्मविदो ब्रह्मोपासकाः ब्रह्मोपासनपरा जनाः । ‘क्रमेण’ इति वाक्यशेषः । न हि सद्योमुक्तिभाजां सम्यग्दर्शननिष्ठानां गतिः आगतिर्वा क्वचित् अस्ति, ‘न तस्य प्राणा उत्क्रामन्ति’ (बृ. उ. ४ । ४ । ६) इति श्रुतेः । ब्रह्मसंलीनप्राणा एव ते ब्रह्ममया ब्रह्मभूता एव ते ॥ २४ ॥

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Apr 10, 2024, 9:32:45 AM4/10/24
to V Subrahmanian, Ravilochanan, desikan desikan, चेतो-देव-जीवादि-तत्त्व-विचारः, Hindu-vidyA हिन्दुविद्या
On Wed, 10 Apr 2024 at 16:46, V Subrahmanian <v.subra...@gmail.com> wrote: 
शास्त्ररीत्या सगुणब्रह्म, तस्य गुणाः, तस्य लोकः  तत्र गमनं तन्मार्गः इत्यादिसर्वं व्यावहारिकसत्यमिति अभ्युपगतमद्वैते | तल्लोकसृष्टिस्थितिलया इति एतत्सर्वं उपनिषत्सूक्तमित्येव | इदं सर्वं उपासनार्थमुच्यते श्रुत्या इति अद्वैतिनः |   

"शास्त्ररीत्या सगुणब्रह्म, तस्य गुणाः, तस्य लोकः  तत्र गमनं तन्मार्गः इत्यादिसर्वं व्यावहारिकसत्यमिति अभ्युपगतमद्वैते" इत्युक्त्वा,  
अन्ते "इदं सर्वं उपासनार्थमुच्यते श्रुत्या इति अद्वैतिनः" इत्यपि कुतो वदन्ति भवान्? 

उपासनार्थम् उक्तं वा, जल्पार्थम् उक्तम् वेति न हि मया पृष्टम्। यथा भवच्छरीरं वर्तते, यथा मच्छरीरं वर्तते, तादृशम् उक्तं सर्वं वर्तते न वेत्येव प्रश्नः। अप्यस्मिन् भवत्पूर्ववाक्योक्ते भवत एव सन्देहोऽस्ति?
(भवद्-उदाहृत-शङ्करवाक्यैस् तद्-अभिप्रायस् तु स्पष्टः।)


V Subrahmanian

unread,
Apr 10, 2024, 1:10:55 PM4/10/24
to विश्वासो वासुकिजः (Vishvas Vasuki), Ravilochanan, desikan desikan, चेतो-देव-जीवादि-तत्त्व-विचारः, Hindu-vidyA हिन्दुविद्या
अद्वैते शरीरं अविद्यया कल्पितम् |  सगुणब्रह्म, सृष्ट्यादिकं सर्वं शास्त्रेण कल्पितम् |  

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Apr 10, 2024, 8:52:37 PM4/10/24
to V Subrahmanian, Ravilochanan, desikan desikan, चेतो-देव-जीवादि-तत्त्व-विचारः, Hindu-vidyA हिन्दुविद्या


On Wed, 10 Apr 2024 at 22:40, V Subrahmanian <v.subra...@gmail.com> wrote:
 
उपासनार्थम् उक्तं वा, जल्पार्थम् उक्तम् वेति न हि मया पृष्टम्। यथा भवच्छरीरं वर्तते, यथा मच्छरीरं वर्तते, तादृशम् उक्तं सर्वं वर्तते न वेत्येव प्रश्नः। अप्यस्मिन् भवत्पूर्ववाक्योक्ते भवत एव सन्देहोऽस्ति?
(भवद्-उदाहृत-शङ्करवाक्यैस् तद्-अभिप्रायस् तु स्पष्टः।)

अद्वैते शरीरं अविद्यया कल्पितम् |  सगुणब्रह्म, सृष्ट्यादिकं सर्वं शास्त्रेण कल्पितम् |  

द्विस्त्रिः पृष्टो ऽप्य् ऋजूत्तरं दातुं न भवान् समर्थ इति भाति (शङ्कराङ्गीकृतानङ्गीकारे ह्रिया भिया प्रायेण)।  भवतु। 

क्रममुक्तिं लब्ध्वा जीवस्य वर्तते दुःखं किञ्चन? कान्यन्यानि क्रममुक्तिलक्षणान्य् उक्तानि प्राचीनशाङ्करैः। 

पुनर् अस्य सगुणब्रह्मणो रूपविशेषो व्यक्तित्वविशेषोऽस्ति शङ्करेणोक्तः? विष्णुमात्रं हरिहराभेदमात्रम् उत शङ्करवचनैर् गम्यते, न ततोऽधिकं सर्वदेवताभेद इति श्रूयते। 

V Subrahmanian

unread,
Apr 11, 2024, 2:24:35 AM4/11/24
to विश्वासो वासुकिजः (Vishvas Vasuki), Ravilochanan, desikan desikan, चेतो-देव-जीवादि-तत्त्व-विचारः, Hindu-vidyA हिन्दुविद्या
On Thu, Apr 11, 2024 at 6:22 AM विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:


On Wed, 10 Apr 2024 at 22:40, V Subrahmanian <v.subra...@gmail.com> wrote:
 



क्रममुक्तिं लब्ध्वा जीवस्य वर्तते दुःखं किञ्चन? कान्यन्यानि क्रममुक्तिलक्षणान्य् उक्तानि प्राचीनशाङ्करैः। 

 क्रममुक्तियोग्यजीवः मुक्तिज्ञानप्राप्त्यनन्तरं, विदेहकैवल्यात्प्राक् वा, ब्रह्मलोके न किमपि दुःखमनुभवति | ब्रह्मलोकावसाने परममुक्त्यनन्तरं तु न कोऽपि शरीरविशेषो वर्तते मुक्तस्य अस्मिन्मते |  यानि सूचितानि तदधिकानि क्रममुक्तिलक्षणानि कान्यपि नास्ति |


पुनर् अस्य सगुणब्रह्मणो रूपविशेषो व्यक्तित्वविशेषोऽस्ति शङ्करेणोक्तः?

यानि वाक्यानि उपनिषत्सूक्तानि यथा  ‘मनोमयः प्राणशरीरो भारूपः’ (छा. उ. ३ । १४ । २) ,  ‘अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आ प्रणखात्सर्व एव सुवर्णः’ (छा. उ. १ । ६ । ६),‘तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी तस्योदिति नाम स एष सर्वेभ्यः पाप्मभ्य उदित उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद’ (छा. उ. १ । ६ । ७)' इत्यादीनि, तद्विहाय रूपविशेषो वा व्यक्तिविशेषो वा किमपि नोक्तः | 
 
विष्णुमात्रं हरिहराभेदमात्रम् उत शङ्करवचनैर् गम्यते, न ततोऽधिकं सर्वदेवताभेद इति श्रूयते। 

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Apr 13, 2024, 2:54:20 AM4/13/24
to चेतो-देव-जीवादि-तत्त्व-विचारः, Hindu-vidyA हिन्दुविद्या
प्रकृतम् अनुसरामि (वेदार्थसङ्ग्रहे रुचिराणि हासजनकानि शाङ्कराद्वैतम् प्रति)। 

भ्रान्तौ प्रति-भ्रान्तिः

तथा हि दुष्ट-कारण-जातम् अपि रज्जु-सर्प-ज्ञानं
न दुष्ट-कारण-जन्येन
“रज्जुर् इयं न सर्प”
इति ज्ञानेन बाध्यते ।
रज्जु-सर्प-ज्ञान-भये वर्तमाने
केनचिद् भ्रान्तेन पुरुषेण
“रज्जुर् इयं न सर्प” इत्य् उक्ते ऽप्य्
“अयं भ्रान्त” इति ज्ञाते सति
तद्-वचनं रज्जु-सर्प-ज्ञानस्य बाधकं न भवति,
भयं च न निवर्तते ।
निवर्तक-ज्ञानस्य, ज्ञातुस्, तत्-सामग्री-भूत-शास्त्रस्य च
ब्रह्म-व्यतिरिक्ततया यदि बाध्यत्वम् उच्यते
हन्त तर्हि प्रपञ्च-निवृत्तेर् मिथ्यात्वम् आपततीति
प्रपञ्चस्य सत्यता स्यात् - (5)
स्वप्न-दृष्ट-पुरुष-वाक्यावगत-
पित्रादि-मरणस्य मिथ्यात्वेन
पित्रादि-सत्यतावत् ।

स्वप्ने प्रतिस्वप्नः

ननु च स्वप्ने कस्मिंश्चिद् भये वर्तमाने
स्वप्न-दशायाम् एव
“+अयं स्वप्न” इति ज्ञाते सति
पूर्व-भय-निवृत्तिर् दृष्टा ।
तद्वद् अत्रापि संभवति

+इति । (5)

नैवम् ।
स्वप्न-वेलायाम् एव
“सो ऽपि स्वप्न” इति ज्ञाते सति
पुनर् भयानिवृत्तिर् एव दृष्टेति
न कश्चिद् विशेषः ।


ब्रह्म-सत्यत्व-भ्रान्तिः

यद् अपि चेदम् उक्तं

भ्रान्ति-परिकल्पितत्वेन मिथ्या-रूपम् अपि शास्त्रम्
अद्वितीयं ब्रह्मेति बोधयति
तस्य सतो ब्रह्मणो विषयस्य
पश्चात्तन-बाधादर्शनाद्
ब्रह्म सुस्थितम्

एवेति
तद् अयुक्तम् -
शून्यम् एव तत् त्वम् इति वाक्येन तस्यापि बाधितत्वात् ।(5)

“इदं भ्रान्तिमूलवाक्यम्” इति चेत् -
“सद् अद्वितीयं ब्रह्मे"ति वाक्यम् अपि भ्रान्ति-मूलम्
इति त्वयैवोक्तम् ।

पश्चात्तन-बाधादर्शनं तु
(शाङ्कर-ब्रह्मवाद-सहित-)सर्व-शून्य-वाक्यस्यैवेति विशेषः । (5)

वादानर्हता


सर्व-शून्य-वादिनो ब्रह्म-व्यतिरिक्त-वस्तु-मिथ्यात्व-वादिनश् च
स्व-पक्ष-साधन-प्रमाण-पारमार्थ्यानभ्युपगमेन
+अभियुक्तैर् वादानधिकार एव प्रतिपादितः -

अधिकारो ऽनभ्युपायत्वान्
न वादे शून्य-ब्वादिनः ।

इति ।(5)


अत्र नीलमेघार्यः -

वाद भी संग्राम के समान है ।
जिस प्रकार आयुधधारियों को ही
युद्ध करने में अधिकार है ।
वैसे ही प्रमाण और तर्कों को मानने वालों को ही
वाद में अधिकार हो सकता है ।(5)

जिस प्रकार मध्यस्थ पुरुष एक शस्त्रधारी व्यक्ति
और दूसरे शस्त्रहीन व्यक्ति को
युद्ध में नहीं लगा सकता,
वह शस्त्रधारी व्यक्तियों को ही
युद्ध करने की अनुमति दे सकता है
अतएव शस्त्रहीन व्यक्ति को युद्ध में अनधिकार सिद्ध होता है । (5)

उसी प्रकार ही शास्त्रार्थ के प्रसंग में भी
मध्यस्थ पुरुष
प्रमाणतर्कों को मानने वाले वादियों के साथ
शास्त्रार्थ करने के लिये
प्रमाणतर्कों को न मानने वाले वादियों को
अनुमति नहीं दे सकते,
यदि देंगे उनकी मध्यस्थता ही न रहेगी ।(5)

मीमांसाचार्य कुमारिल भट्टाचार्य ने
इस अर्थ का प्रतिपादन करते हुये यह कहा कि—

सर्वदा सद्-उपायानां
वादमार्गः प्रवर्तते ।
अधिकारो, ऽनुपायत्वान्
न वादे शून्यवादिनः ।। (5)


अविद्या-निवृत्ति-ज्ञाता

अपि च चिन्-मात्र-ब्रह्म-व्यतिरिक्त-
कृत्स्न-निषेध-विषय-ज्ञानस्य
को ऽयं ज्ञाता ? …
ब्रह्म–स्व-रूपस्यैव ज्ञातृत्वाभ्युपगमे
ऽस्मदीय एव पक्षः परिगृहीतः स्यात्
(यतो भवन्मते ज्ञातृत्वादि-धर्म-विहीन-स्वरूपम् ब्रह्म)

निवर्तक-ज्ञान–स्व-रूप–ज्ञातृत्वं च
स्व-निवर्त्यान्तर्गतम्

इति वचनं

“भू-तल-व्यतिरिक्तं कृत्स्नं छिन्नं देवदत्तेने"त्य्
अस्याम् एव छेदन-क्रियायाम् -
अस्याश् छेदन-क्रियायाश्, छेत्तृत्वस्य च
छेद्य(य्)+अन्तर्भाव-वचनवद्
उपहास्यम् ।(5)

प्रत्यक्ष-प्राबल्यम्


अनादि-निधनाविच्छिन्न-पाठ-संप्रदायताद्य्-
अनेक-गुण-विशिष्टस्य शास्त्रस्य बलीयस्त्वं (प्रत्यक्ष-प्रमाणैः) वदता
प्रत्यक्ष-पारमार्थ्यम् अवश्यम् अभ्युपगन्तव्यम् (5)



इत्य् अलम् अनेन श्रुति-शत-वितति–वात-वेग–पराहत-
कु-दृष्टि–दुष्ट-युक्ति–जाल-
तूल-निरसनेनेत्य् उपरम्यते ।(5)

On Sat, 6 Apr 2024 at 10:45, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:
अत्र विशिष्टाद्वैताद्वैतयोर् उभयोर् अपि विषये हासः :-)

प्रपञ्च-कृत-कञ्चुकं यदि परं (चिद्-अचिद्-विशिष्टम् ब्रह्म) महः प्राप्यते
 दुःखम् अपहस्तितं(=विह्वलितं) भवति (चिद्-अचिद्-)नैकधोपप्लवात् ।
अथैकम् अखिलोज्झितं (निर्विशेषम् ब्रह्म -विशेषशून्यतयैव)  खलु भोग्यताम् एति तत्
ततो निगम-मस्तकैर् निगद-मात्र-शेषैः (तत्त्व-शून्यैः) स्थितम् ॥ ४ ॥

1. Misery is expelled not,
if beatitude be the attainment of Glory (Brahman) conjoin-ed again with mind (soul) and matter (non-soul).
But if beatitude be the attainment of Glory (Brahman),
denuded of all this,
then it is no joy at all.
And then the Vedic conclusion
becometh but a mere verbal expression."





On Fri, 5 Apr 2024 at 19:40, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:
इदं नीलमेघार्यस्य - 


किंच, अद्वैतियोँ ने यह माना है कि वेदादि शास्त्र अविद्यासिद्ध हैं,
उनका प्रामाण्य भी अविद्यासिद्ध है
तथा तर्क और उसका प्रामाण्य भी अविद्यासिद्ध है ।
अविद्यासिद्ध होने से ये सब मिथ्या हैं ।
ऐसी स्थिति में
तर्क से शास्त्र का प्राबल्य सिद्ध नहीं होगा
तथा शास्त्र से तर्क नहीं कटेगा ।


On Thu, 4 Apr 2024 at 16:42, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:
तत्रैव शाङ्करे

आलक्ष्यताम् अयं
रजनि-चर-वंश-बान्धवानां राहु-मीमांसकानां
(वेद-कबन्ध-मीमांसकास् तु पूर्वोक्ता कुमारीलादयः)
सु-भगा–भिक्षुक-न्यायः (=स्नुषया नास्तीति प्रत्युक्तं भिक्षुम् पुनराहूय श्वश्र्वा तद् एव वचनम्),

यद् एते निगमान्त-परित्यागिनः
परान् अधिक्षिपन्ति,
प्रतिक्षिपन्ति च स्वयमेव निगमान्तान् (तत् तद् अपारमार्थिकम् इति) ।

Judge (then) this Subhaga-bhikshuka method of these Rāhu-mimāmsakas, kin to Rakshasas .

(1. Trunkless head (as Rahu is) as opposed to trunk or Ketu or the Kabandha-minimsakas), Mayāvadins:
मायिन:पूर्वोत्तरमीमांसयोरेकावयवित्वेऽपि
वेद-शिरो-भाग-विचार-रूपोत्तर-मीमांसामात्राङ्गीकारात्)

For, having themselves discarded Vedanta, they traduce others (aliens), while vilifying themselves (so-called) Vedantins.

(सुभगाभिक्षुकन्याय - The maxim referred to here is the attitude of that mother-in-law, who, not approving of her daughter-in-law’s refusal of [[159]] alms to a beggar, would call him back, only to tell him herself that she cannot on any account give him alms; i.e., the right of refusal was an usurpation by the daughter-in-law. Hence the application of this maxim here is thus: -The Bauddhas reject the Vedanta but the Advaitins call in the Vedanta to their doors again only to say: “We have have the right to reject you and not the Bauddhas.” )


मुक्तस्य नित्यम् अ-विशिष्ट-तनोर् अपूर्वां
मुक्तिं प्रकल्पयितुम् आत्त-विचार-यत्नः ।
स्वप्न-प्रसून-मकरन्द-रसस्य मन्ये
स्वादुत्वम् अन्यद् उपपादयितुं क्षमेत ॥ ९२ ॥

The man who essayeth to invent a (new or) non-existent Mukti for an ever-Mukta characterless essence (Soul or Brahman) may as well attempt to invent a new taste for the honey of a dreamflower.

निध्यायन्त्व् अन्-असूयवः शुभ-गुणं निर्दोषम् आराध्यम् इत्य्
अध्वा विश्व-विशेष-शून्य-कथकैर् अप्य् आदितः स्वीकृतः ।
यद्य् अर्थ-स्थितिर्(→निर्णयः) एतद्(←सगुण)-एक-शरणा, स-प्रत्यवायो भवत्य्
अध्यक्षादि(=प्रत्यक्षादि-प्रमाण)-विरुद्ध–निर्गुण-कथा–निर्वाह-गर्वाहवः ॥ ९१ ॥

Let sane men judge this,
that by these self-same twaddlers of universal negation
hath from the first been admitted that an object, full of holy, and reft of unholy, excellences (=God alone) is worshipworthy.
Based thus then, as truth is, [[157]] the vain contest conflicting with perceptive and other proofs for the Attributeless (Brahman tantamount to negation) becometh untenable.

(लोकेऽपि तथाकथित-निर्गुणब्रह्मनिष्ठाः स्वसन्तृप्त्यै काव्यपूजादिभिर् गुणान् एवाश्रयमाणा दृश्यन्ते। )

अ-विद्या-माहात्म्याद् अन्-अहम्-इदम्-अर्थे जगद् इदं
गृणन्त्य् एते, भातं गगन इव गन्धर्व-नगरम् ।
अ-वन्ध्यैर् व्याघातैर् अतिपतित-विन्ध्य-द्रढिमभिर्
निबन्ध्यास् ते वन्ध्या-सुत–नृपति-वैतालिक(=वन्दि)-गणे ॥ ९० ॥
Influenced by nescience, these (Maya- vādins, Philosophers who argue, assuming the existence of Māyā. )
assert this cosmos to be categorised under what is not I (i. e., subjective, ie., Noumenal Cosmos. ie., Phenomenal Cosmos. ), and what is not this (i.e., objective )

(The cosmos is reduced to what is neither subjective nor objective. Hence the reduction is into Brahman as they think; but it becomes Non-entity.)

This attempt seemneth a fairy castle built in the void. By such plausible but conflicting and out-Vindhyaic sort of hard gibberish (1. Far surpassing the hardness of Vindhya-Rock), these deserve to be counted amongst the toadies fawning on a king, begot of a barren dame.



तत्रैव साङ्खेषु -

प्रधान(=प्रकृति)-पुरुषौ यदि प्रकृति-यन्त्रितैर् (भवद्भिः) आहतौ
(श्रुति-प्रतिपादित-)परः किम् अपराध्यति श्रुति-सहस्र-चूडा-मणिः ।
कुतर्क-शत-कर्कशैर् (भवद्भिर्) यदि विभुः प्रतिक्षिप्यते
भवत्-परिगृहीतम् (प्रकृति-पुरुषादि) अप्य् अपहरन्तु पाटच्चराः(=तस्कराः [चार्वाक-परमाणुवादि-निभाः]) ॥ ६६ ॥

काणादेषु  - 

एते किल कण-चरण-मतानुवर्तिनः
परमानन्द-लक्षणं परम-पुरुष-साम्यम् अपहाय
पाषाण-साधर्म्य-लक्षणं मोक्षम् आचक्षते ।
तथा च कुम्भ-कर्ण एव विजयेत -
(निद्रैवत्वम् इति) शाप एव तस्यानुग्रहः स्यात् ।


बौद्धेषु

दन्तादन्ति(→गज-युद्ध)-विधान-लम्पट-धियो दिङ्-नाग-मुख्या बुधाः
शृण्वन्त्व् अद्य विपद्यते परम् इयं शिक्षा भवत्-पक्षतः ।
(क्षणान्तरे बोद्धुर् अनुवर्तनेन) बुद्ध्वा बोध्यम् उदाहरन्ति विशदं167 बुद्धादयश् चेज् जितं (क्षणिकवाद-भङ्गतः)
नो चेद्+धन्त (अज्ञात्वैव यत्किञ्चित्प्रलपनाज्) जितं पुनस् तद्, इह नस् तूर्यं तु जोघुष्यते ॥ ७३ ॥(4)

  1. Stupid these, Dingnaga’, etc., bidding for tusk-to-tusk (kind of) fight! But attend, your school-methods utterly collapse; for the Bauddhas fail in either case, whether, knowing what is to be taught, they venture on expositions, or unknowing-(i. e. in both cases, their argument for momentary doctrine fails). Hence ours is the victory,-let trumpets be beaten !

Dingnaga: Founder of the Saugata-creed. There is also an implication in this thinker possessing the strength of the elephants, supporting the directions ten of the Earth.

The meaning is this: -If the present moment vanishes giving place to the next moment, then the teaching of the present moment vanishes, and it is useless; again if the present moment is existent, and the future or the next moment is nonexistent, the teaching also becomes non-existent. Hence, as in either case, if the teaching is to persist, the momentary doctrine must be abandoned.


 किम् अत्रावधातव्यम् ।
अयं खलु जननी-वन्ध्यात्व-प्रतिज्ञान-संवादिभिर् अ-यथा-यथ–प्रलापैर्
आत्मनोऽपि मौनम् आजन्म-मरणम् उपपिपादयिषति ।

Why such deep deliberation? He argueth for himself eternal silence, by reckless arguments, akin to those, a son would employ for the barrenness of his mother.

(1. Anything that is unreal cannot be perceived or known by the sense, just as a man cannot say that his mother is a barren woman, for the very idea of barrenness connotes the fact of being sonless. Similarly the very idea of perception or knowledge implies the existence of a real object.
To say that unreality alone is real is a contradiction of words. )


जैनेषु

(स्याद्-वादेन) प्रतिक्षिप्तं विदधतां,
विहितं प्रतिषेधताम् ।
क इवान्यः प्रतिक्षेपः
कार्यः स्ववचनादृते ॥ ७७ ॥


Where is controverting needed when by their own admission they affirm negation and negate affirmation?


भक्ष्याभक्ष्य–स्व-पर-समय–स्थापना-दूषणादिष्व्
(स्याद्-वादेन) ऐकान्त्यं ये जहति, विहतिं क्वापि नैते विदन्ति ।
देवैर् एषां निगम-पदवी-दूषणोदीर्ण-रोषैर्
दत्तो नूनं स्थिर-शिरसि-जोल्लुञ्छनेनैव दण्डः ॥ ७८ ॥

Rules of eating proper and improper (food) and canons of logic for defence of own, and accusation of other’s, doctrines, they have abjured; and they know not their own defeat. As for punishment, the gods themselves,-angered by their denunciation of the Vedas-have inflicted punishment in the shape of (their resorting to the habit of painfully) pulling the hairs of the head.
(The reference is to the prevalent custom of Jains refraining from shaving lest they should hurt the lice Hence they pluck the hair repeating, Jina, Jina! )





On Thu, 4 Apr 2024 at 08:31, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:
सङ्कल्पसूर्योदये 

निरस्ताखिल-दोषेषु
निगमान्तेषु सत्स्व् अमी ।
कथं सदसि मीमांसा-
कबन्धम् **अनुरुन्धते** ॥ ८७ ॥
Devoid of all defects as the Vedantas are, how in this assembly, can these follow the headless trunk, the Purvamimāmsa'?


On Tue, 19 Mar 2024 at 09:23, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:
इदं च श्रीभाष्ये  - 


तस्य ह वा एतस्य पुरुषस्य
रूपं यथा माहा-रजनं(=कुङ्कुम-वर्णं) वासः (बृ.४.३.६)

इत्यादिना आकार-विशेषं चाभिधाय

अथात आदेशो -

नेति, नेति -
न ह्य् एतस्माद् इति नेत्य्
अन्यत् परम् अस्ति
(बृ.४.३.६)

इति सर्वं प्रकृतं
ब्रह्मणः प्रकारम् इति-शब्देन परामृश्य
तत्सर्वं प्रतिषिध्य 

सर्व-विशेषाधिष्ठानं

सन्-मात्रम् एव ब्रह्म;

विशेषास् त्व्
एवं-विधं स्व–स्व-रूपम्
अजानता ब्रह्मणा कल्पिता
इति दर्शयति;

नैतद् उपपद्यते –
यद् ब्रह्मणः प्रकृति-विशेषवत्त्वं नेति नेति (बृ.४.३.६) इति प्रतिषिध्यत – इति,
तथा सति भ्रान्ति-जल्पितायमानत्वात् । (5)
It is impossible to understand the text ’not so, not so’ as negativing those distinctions of Brahman which had been stated previously.
If the text meant that, it would be mere idle talk.

न हि
ब्रह्मणो विशेषणतया
प्रमाणान्तराप्रज्ञातं सर्वं तद्-विशेषणत्वेन +उपदिश्य
पुनस् तद् एवानुन्मत्तः प्रतिषेधति । (5)

For none but a person not in his right mind
would first teach that all the things mentioned in the earlier part of the section are distinctive attributes of Brahman–
as which they are not known by any other means of proof–
and thereupon deliberately negative negate his own teaching.


On Tue, 19 Mar 2024 at 09:20, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:
तत्र तत्र दृश्यमानानि हासजनकानि मतवर्णनानि  
सहृदयप्रीतये ऽत्र सूत्रे सङ्गृह्णामि (नैतावन्मात्रेण तत्तन्मतनिरासः क्रियमाण इति शङ्कनीयम्)।  

वेदार्थ-सङ्ग्रहे -

आचार्यो ज्ञानस्योपदेष्टा मिथ्या  
शास्त्रं च मिथ्या  
शास्त्र-प्रमाता च मिथ्या  
शास्त्र-जन्यं ज्ञानं च मिथ्या

एतत् सर्वं मिथ्याभूतेनैव शास्त्रेणावगम्यत इति वर्णयन्ति ।

--
--
Vishvas /विश्वासः



--
--
Vishvas /विश्वासः



--
--
Vishvas /विश्वासः



--
--
Vishvas /विश्वासः



--
--
Vishvas /विश्वासः



--
--
Vishvas /विश्वासः

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Apr 15, 2024, 11:58:49 PM4/15/24
to चेतो-देव-जीवादि-तत्त्व-विचारः, Hindu-vidyA हिन्दुविद्या
भास्कराचार्यस्य +उपाधिमूल-द्वैते - 

घट-संयुक्ताकाश-प्रदेशो ऽन्यस्माद् आकाश-प्रदेशाद् भिद्यत

इति चेत् -
आकाशस्यैकस्यैव प्रदेश-भेदेन
घटादि-संयोगाद् (एकस्मात् प्रदेशाद् अन्यत्र) घटादौ गच्छति,
तस्य च प्रदेश-भेदस्यानियम इति


तद्वद् ब्रह्मण्य् एव प्रदेश-भेदानियमेनोपाधि-संसर्गाद्

उपाधौ गच्छति
(आकाशवत्) संयुक्त-वियुक्त–ब्रह्म-प्रदेश–भेदाच् च
ब्रह्मण्य् एवोपाधि-संसर्गः (तत्-तत्-प्रदेशे) क्षणे क्षणे बन्ध-मोक्षौ स्याताम्
इति सन्तः परिहसन्ति ।(5)


यादवप्रकाशस्य स्वाभाविकाद्वैते - 

एकस्यैवानेकांशेन,
नित्यदुःखित्वाद्,
अंशान्तरेण सुखित्वम् अपि
नेश्वरत्वाय कल्पते ।
यथा देवदत्तस्यैकस्मिन् हस्ते
चन्दन-पङ्कानुलेप-केयूर-कटकाङ्गुलीयालंकारस्
तस्यैवान्यस्मिन् हस्ते
मुद्गराभिघातः कालानल-ज्वालानुप्रवेशश् च
तद्वद् एवेश्वरस्य स्याद्
इति ब्रह्माज्ञान-पक्षाद् (←शाङ्कराद्) अपि
पापीयान् अयं भेदाभेदपक्षः -
अ-परिमित-दुःखस्य पारमार्थिकत्वात्
संसारिणाम् अनन्तत्वेन दुस्तरत्वाच् च । (5)

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
May 13, 2024, 6:48:37 AM5/13/24
to चेतो-देव-जीवादि-तत्त्व-विचारः, Hindu-vidyA हिन्दुविद्या
INDICA Center for Moksha Studies is pleased to announce the 5th Edition of Global Festival of Oneness (GFO2024) 
Join us from May 12 to June 11 for a month-long online celebration honoring Jagadguru Adi Shankara Bhagavadpadacharya's teachings and legacy. 

इत्य् अन्यत्र दृष्टम्। तत्र बौद्ध उत्सवोऽभविष्यत् Global Festival of NOneness :-) इति हास्यम् अस्फुरत् । (पुनः शाङ्करेष्व् एव - Eternally confounded oneness इत्याद्य् अपि शक्यम् । )

अपि च काचित् प्राभाकरान् प्रत्य् उक्तिर् वेदार्थसङ्ग्रहे - 

अतो (“अपूर्व”/कार्यापरनाम-)नियोगस्य पुरुषानुकूलत्वं सर्वलोक-विरुद्धं
नियोगस्य सुख-रूप-पुरुषानुकूलतां वदतः
स्वानुभव-विरोधश् च । (5)
“करीर्या वृष्टि-कामो यजेते"त्य्-आदिषु
सिद्धे ऽपि नियोगे
वृष्ट्य्-आदि-सिद्धि-निमित्तस्य वृष्टि-व्यतिरेकेण(=भेदेन) नियोगस्यानुकूलता नानुभूयते ।


विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
May 15, 2024, 5:50:37 AM5/15/24
to चेतो-देव-जीवादि-तत्त्व-विचारः, Hindu-vidyA हिन्दुविद्या
मीमांसकान् प्रति - 

> तस्य स्वर्ग-कामस्य कालान्तर-भावि--स्वर्ग-सिद्धौ
क्षण-भङ्गिनी यागादि-क्रिया
न समर्था

+इति चेत् -

अन्-आघ्रात-वेद-सिद्धान्तानाम् इयम् अनुपपत्तिः ।

> सर्वैः कर्मभिर् आराधितः परमेश्वरो भगवान् नारायणस्,
तत्-तद्-इष्टं फलं ददाति

+इति वेदविदो वदन्ति ।
_____________

अपि च-

न क्रियान्तरं प्रति कर्तृतया श्रुतस्य
क्रियान्तरे कर्तृत्व-कल्पनं युक्तम् (यथा मीमांसकैः बुद्धि-विशेस-कर्तृत्वम् उक्तम्)

यथोक्तं

नियोज्यः स च (अपूर्वाख्य-)कार्यं यः
स्वकीयत्वेन बुध्यते ।

इति ।

यष्टृत्वानुगुणं तद्-बोधृत्वम्

इति चेत् -

देवदत्तः पचेद्

इति पाके कर्तृतया श्रुतस्य देवदत्तस्य

पाकार्थ-गमनं (विपणम् प्रति) पाकानुगुणम्

इति (विपण-)गमने कर्तृत्व-कल्पनं न युज्यते ।(5)



विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
May 15, 2024, 12:20:39 PM5/15/24
to G S S Murthy, Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः


On Wed, 15 May 2024 at 19:35, G S S Murthy <murt...@gmail.com> wrote:
In lighter vein:
श्यामाकुट्टिरयं साधुः
कुट्टित्वात् पूनेकुट्टिवत्
पाम्बुकुट्टावतिव्याप्तिः
तद्भिन्नत्वं निवेश्यते ।
भवदीयः
मूर्तिः


चारु घटितम् (मणिप्रवाळेनास्तीति द्राविडानभिज्ञेभ्यो ज्ञापनम्)


 
--
You received this message because you are subscribed to the Google Groups "Hindu-vidyA हिन्दुविद्या" group.
To unsubscribe from this group and stop receiving emails from it, send an email to hindu-vidya...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/hindu-vidya/CAFY6qgH4zaRj_GueJdMwmPDGahFkNXK1c%2BMisNYq1wPQcRtG1A%40mail.gmail.com.

लोकेश

unread,
May 17, 2024, 7:33:13 AM5/17/24
to चेतो-देव-जीवादि-तत्त्व-विचारः
मृतानामापि जन्तूनां श्राद्धं चेत्तृप्तिकारणम्। 
निर्वाणस्य प्रदीपस्य स्नेहः संवर्धयेच्छिखाम्॥

पशुश्चेन्निहतः स्वर्गं ज्योतिष्टोमे गमिष्यति।
स्वपिता यजमानेन तत्र कस्मान्न हिंस्यते॥

गच्छतामिह जन्तूनां व्यर्थं पाथेयकल्पनम्।
गेहस्थकृतश्राद्धेन पथि तृप्तिरवारिता॥

स्वर्गास्थिता यदा तृप्तिं गच्छेयुस्तत्र दानतः।
प्रासादस्योपरिस्थानामत्र कस्मान्न दीयते॥

यदि गच्छेत्परं लोकं देहादेष विनिर्गतः। 
कस्माद्भूयो न चायाति बन्धुस्नेहसमाकुलः॥

ततश्च जीवनोपायो ब्राह्मणैर्विहितस्त्विह। 
मृतानां प्रेतकार्याणि न त्वन्यद्विद्यते क्वचित्॥

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
May 17, 2024, 8:22:37 AM5/17/24
to Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः
वेङ्कटाध्वरी दक्षिणाचार्यानुयायिषु केषुचित् - 

एतन्-मतानुवर्तिनां केषांचिद् एषां चेष्टा
नेष्टा वैदिकानाम् । पश्य ॥९२&॥

मुञ्चन्तः पञ्च-यज्ञान्, द्रविड-भणितिभिर् मोहयन्तो ऽनभिज्ञान्
निन्दन्तो हन्त यज्ञान्, असकृद् अपि हरेर् वन्दनं वारयन्तः (“सकृदेव नमनम्” इति समयेन) ॥
लुम्पन्तः श्राद्ध-चर्यां, यतिम् अपि गृहिणां वन्दनं कारयन्तः
सद्-द्वेषं धारयन्तः कतिचिद् अविहितैर् एव8 कालं क्षिपन्ति ॥ २३१ ॥

किंच—–

घण्टाघोषं त्यजन्तो हरिपरि-चरणे सर्वलोकाविगीतम्
ख्यातं त्रैलोक्य-मातुः श्रुतिभिर् अभिहितं वैभवं खण्डयन्तः ॥
(स्वोपमत-)संकेत-श्रद्धयैव - स्व-चरण-सलिलं (सर्वेषाम् अप्य् एकीकृत्य) स्वीय-गोष्ठ्यां पिबन्तः
केचिद् विप्लावयन्ते जगद्, अभिदधतः(=कथयन्तः) केशवं दोष-भोग्यम् (वत्सं लिहन्ती गौर् इव) ॥ २३२ ॥(5)

अपि च-

यज्ञाः पञ्च महत्-पदेन सहिता, ये चापरे विश्रुता
यत् कर्म ग्रह-संक्रमादि-समये सर्वे बुधाः कुर्वते ॥
तत् सर्वं विसृजन्ति काम्यम् इति ये, त्रय्य्-अन्त-विध्वंसकास्9
तैर् द्वे नित्यतया ऽऽश्रिते यद् अशनं या च व्यवाय(=मैथुनं)-क्रिया ॥२३३॥

अन्यच्च-

विदुषाम् अपि मोहम् आवहन्तो
वितथैतिह्य-सहस्र-वर्णनेन
(यथा - “तद्भूताधिकरणे स्ववचनं विरुन्धन् रामानुजो दण्डकाषायादीन् त्यक्त्वा श्रीनारायण-पुरम् अगमद्” इति)
विनयाभिनयात् खलाः किलाऽमी
विजयन्ते कपटालया जगन्ति10 ॥२३४॥

किंच —

यस्यां नास्ति पुरस्कृतिर् नय-विदां, यज्वा तु हासास्पदम्
पूज्यन्ते च निरक्षराः, पुनर् अमी सांकेतिकाचार्यकाः ॥
वेदानाम् अवहेलनं11व्यतिहता वर्णाश्रम-प्रक्रिया
गोष्ठ्यै दुष्कलि-पुष्कली-कृत-पुषे12 कस्यैचिद् अस्यै नमः ॥ २३५ ॥

किं बहुना -

प्रायो येषां सकृद् अकरणे प्रत्यवायोऽस्ति भूयान्
यज्ञादींस् तान् इह विजहति स्पष्ट-वेदोपदिष्टान् ॥
कर्मैवामी विदधति जडाः किंतु संकेत-सिद्धं
कष्टं कष्टं बत हतकलेः कश्चिद् उन्मेष एषः ॥ २३६॥

न गाहन्ते गङ्गाम् अपि नटजटासार13 इति ये
न मज्जन्त्य् अम्भोधौ लवण-रस-वेशन्तक(=पल्वलम्) इति ॥
 पञ्चैवं गव्यान् अपि पशु-शकृत्-सार इति हा
पिबन्त्य् एषां दोषान् क इह निपुणः स्याद् गणयितुम् ॥ २३७ ॥

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
May 17, 2024, 8:46:36 AM5/17/24
to Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः
तेष्व् एवान्यत्र (केनचित् कृतम् अधिक-हास्यम् इत्य् एव परिगणनीयम्) - 

ज्ञेयाः स्युः सम्प्रदायज्ञैः
वैलक्षण्यस्य सिद्धये ॥
प्रपन्नानां मुमुक्षूणां
न कार्यं हरिकीर्तनम् ।

जप्या प्रपन्न-सावित्री(=रामानुजनूत्तन्दादि)
चतुर्-अक्षर-गर्भिता (→"रामानुज") ॥६॥

न वेदमाता गायत्री
जप्या लोकानुसारतः ।
स्त्रीणां यथा भर्तृ-गोत्रं
तद्वन् नः श्रीपराङ्कुशः ॥ ७॥

प्रपन्नानां न कर्तव्याः
सङ्कल्पाः कर्मपूर्विकाः।
इतिहास-पुराणोक्त-
धर्मा अपि न चोदिताः ॥ ११ ॥

वैश्वदेवो न कर्तव्यो
न भूतानां बलिर् मतः ।
पञ्चयज्ञा न कर्तव्या
ग्रहण-स्नानवर्जनम् ॥ १२ ॥

संकल्पेन विधानेन
ब्रह्मविच्-छ्राद्धम् इष्यते।
तत्रापि मन्त्र-राहिर्ये
वसुशब्दाद्यकीर्तने॥ १४॥
पितृ-सूक्तादि-राहित्ये
श्राद्धं शुद्धतमं भवेत्।

मन्त्रपाला(वाक्या)नुकारः स्यात्
लोक-प्रक्रोश-हेतुकः॥ १५ ॥

वैश्योपसर्पणं कार्यं
सम्प्रदाय-प्रवृद्धये ॥ २१ ॥

“मन्निमित्तं कृतं पापम्
अपि धर्माय कल्पते ।"
इत्य्-उक्तरीत्या पापस्य
यदि कैङ्कर्य-रूपता ॥

न विद्यते तत्र दोषः
प्रपन्नानां कदाचन ॥ ३०

श्रीवैष्णवत्वम् अन्यत् स्वत्
ब्राह्मण्याद् वेद-सम्मतात ।
अन्यः स्यात् वैष्णवाचारः
समाचारश् च वैदिकात् ॥ ३३ ॥

सा पारमार्थिकी निष्ठा
या श्री-वचन-भूषणे ।
प्रोक्ता रहस्य-त्रितये
आचार्य-हदये तथा ॥ ३८ ॥
पारमार्थिक-निष्ठानां
वैष्णवैर् अपि वैदिकैः।
व्यामिश्र-कर्म-निरतैः
सहवासो न चोदितः॥

“श्रीमान् वेङ्कटनाथार्य”
इति चेद् अनुसंहितम् ।
प्रबन्धादौ, सद्य एव
सा गोष्ठी त्यागम् अर्हति ॥ ४० ॥

सेव्या शठारिसूक्तिश् च
“भाष्यं तु पर-रञ्जनम्” ।

श्रीभाष्यादि-नव-ग्रन्थान्
परित्यज्य विशेषतः ।
‘ईडु’-ग्रन्थ-प्रवचने
यत्नं कुर्यात् तु वैष्णवः ॥ ४३ ॥

वर्णाश्रम-निषेधश् च
दोष-भोग्यत्व-हेतुकः ।
न विधिर् न निषेधश् च
श्रौतस्मार्तेषु कर्मसु ॥ ४४ ॥

आपाद-लम्बि-काषायं
बिभृयात् वैष्णवो यतिः ॥ ५१ ।

श्रुति-स्मृत्य्-उदितं कर्म
सर्वं त्यक्त्वा तु वैष्णवः।
अर्चावतार-कैङ्कर्य-
परः स्याद् यावद्-आयुषम् ॥ ५३॥


विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
May 18, 2024, 5:27:30 AM5/18/24
to Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः

(कूरत्-)आऴ्वान् (=श्रीवत्साङ्कः)(निर्गुण-ब्रह्म-वादान् मोचित) पिळ्ळैप्-पिळ्ळैयैप् पार्त्तु

“निर्गुणम् ऎऩ्बार् मिटऱ्‌ऱैप्(=कण्ठं) पिडित्ताऱ्‌ पोल् ए
आऴ्वार् ‘नलम् उडैयवन्’ ऎण्ड्र पडि कण्डाय् ए!”

ऎण्ड्रु भणित्तान्.

इति नम्माऴ्वार्-कवेर् तिरुवाय्मुऴि-ग्रन्थे  प्रथमपद्यस्य व्याख्याने। 

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
May 19, 2024, 10:44:58 PM5/19/24
to Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः
वैशेषिके ऽसत्कार्यवादे वेङ्कटनाथार्यः -

द्रव्यैक्यं (“कारणभूतम् एवेदं कार्यम्"←) प्रत्यभिज्ञा प्रथयति - परिमित्य्-अन्तरे (ऽपि) ऽन्याप्रतीतेर्,
अंशु(=अंश)+-उत्कर्ष-क्षयादि-क्षमम् अपि च ततो (→प्रत्यभिज्ञा-न्यायेन) राशिवत् स्थूलम् एकम् (घटाद्य् अंशि) ।
नो चेद् अश्रान्त-चण्डानिल–जल-धि–धुनी-दन्ति-दावानलाद्यैः
क्षोणीयं क्षुद्यमाना क्षणम् अपि चरमाम् अण्व्-अवस्थां न जह्यात् ॥ २२ ॥(5)

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
May 20, 2024, 12:35:36 PM5/20/24
to Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः
बौद्धेषु वरदाचार्यः वैभाषिकनिराकरणावसरे - 

अयि स्थूलमते! अस्मदन्तरङ्गमेव भवता न ज्ञातम् । प्रकाशयामः परमं रहस्यम्

> बौद्धाः खलु वयं लोके
जगति ख्यातकीर्तयः ।
क्रमेण सर्वनास्तित्व-
वादे विश्रान्तिर् इष्यते ॥
क्षणिकत्व-निरासेन
बाह्यार्थानां निराकृतौ ।
विज्ञान-मात्र-सत्यत्वे
विश्रान्तिस्तु भवेत् स्वतः ॥
तत्राप्य् अनुपपत्तिश् चेत्
विश्रान्तिः शून्यसाधने ।
अतश् शून्यं परं तत्त्वं
सिद्ध्यति स्वयमेव हि ।


जानामि भोः भवन्तं वा,
भ्रातरं भवतस्तथा ।
त्वया प्रतारिता हन्त !
कियन्तोऽद्यापि पण्डिताः ॥
'अधिकारो ऽनुपायत्वान् न
वादे शून्यवादिनः' ।
स्मर्यतां चाप्ययं न्यायो
महामेधाविना त्वया ॥
परीक्षयामस् सर्वं चाप्य्
अस्मिन् ग्रन्थे यथाक्रमम् ।
यथावसरं चापि सावधानं निरीक्ष्यताम् ॥

लोकेश

unread,
May 20, 2024, 1:17:57 PM5/20/24
to चेतो-देव-जीवादि-तत्त्व-विचारः
अयि स्थूलमते!
😂

महोदय कस्माद् ग्रन्थादियम् ? 

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
May 20, 2024, 8:55:25 PM5/20/24
to V Subrahmanian, Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः


On Mon, 20 May 2024 at 22:25, V Subrahmanian <v.subra...@gmail.com> wrote:
'मत्तविलासप्रहसनम्’ '

वेदान्तेभ्यो गृहीत्वार्थान् यो महाभारतादपि ।
विप्राणां मिषतामेव कृतवान् कोशसञ्चयम् ॥ 

Mahendravarman in his work 'mattavilAsaprahasanam' says this about the coming into being of the Buddhistic system:

//Taking material from the UpaniShads and also from the MahAbhArata (which includes the BhagavadgItA), Buddha, even as the brAhmaNa-s (vaidika-s) were wide awake, accomplished a great fortune - literally filled up his coffers - (of establishing a vibrant system).// 


विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
May 20, 2024, 8:56:03 PM5/20/24
to लोकेश, चेतो-देव-जीवादि-तत्त्व-विचारः
On Mon, 20 May 2024 at 22:48, लोकेश <lokeshh...@gmail.com> wrote:
अयि स्थूलमते!
😂

महोदय कस्माद् ग्रन्थादियम् ? 

You received this message because you are subscribed to the Google Groups "चेतो-देव-जीवादि-तत्त्व-विचारः" group.
To unsubscribe from this group and stop receiving emails from it, send an email to cheto-deva-jiv...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/cheto-deva-jivadi/76c9be1a-7f91-484f-aa1c-1e371b035d91n%40googlegroups.com.

लोकेश

unread,
May 20, 2024, 10:22:42 PM5/20/24
to विश्वासो वासुकिजः (Vishvas Vasuki), चेतो-देव-जीवादि-तत्त्व-विचारः
धन्यवादः महोदय स्रोतं प्रेषणाय ।

> सिद्ध्यति स्वयमेव हि ।

इयत् पर्यन्तम् बौद्धः वदति ननु ?

> अधिकारो ऽनुपायत्वान् न  वादे शून्यवादिनः

अस्य कोऽर्थः ?

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
May 20, 2024, 11:06:01 PM5/20/24
to लोकेश, चेतो-देव-जीवादि-तत्त्व-विचारः
On Tue, 21 May 2024 at 07:52, लोकेश <lokeshh...@gmail.com> wrote:
धन्यवादः महोदय स्रोतं प्रेषणाय ।

> सिद्ध्यति स्वयमेव हि ।

इयत् पर्यन्तम् बौद्धः वदति ननु ?


aam

 
> अधिकारो ऽनुपायत्वान् न  वादे शून्यवादिनः

अस्य कोऽर्थः ?

लोकेश

unread,
May 21, 2024, 4:41:39 AM5/21/24
to विश्वासो वासुकिजः (Vishvas Vasuki), चेतो-देव-जीवादि-तत्त्व-विचारः
> aam

एवम् । इदं बौद्धस्य वक्तव्यं वरदाचार्यः स्वयं निर्मितवान् अथ वा अन्यस्मात् स्रोतात् स्वीकृतवान् ?

धन्यवादः । रुचिकरम् इदम् ।




विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
May 21, 2024, 7:41:06 AM5/21/24
to लोकेश, चेतो-देव-जीवादि-तत्त्व-विचारः
On Tue, 21 May 2024 at 14:11, लोकेश <lokeshh...@gmail.com> wrote:
> aam

एवम् । इदं बौद्धस्य वक्तव्यं वरदाचार्यः स्वयं निर्मितवान् अथ वा अन्यस्मात् स्रोतात् स्वीकृतवान् ?

स्वयम् एव। 

*स्रोतसः

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
May 27, 2024, 3:13:31 AM5/27/24
to Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः
सर्वार्थसिद्धौ वेङ्कटनाथार्यः
चार्वाकान् प्रति - 

तेषु केचिद् अनुमानम् अपि प्रमाणं केचित् तिरश् चक्रुः -

(कार्य-कारण-भाव-तिरस्कारे)
स्व-क्रियादि-विरोधश् च
(चार्वाक-)सूत्र-प्रभृति--दुस्-तरः । गुरु-शिष्यादि-वाक्यानां
परबोधार्थता यतः ॥

तेभ्यश् चैतन्यम् इत्यादि
वदता गुरुणा स्वयम् ।
किण्व्-आदिभ्यः प्रसिध्यन्ती
मद-शक्तिर् निदर्शिता ॥

प्रत्यक्षाल् ("लोकायते"→) "लोक"-शब्दोक्ताद्
अधिकं च तद् "आयतम्" ।
अभाष्यत भवत्-पूर्वैः
प्रत्यक्षं चार्थ-साधकम् (कार्य-कारण-भावतः) ॥

अर्थ-कामौ पुमर्थौ च
दृष्टोपायैर् उदीरितौ ।
प्रीयसे दूयसे च त्वं
बिभेषि च ततस् ततः
(कार्य-कारण-भावतः)

इष्टं प्राप्तुम् अनिष्टं च
निवर्तयितुम् उद्यतः ।
तत्-सिद्धौ (कार्य-कारण-भावतः) चरितार्थत्वं
लोकवत् किं न मन्यसे ॥

बुभुक्षुर् अन्नम् आदत्से
श्व-भक्ष्यादि जहासि च ।
परोक्त्या प्रतिपद्यार्थं
प्रतिब्रूषे जिगीषया
(कार्य-कारण-भावतः)

(कार्य-कारण-भावम् आदायैव)
तत्त्वावधारणार्थं वा
वादे किं न प्रवर्तसे ।
स्वयं वा मान-तर्काभ्यां
किं न किञ्चित् परीक्षसे ॥ ३२ ॥


चार्वाकान् कार्य-कारणभावं तिरस्कर्तुम् अतिवादं कुर्वतः प्रति - 

क्रमेणोपाधिभिर् योगस् (→कालेस्य)
साकल्येनांशतोऽपि वा ।
कालस्य न घटेतेति
"स्थिर-वादी" (←चार्वाकोऽपि) कथं वदेत् (तेनापसिद्धान्तः)
(कालांशभेदतो हि स्थिरत्वम्)

प्रत्यक्ष-प्रतिरुद्धश् च
क्षण-भङ्ग-परिग्रहः ।
अपसिद्धान्तम् आदध्यान्
मानम् अन्यद् अनिच्छतः (चार्वाकस्य) ॥

अथ लोकायतान्त-स्थम्
अनुमानं च मन्यसे ।
आगमो ऽप्य् अ-विसंवादी
तद्-अन्तस् स्थातुम् अर्हति ॥(5)

यत्र प्रवृत्ति-सामर्थ्यं
न लोकाद् उपलभ्यते ।
अनुमीयेत तत्रापि
प्रामाण्यम् अविशेषतः ॥

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
May 27, 2024, 4:35:28 AM5/27/24
to Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः
तत्रैव माध्यमिक-तर्काभास-प्रत्याख्यानम् - 

अन्यद् अपि यद् उक्तम् -
("सद् एव कारणम्" इत्यत्र)
"(विशेषण-भावेन) अन्तर्-भावित-सत्त्वं चेत्
कारणं (सत्त्व-विशिष्टं) तद् असत् ततः (विशेषणाद् भिन्नम्)
(उपलक्षण-रूपेण) नान्तर्-भावित-सत्त्वं चेत्
कारणं (धर्मि-मात्रं) तद् असत् ततः ॥"

इति,
अत्र "तद् असत् तत" इत्यत्र
स्थाने "सद् इदं तत" इति पाठ्यम् ।

सत्त्वं च सद्-असद् वेति
विकल्प्यानिष्ट-कल्पने ("सत्त्वम् अप्य् असत् - सत्त्वाभावात्; अन्यथा ऽनवस्था")
असत्त्वं सद् असद् वेति
विकल्प्योत्तरम् ऊह्यताम् ("यद्य् असत्त्वं असत्, तर्हि सद् एव तत्।")


विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jun 25, 2024, 8:20:20 PM6/25/24
to Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः
वेदार्थसङ्ग्रहे ऽर्थवादोक्तम् अवगणय्य "अपूर्वम्" कल्पयतां विषये- 


हिरण्य-निधिम् अपवरके(=प्रकोष्ठे) निधाय
याचते कोद्रवादि(=भिक्षाधान्यादि)-लुब्धः (अन्यं) कृपणं जनम्
इति श्रूयते
तद् एतद् युष्मासु दृश्यते ।(5)

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jul 4, 2024, 8:57:20 PM7/4/24
to Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः
**मां** हि पार्थ **व्यपाश्रित्य**  
येऽपि स्युः **पापयोनयः**।  
स्त्रियो वैश्यास् तथा शूद्रास्  
तेऽपि **यान्ति परां गतिम्**॥9.32॥

इत्यत्राभिनवगुप्तः -

केचिद् आचक्षते -

द्वि-ज--राजन्य-प्रशंसा-परम् एतद् वाक्यम्,
न तु स्त्र्य्-आदिषु अपवर्ग-प्राप्ति-तात्पर्येण

इति ।
ते हि भगवतः सर्वानुग्राहिको शक्तिं मितविषयतया खण्डयन्तः;
तथा परमेश्वरस्य परम-कृपालुत्वम् असहमानाः (S omits तथा -- मसहमानाः);
'न मे द्वेष्योऽस्ति वा प्रियः',
'अपि चेत्सुदुराचारः'
इत्य्-आदीन्य् अन्यानि चैवं-प्रकार-स्फुटार्थ-प्रतिपादकानि वाक्यानि विरोधयन्तः;
निरतिशय-युक्ति-प्रपञ्च-साधिताद्वैत-भगवत्-तत्त्वे (S;;N भगवत्तत्त्वम्)
भेद-लिङ्गं (S; भेदभङ्गम् N भेदभङ्ग -- ) बलाद् एवानयन्तः;
अन्यांश्च आगम-विरोधान् अचेतयमानाः;
'कथमिदं कथमिदम्' इति पर्यनुयोज्यमाना (;N पर्यनुयुज्यमानः) यदि,
परम् अन्तर्-गर्भी-कृत-जात्य्-आदि-महाग्रहाविष्टान्तः(; N -- ग्रहगृहीताविष्टान्तः -- )-करणाः;
मात्सर्यावहित्था-लज्जा-चिह्नी-कृतावाङ्-मुख-दृष्टयः;
समग्रस्य जनस्य 'असत्-प्रलापिन' इति हास्य-रस-विषय-भावम् (S omits -- विषय -- )
आत्मन्य् आरोपयन्ति ।

यत् पूर्वैव व्याख्या सर्वस्य करोति शिवम् इति ॥ ३३-३५॥

9.32-34 Man hi etc; upto Matparayanah. Those who are of sinful birth : I.e., the animals, birds, reptiles etc. Women denotes the ignorant. Men of working class denotes those who find pleasure in different vocations, like agriculture etc. Men of the fourth caste : those who do not have any claim whatsoever for \[performing\] the Vedic rituals and whose livelihood depend on others. By taking refuge \[solely\] in Me, even these all attain Me alone.

The deeds of the exceedingly compassionate Bhagavat, like the one granting liberation to a chief of the elephants are heard in thousands \[in the Puranas\]. Certainly it must be so, for those whose behaviour is just the opposite to that of these persons.

Some (commentators\] declare :  
The present sentence \[of the Lord\] intends to glorify the twice-born and members of the ruling class, and it is not uttered with the intention of speaking of the attainment of liberation in the case of the women etc. Indeed these persons \[aim to\] break into pieces the Graceous-to-all Power of the Bhagavat by foistering upon It, a limited applicability; likwise they do not tolerate the profoundly compassionate nature of the Absolute Lord; they contradict the \[Lord's own\] statements 'To Me none is hateful and none is dear (IX, 30)', 'Even a highly evil-doer etc. (IX, 31)', and other similar statements, very clearly of the same import; with all effort they \[strive to\] bring in something indicative of duality even in the Absolute-being, Whose non-dual nature has been well established firmly by the diversity of the best reasonings; they are not mindful of other contradictions \[that lurk in their theory\] with the revealed literature; when simply estioned 'How is this ;' and 'How is that ;', these persons, having their internal organ totally possessed by the mighty devil of the caste \[considerations\], concealed within, and having their tongue, face and eyes all twisted by their sense of jealously, hypocrisy and shame-they prattle evil for the entire humanity; and thus they put upon themselves the status of being an object of ridicule. Therefore the above explanation \[of ours\] does good to all.

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Sep 1, 2024, 11:24:54 PM9/1/24
to Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः
मोक्षकारणसामग्र्यां भक्तिरेव गरीयसी । स्वस्वरूपानुसन्धानं भक्तिरित्यभिधीयते ॥ ३२ ॥
"if you understand properly, Bhakti towards the Self is the Jnana"

इति वदत्सु शाङ्करेषु किञ्चित् स्वोपज्ञम् -

अहं-शब्दं तथाविद्यां  
ब्रह्मण्य् आरोप्य तद्-धनम्।  
रम्यं जगच् च निष्कास्य  
भक्त्या तुष्यन्ति वक्रया ॥

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Sep 5, 2024, 11:53:14 PM9/5/24
to Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः

वेङ्कटनाथार्यः -
अन्द स्व-रूपत्तैच् चॊल्लुम् पोदु
अव्व्-ओ धर्मङ्गळैय् इट्ट्-अल्लदु सॊल्ल-वॊण्णादु. अवट्रैक् कऴित्तुप् पार्क्किल्
शश-विषाण तुल्यम् आम्. It is not possible to speak of the essential nature of a thing (svarūpa) except in terms of the respective attributes. To speak of an object minus its attributes would be as meaningless as to speak of a hare's horns.

V Subrahmanian

unread,
Sep 6, 2024, 12:53:03 AM9/6/24
to विश्वासो वासुकिजः (Vishvas Vasuki), Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः
On Fri, Sep 6, 2024 at 9:23 AM विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:

वेङ्कटनाथार्यः -
अन्द स्व-रूपत्तैच् चॊल्लुम् पोदु
अव्व्-ओ धर्मङ्गळैय् इट्ट्-अल्लदु सॊल्ल-वॊण्णादु. अवट्रैक् कऴित्तुप् पार्क्किल्
शश-विषाण तुल्यम् आम्. It is not possible to speak of the essential nature of a thing (svarūpa) except in terms of the respective attributes. To speak of an object minus its attributes would be as meaningless as to speak of a hare's horns.

रामतापिन्युपनिषत्  


मुक्तिकोपनिषत् -

प्रश्नमुण्डकमाण्डुक्याथर्वशिरोऽथर्वशिखाबृहज्जाबाल-

नृसिंहतापनीनारदपरिव्राजकसीताशरभमहानारायण-

रामरहस्यरामतापनीशाण्डिल्यपरमहंसपरिव्राजक-

अन्नपूर्णासूर्यात्मपाशुपतपरब्रह्मत्रिपुरातपनदेवीभावना-

ब्रह्मजाबालगणपतिमहावाक्यगोपालतपनकृष्णहयग्रीव-

दत्तात्रेयगारुडानामथर्ववेदगतानामेकत्रिंशत्संख्याकाना-

मुपनिषदां भद्रं कर्णेभिरिति शान्तिः ॥ ५॥


चिन्मयस्याद्वितीयस्य निष्कलस्याशरीरिणः ।
उपासकानां कार्यार्थं ब्रह्मणो रूपकल्पना ॥ ७॥
रूपस्थानां देवतानां पुंस्त्र्यङ्गास्त्रादिकल्पना ।
द्विचत्तत्वारिषडष्टानां दश द्वादश षोडश ॥ ८॥
अष्टादशामी कथिता हस्ताः शङ्खादिभिर्युताः ।
सहस्रान्तास्तथा तासां वर्णवाहनकल्पना ॥ ९॥
शक्तिसेनाकल्पना च ब्रह्मण्येवं हि पञ्चधा ।
कल्पितस्य शरीरस्य तस्य सेनादिकल्पना ॥ १०॥
 
--
You received this message because you are subscribed to the Google Groups "चेतो-देव-जीवादि-तत्त्व-विचारः" group.
To unsubscribe from this group and stop receiving emails from it, send an email to cheto-deva-jiv...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/cheto-deva-jivadi/CAFY6qgE0Lcf%3D2MiuRfzrRW%2B_GEgo0cJeq1BcEtnBoBa6HDpODw%40mail.gmail.com.

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Sep 6, 2024, 1:25:53 AM9/6/24
to V Subrahmanian, Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः
On Fri, 6 Sept 2024 at 10:23, V Subrahmanian <v.subra...@gmail.com> wrote:
चिन्मयस्याद्वितीयस्य निष्कलस्याशरीरिणः ।
उपासकानां कार्यार्थं ब्रह्मणो रूपकल्पना ॥ ७॥

को विरोधः? न खलु रूपाणि कल्पितानि कानिचिद् इत्येतावता ऽरूपो भगवान् इति भ्रान्तव्यम्। विश्वरूपस् सः। 
किं रूपं ब्रह्मणा न कल्पितम् इति चिन्तनीयम् :-)
उपासकानां कार्यार्थं कानिचन रूपाणि कल्पितानि, स्वलीलादिभोगार्थम् इतराणि। 

 

V Subrahmanian

unread,
Sep 6, 2024, 2:26:09 AM9/6/24
to विश्वासो वासुकिजः (Vishvas Vasuki), Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः
On Fri, Sep 6, 2024 at 10:55 AM विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:


On Fri, 6 Sept 2024 at 10:23, V Subrahmanian <v.subra...@gmail.com> wrote:
चिन्मयस्याद्वितीयस्य निष्कलस्याशरीरिणः ।
उपासकानां कार्यार्थं ब्रह्मणो रूपकल्पना ॥ ७॥

को विरोधः? न खलु रूपाणि कल्पितानि कानिचिद् इत्येतावता ऽरूपो भगवान् इति भ्रान्तव्यम्। विश्वरूपस् सः। 

अशब्दमस्पर्शमरूपमव्ययं  इति खलु ब्रह्म वर्णितम् ?  अपि च विश्व एव कल्पित इति विश्वरूपस्य का वार्ता ?  उक्तं स्वेनैव भगवता महाभारते नारदं प्रति विश्वरूपं दर्शयित्वा -

‘माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद ।’(म॰भा॰ १२-३३९-४५) 
‘सर्वभूतगुणैर्युक्तं मैवं मां ज्ञातुमर्हसि’(म॰भा॰ १२-३३९-४६) 

ओम्

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Sep 6, 2024, 4:29:59 AM9/6/24
to V Subrahmanian, Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः
On Fri, 6 Sept 2024 at 11:56, V Subrahmanian <v.subra...@gmail.com> wrote:


On Fri, Sep 6, 2024 at 10:55 AM विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:


On Fri, 6 Sept 2024 at 10:23, V Subrahmanian <v.subra...@gmail.com> wrote:
चिन्मयस्याद्वितीयस्य निष्कलस्याशरीरिणः ।
उपासकानां कार्यार्थं ब्रह्मणो रूपकल्पना ॥ ७॥

को विरोधः? न खलु रूपाणि कल्पितानि कानिचिद् इत्येतावता ऽरूपो भगवान् इति भ्रान्तव्यम्। विश्वरूपस् सः। 

अशब्दमस्पर्शमरूपमव्ययं  इति खलु ब्रह्म वर्णितम् ? 

न खलु - कठोपनिषदि तत्रात्मा (तत्रापि जीवात्मा) वर्ण्यते।  
ब्रह्मेति गृहीतं चेद् अपि तस्यारूपस्यास्पर्शस्यापि  
स्पर्शरूपादिवतः शरीरस्य निषेधे को न्यायः?

अपि च विश्व एव कल्पित इति विश्वरूपस्य का वार्ता ? 

विश्वं भगवत्कल्पनम् इत्य् अङ्गीकुर्म एव। सैव सृष्टिशब्दवाच्या। का समस्या?  
न हि वयम् अविद्यया भ्रान्त्या वा ऽवर्तमानं तत् प्रचक्ष्महे।
 
उक्तं स्वेनैव भगवता महाभारते नारदं प्रति विश्वरूपं दर्शयित्वा -

भगवता विश्वरूपं "दर्शितम्" इति भवन्तोऽप्य् अङ्गीकुर्वन्तीत्य् एव महान् विषयः :-)  
अन्यथा निश्शक्ते निष्क्रिये ब्रह्मणि केवलम् अविद्यया क्रिया गृह्यत इति केचित्। 

माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद ।’(म॰भा॰ १२-३३९-४५) 
‘सर्वभूतगुणैर्युक्तं मैवं मां ज्ञातुमर्हसि’(म॰भा॰ १२-३३९-४६) 

भवतु नाम तत्र शरीरात्मभेदज्ञापनम्। "तज् जर्जरं शरीरम् एव सुब्रह्मण्यार्य" इति कश्चिच् चिन्तयति चेन् न तत् समीचीनं खलु। 
अथवा को नाम जीवस् तं तच्छरीरं वा सर्वात्मकं "द्रष्टुं" शक्नोति?  
तद्-अनुग्रहार्थं यत् किञ्चिद् अल्पं  
"विश्वरूप"नाम्नापि दर्शितम् भवतु नाम मायेति - नास्ति विरोधस् तत्रापि। 


 

V Subrahmanian

unread,
Sep 6, 2024, 7:22:56 AM9/6/24
to विश्वासो वासुकिजः (Vishvas Vasuki), Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः
On Fri, Sep 6, 2024 at 1:59 PM विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:


On Fri, 6 Sept 2024 at 11:56, V Subrahmanian <v.subra...@gmail.com> wrote:


On Fri, Sep 6, 2024 at 10:55 AM विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:


On Fri, 6 Sept 2024 at 10:23, V Subrahmanian <v.subra...@gmail.com> wrote:
चिन्मयस्याद्वितीयस्य निष्कलस्याशरीरिणः ।
उपासकानां कार्यार्थं ब्रह्मणो रूपकल्पना ॥ ७॥

को विरोधः? न खलु रूपाणि कल्पितानि कानिचिद् इत्येतावता ऽरूपो भगवान् इति भ्रान्तव्यम्। विश्वरूपस् सः। 

अशब्दमस्पर्शमरूपमव्ययं  इति खलु ब्रह्म वर्णितम् ? 

न खलु - कठोपनिषदि तत्रात्मा (तत्रापि जीवात्मा) वर्ण्यते।  

न जीवात्मा, अपि तु पर एव वर्ण्यते -  

महतः परमव्यक्तमव्यक्तात्पुरुषः परः ।
पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः ॥ ११ ॥  इति परा गतिः इति मोक्षक्रममुक्त्वा -

एष सर्वेषु भूतेषु गूढोऽत्मा न प्रकाशते ।
दृश्यते त्वग्न्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥ १२ ॥   सर्वभूतान्तरात्मा स इत्युक्त्वा -

अशब्दमस्पर्शमरूपमव्ययं तथारसं नित्यमगन्धवच्च यत् ।
अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात्प्रमुच्यते ॥ १५ ॥  इति अनाद्यनन्तं  ज्ञात्वा मोक्षः उक्तः | तेन गम्यते इदं विशेषणजातं परस्य एवेति
|
 
ब्रह्मेति गृहीतं चेद् अपि तस्यारूपस्यास्पर्शस्यापि  
स्पर्शरूपादिवतः शरीरस्य निषेधे को न्यायः?

स्पर्शादियुक्तं शरीरं तस्य ब्रह्मणो न भवतीति निषिध्यते |  तादृशं शरीरं प्राकृतमेव भवितुमर्हति |

अपि च विश्व एव कल्पित इति विश्वरूपस्य का वार्ता ? 

विश्वं भगवत्कल्पनम् इत्य् अङ्गीकुर्म एव। सैव सृष्टिशब्दवाच्या। का समस्या?  
न हि वयम् अविद्यया भ्रान्त्या वा ऽवर्तमानं तत् प्रचक्ष्महे।

ईश्वरस्य भ्रान्तत्वं न कोऽपि वदति | 
 
उक्तं स्वेनैव भगवता महाभारते नारदं प्रति विश्वरूपं दर्शयित्वा -

भगवता विश्वरूपं "दर्शितम्" इति भवन्तोऽप्य् अङ्गीकुर्वन्तीत्य् एव महान् विषयः :-)  
अन्यथा निश्शक्ते निष्क्रिये ब्रह्मणि केवलम् अविद्यया क्रिया गृह्यत इति केचित्। 

न, स्वमायया दर्शितमिति स्वोक्त्यैव ज्ञायते | तत् वस्तुभूतं नेत्यपि स्ववाचैव |

माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद ।’(म॰भा॰ १२-३३९-४५) 
‘सर्वभूतगुणैर्युक्तं मैवं मां ज्ञातुमर्हसि’(म॰भा॰ १२-३३९-४६) 

भवतु नाम तत्र शरीरात्मभेदज्ञापनम्। "तज् जर्जरं शरीरम् एव सुब्रह्मण्यार्य" इति कश्चिच् चिन्तयति चेन् न तत् समीचीनं खलु। 
अथवा को नाम जीवस् तं तच्छरीरं वा सर्वात्मकं "द्रष्टुं" शक्नोति?  
तद्-अनुग्रहार्थं यत् किञ्चिद् अल्पं  
"विश्वरूप"नाम्नापि दर्शितम् भवतु नाम मायेति - नास्ति विरोधस् तत्रापि। 

सर्वमेतदुपासनार्थमिति पर्यवस्यति |  एवमेव भगवद्गीतायाः एकादशविश्वरूपाध्यायानन्तरं द्वादशारम्भे विश्वरूपोपासकाः अव्यक्तब्रह्मोपासकेभ्यो व्यावर्तिताः |


 

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Sep 6, 2024, 8:23:18 AM9/6/24
to V Subrahmanian, Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः
On Fri, 6 Sept 2024 at 16:52, V Subrahmanian <v.subra...@gmail.com> wrote:
न खलु - कठोपनिषदि तत्रात्मा (तत्रापि जीवात्मा) वर्ण्यते।  

न जीवात्मा, अपि तु पर एव वर्ण्यते -  
 
जीवब्रह्माभेदं वदतां शाङ्कराणां न व्यत्यासः। अन्ये तु न तथा मन्यन्ते। 

स्पर्शादियुक्तं शरीरं तस्य ब्रह्मणो न भवतीति निषिध्यते |  तादृशं शरीरं प्राकृतमेव भवितुमर्हति |

न भवन्तीति क्वोक्तम्? अप्राकृतद्रव्यबोधकास् तु श्रुतिस्मृत्यादयो वर्तन्ते  - रजसः पराके, तमसः परस्ताद् इत्यादि। 

ईश्वरस्य भ्रान्तत्वं न कोऽपि वदति | 

कस्यचनाविद्या वर्तते - कस्येति पृष्टे तु तर्हि निरुत्तराश् शाङ्कराः खलु। "पृच्छतस् तवैवे"ति किञ्चिच् चाटूक्त्वा पलायेरन्। 

 
सर्वमेतदुपासनार्थमिति पर्यवस्यति |  एवमेव भगवद्गीतायाः एकादशविश्वरूपाध्यायानन्तरं द्वादशारम्भे विश्वरूपोपासकाः अव्यक्तब्रह्मोपासकेभ्यो व्यावर्तिताः |

पर्यवस्यन्तु नाम विश्वरूपदर्शनान्य् उपासनार्थत्वे।  
अव्यक्तस्य ब्रह्मणस् (शून्यता-पर्यायस्य) तु "उपासनं" कथं सम्भवतीति न विद्म। नेति नेति सर्वतिरस्कार एव प्रायेण "उपासनम्" इति कथ्येत। 

V Subrahmanian

unread,
Sep 6, 2024, 2:07:59 PM9/6/24
to विश्वासो वासुकिजः (Vishvas Vasuki), Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः
On Fri, Sep 6, 2024 at 5:53 PM विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:


On Fri, 6 Sept 2024 at 16:52, V Subrahmanian <v.subra...@gmail.com> wrote:
न खलु - कठोपनिषदि तत्रात्मा (तत्रापि जीवात्मा) वर्ण्यते।  

न जीवात्मा, अपि तु पर एव वर्ण्यते -  
 
जीवब्रह्माभेदं वदतां शाङ्कराणां न व्यत्यासः। अन्ये तु न तथा मन्यन्ते। 

परब्रह्माधिगमक्रमे विद्यमानं वाक्यं तत् | रङ्गरामानुजभाष्येऽप्येवमेव | तत्र टिप्पण्यां उत्तमूरार्यैः एवमुक्तम् -

image.png

स्पर्शादियुक्तं शरीरं तस्य ब्रह्मणो न भवतीति निषिध्यते |  तादृशं शरीरं प्राकृतमेव भवितुमर्हति |

न भवन्तीति क्वोक्तम्? अप्राकृतद्रव्यबोधकास् तु श्रुतिस्मृत्यादयो वर्तन्ते  - रजसः पराके, तमसः परस्ताद् इत्यादि। 

दर्शितरामतापिन्यामप्युक्तम् -

चिन्मयस्याद्वितीयस्य निष्कलस्याशरीरिणः ।
उपासकानां कार्यार्थं ब्रह्मणो रूपकल्पना ॥ ७॥

कठोपनिषद्यपि -

अशरीरं शरीरेषु अनवस्थेष्ववस्थितम् । महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥ २२ ॥

अवतारशरीरं तु अप्राकृतमिति अस्माभिरप्यभ्युपगम्यते | 

ईश्वरस्य भ्रान्तत्वं न कोऽपि वदति | 

कस्यचनाविद्या वर्तते - कस्येति पृष्टे तु तर्हि निरुत्तराश् शाङ्कराः खलु। "पृच्छतस् तवैवे"ति किञ्चिच् चाटूक्त्वा पलायेरन्। 

न निरुत्तरा अपि तु प्रष्टुरनवबोधः | निर्गुणब्रह्मैव अविद्याश्रयमिति न सर्वज्ञ ईश्वरः | तदधीनमेव 'कर्मिणां कर्मफलं ज्ञानिनां च ज्ञानफलं' इति गिताभाष्ये |  

 
सर्वमेतदुपासनार्थमिति पर्यवस्यति |  एवमेव भगवद्गीतायाः एकादशविश्वरूपाध्यायानन्तरं द्वादशारम्भे विश्वरूपोपासकाः अव्यक्तब्रह्मोपासकेभ्यो व्यावर्तिताः |

पर्यवस्यन्तु नाम विश्वरूपदर्शनान्य् उपासनार्थत्वे।  
अव्यक्तस्य ब्रह्मणस् (शून्यता-पर्यायस्य) तु "उपासनं" कथं सम्भवतीति न विद्म। नेति नेति सर्वतिरस्कार एव प्रायेण "उपासनम्" इति कथ्येत। 

अशब्दादिकमस्त्येव उपासनप्रकारे | नेति नेतीति सर्वाब्रह्मतिरस्कारावधि ब्रह्म इत्यपीत्युपासनप्रकारस्त्य न इयत्तापरिमाणम् |  

यया यया भवेत् पुंसां व्युत्पत्तिः प्रत्यगात्मनि।
सा सैव प्रक्रियेह स्यात् साध्वी सा चानवस्थिता ||

भवदीयः

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Sep 7, 2024, 5:14:38 AM9/7/24
to V Subrahmanian, Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः
On Fri, 6 Sept 2024 at 23:37, V Subrahmanian <v.subra...@gmail.com> wrote:

परब्रह्माधिगमक्रमे विद्यमानं वाक्यं तत् | रङ्गरामानुजभाष्येऽप्येवमेव | तत्र टिप्पण्यां उत्तमूरार्यैः एवमुक्तम् -

image.png

एवम्? साधु बोधितोऽस्मि। ब्रह्मपरत्वेऽपी बद्धानाम् ईन्द्रियातीतम् ब्रह्मेति सुगमम् एव "अशब्दम् अरूपम्" इत्यादि।  
उत्तमूरु-विदुषो ऽयं ग्रन्थः क्व लभ्यते ऽन्तर्जाले?


अशरीरं शरीरेषु अनवस्थेष्ववस्थितम् । महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥ २२ ॥

"अशरीरम् इति । कर्मकृतशरीररहितम्" इत्य् उक्तं विदितम् एव। वर्तन्ते हि सशरीरत्वपराणि प्रमाणानि नैकानि श्रुतौ। 
पुनः, "उपासनार्थं शरीरं कल्पयती"ति वदद्भिर् भवद्भिर् अपि सशरीरत्वम् एवोच्यते। 

कस्यचनाविद्या वर्तते - कस्येति पृष्टे तु तर्हि निरुत्तराश् शाङ्कराः खलु। "पृच्छतस् तवैवे"ति किञ्चिच् चाटूक्त्वा पलायेरन्। 

न निरुत्तरा अपि तु प्रष्टुरनवबोधः | निर्गुणब्रह्मैव अविद्याश्रयमिति न सर्वज्ञ ईश्वरः | तदधीनमेव 'कर्मिणां कर्मफलं ज्ञानिनां च ज्ञानफलं' इति गिताभाष्ये |  

एतादृशं चेद् उत्तरम्, प्रष्टुर् अनवबोधम् अन्तरा किं नाम स्यात् :-)
निर्गुणब्रह्मैव अविद्याश्रयम् इत्य् उक्तं चेद् अविद्याग्रासाद् भ्रान्तम् एव भवतां "परम् ब्रह्म", यदेवोक्तम् मया। 
पुनश् (शान्तम् पापम्) सर्वज्ञ इति कथ्यमानो युष्मद्-ईश्वरोऽप्य् अवदियया जातः!
 
अशब्दादिकमस्त्येव उपासनप्रकारे | नेति नेतीति सर्वाब्रह्मतिरस्कारावधि ब्रह्म इत्यपीत्युपासनप्रकारस्त्य न इयत्तापरिमाणम् |  

अशब्दादिभिश् शब्दादि-तिरस्कार एव। सर्वस्मिन् तिरस्कृते शून्यम् एवावशिष्यते । 

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Sep 7, 2024, 7:35:49 AM9/7/24
to V Subrahmanian, Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः


On Sat, 7 Sept 2024 at 15:55, V Subrahmanian <v.subra...@gmail.com> wrote:

ब्रह्म इन्द्रियातीतमिति न बद्धानां अपि तु सर्वेषां कृते - 

न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् ।
हृदा मनीषा मनसाभिक्लृप्तो य एतद्विदुरमृतास्ते भवन्ति ॥ ९ ॥ कठोपनिषत् 


"य एतद्विदुरमृतास्ते भवन्ति" इति तत्रैवोक्तम् - ततः स्पष्टम् अत्रानमृतान् उद्दिश्योक्तम् इति।  
तथापि, भगवत्तुल्यसर्वज्ञेभ्यो मुक्तेभ्यो नित्येभ्यश्च भगवद्रूपं सविभूतिकं स्वयम् एव प्रकाशतय् इन्द्रियापेक्षां विनेत्य् अङ्गीकुर्वन्त्येव वेदविदः।  

 
अधः संलग्नग्रन्थे (attachment) टिप्पणीरूपेण योजितः |

कृत्यहम्  - https://archive.org/details/in.ernet.dli.2015.312258/page/150/mode/2up इत्यत्रापि लब्धम् - हन्त चित्राण्य् अस्पष्टानि। 

श्रुतावेव अशरीरमिति स्वाभाविकशरीरं निषिध्य उपासनार्थं कल्प्यते इति चोक्तम् |     

अशरीरस्य शरीरम् अस्तीति श्रुतिवचनं कथञ्चिन् निर्वाह्यम्। तत्र युष्मत्परिहारो सगुणनिर्गुणभेदादिकल्पनया गरीयान्। अस्मत्परिहारो हि यथाश्रुतवचनात् कल्पनानैय्यून्याल् लघुतरः। 
"सदा पश्यन्ति सूरय" इत्यादिभिर् नित्यत्वं तच्छरीरस्य लोकस्य च सिध्यत्य् एव। 
 
एवं न, अविद्याध्यासः सत्यं न, तदपि ईश्वरविषये नास्त्येव |  अत एव शास्त्रजिज्ञासवो नियतरीत्या परमतस्याप्यध्ययनं कुर्वन्ति परमतावगमार्थम्, एतादृशप्रश्नोत्तरक्रमस्य प्रयोजनं नास्तीति कृत्वैव |  

पुनश् शब्दजालेनाविद्यारक्षा :-)। यदि अविद्याध्यासः सत्यं न, कस्यायम् भ्रमो यद् अविद्ययाध्यासस् सत्य इति? "सोऽपि भ्रमो न वस्तुतोऽस्ति, भ्रमोऽस्तीत्य् अपि भ्रम एव" इत्यादि चेद् अनवस्था-दोषः। यः कोऽपि भ्रमोऽस्तु- अन्ततः को भ्रान्त इत्यत्र व उत्तरं नास्ति। तत्र कारणं युष्मत्-सिद्धान्ते काचन न्यायहीनता, अपरिष्कृतता - न तावत् तद्-अध्येतॄणाम् प्रतिभा-परिश्रमाद्य्-अभाव इति भाति।

अत्राप्येवमेवोत्तरम् |  ब्रह्मणोऽपि शून्यंनामास्ति श्रुत्यादौ |  

यदि सुलभतया स्मरति, क्वेति ज्ञापयतु। 


--
--
Vishvas /विश्वासः


On Sat, 7 Sept 2024 at 15:55, V Subrahmanian <v.subra...@gmail.com> wrote:


On Sat, Sep 7, 2024 at 2:44 PM विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:


On Fri, 6 Sept 2024 at 23:37, V Subrahmanian <v.subra...@gmail.com> wrote:

परब्रह्माधिगमक्रमे विद्यमानं वाक्यं तत् | रङ्गरामानुजभाष्येऽप्येवमेव | तत्र टिप्पण्यां उत्तमूरार्यैः एवमुक्तम् -

image.png

एवम्? साधु बोधितोऽस्मि। ब्रह्मपरत्वेऽपी बद्धानाम् ईन्द्रियातीतम् ब्रह्मेति सुगमम् एव "अशब्दम् अरूपम्" इत्यादि।  

ब्रह्म इन्द्रियातीतमिति न बद्धानां अपि तु सर्वेषां कृते - 

न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् ।
हृदा मनीषा मनसाभिक्लृप्तो य एतद्विदुरमृतास्ते भवन्ति ॥ ९ ॥ कठोपनिषत् 

न चक्षुषा गम्यमित्येव हृदा मनीषा, बुद्ध्या सुसूक्ष्मया, इत्युपदिष्टम् |
 
उत्तमूरु-विदुषो ऽयं ग्रन्थः क्व लभ्यते ऽन्तर्जाले?

अधः संलग्नग्रन्थे (attachment) टिप्पणीरूपेण योजितः |


अशरीरं शरीरेषु अनवस्थेष्ववस्थितम् । महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥ २२ ॥

"अशरीरम् इति । कर्मकृतशरीररहितम्" इत्य् उक्तं विदितम् एव। वर्तन्ते हि सशरीरत्वपराणि प्रमाणानि नैकानि श्रुतौ। 


पुनः, "उपासनार्थं शरीरं कल्पयती"ति वदद्भिर् भवद्भिर् अपि सशरीरत्वम् एवोच्यते। 

श्रुतावेव अशरीरमिति स्वाभाविकशरीरं निषिध्य उपासनार्थं कल्प्यते इति चोक्तम् |     

कस्यचनाविद्या वर्तते - कस्येति पृष्टे तु तर्हि निरुत्तराश् शाङ्कराः खलु। "पृच्छतस् तवैवे"ति किञ्चिच् चाटूक्त्वा पलायेरन्। 

न निरुत्तरा अपि तु प्रष्टुरनवबोधः | निर्गुणब्रह्मैव अविद्याश्रयमिति न सर्वज्ञ ईश्वरः | तदधीनमेव 'कर्मिणां कर्मफलं ज्ञानिनां च ज्ञानफलं' इति गिताभाष्ये |  

एतादृशं चेद् उत्तरम्, प्रष्टुर् अनवबोधम् अन्तरा किं नाम स्यात् :-)
निर्गुणब्रह्मैव अविद्याश्रयम् इत्य् उक्तं चेद् अविद्याग्रासाद् भ्रान्तम् एव भवतां "परम् ब्रह्म", यदेवोक्तम् मया। 
पुनश् (शान्तम् पापम्) सर्वज्ञ इति कथ्यमानो युष्मद्-ईश्वरोऽप्य् अवदियया जातः!

एवं न, अविद्याध्यासः सत्यं न, तदपि ईश्वरविषये नास्त्येव | अत एव शास्त्रजिज्ञासवो नियतरीत्या परमतस्याप्यध्ययनं कुर्वन्ति परमतावगमार्थम्, एतादृशप्रश्नोत्तरक्रमस्य प्रयोजनं नास्तीति कृत्वैव | 
 
अशब्दादिकमस्त्येव उपासनप्रकारे | नेति नेतीति सर्वाब्रह्मतिरस्कारावधि ब्रह्म इत्यपीत्युपासनप्रकारस्त्य न इयत्तापरिमाणम् |  

अशब्दादिभिश् शब्दादि-तिरस्कार एव। सर्वस्मिन् तिरस्कृते शून्यम् एवावशिष्यते । 

अत्राप्येवमेवोत्तरम् |  ब्रह्मणोऽपि शून्यंनामास्ति श्रुत्यादौ |  

V Subrahmanian

unread,
Sep 8, 2024, 6:11:53 AM9/8/24
to विश्वासो वासुकिजः (Vishvas Vasuki), Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः
On Sat, Sep 7, 2024 at 5:05 PM विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:


On Sat, 7 Sept 2024 at 15:55, V Subrahmanian <v.subra...@gmail.com> wrote:

ब्रह्म इन्द्रियातीतमिति न बद्धानां अपि तु सर्वेषां कृते - 

न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् ।
हृदा मनीषा मनसाभिक्लृप्तो य एतद्विदुरमृतास्ते भवन्ति ॥ ९ ॥ कठोपनिषत् 


"य एतद्विदुरमृतास्ते भवन्ति" इति तत्रैवोक्तम् - ततः स्पष्टम् अत्रानमृतान् उद्दिश्योक्तम् इति।  

एवं न,  हृदा मनीषा इत्युक्तरीत्या ये तद्ब्रह्म साक्षात्कुर्वन्ति ते तत्फलत्वेन अमृता भवन्ति इत्यर्थ: | 

रङ्गरामानुजभाष्ये -


image.png

व्यापकत्वं तथा नीलरूपादिकाभावः हेतुतया उक्तः चक्षुर्गोचराभावे | अपि च महाभारतश्लोकोऽप्युदाहृतस्तत्रैव यत्र ज्ञानस्वरूपं पश्यन्तीत्युक्तम् -  

image.png

रामानुजगीताभाष्येऽप्युक्तम् - उभयविधब्रह्मोपासनम् - चिन्तनयोग्यरूपादिमत् तथा तद्विलक्षणचक्षुराद्यग्राम् (अव्यक्तम्) - 

Sanskrit Commentary By Sri Ramanuja

मूल श्लोकः

अर्जुन उवाच

एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते।
येचाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः।।12.1।।

ये भक्ताः त्वां सकलविभूतियुक्तम् अनवधिकातिशयसौन्दर्यसौशील्यसार्वज्ञ्यसत्यसंकल्पत्वाद्यनन्दगुणसागरं परिपूर्णम् उपासते | ये च अपि अक्षरं प्रत्यगात्मस्वरूपं तद् एव च अव्यक्तं चक्षुरादिकरणेन अनभिव्यक्तस्वरूपम् उपासते

मूल श्लोकः

ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते।
सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम्।।12.3।।

।।12.3।।ये तु अक्षरं प्रत्यगात्मस्वरूपं अनिर्देश्यं देहाद् अन्यतया देवादिशब्दानिर्देश्यम् अतएव चक्षुरादिकरणानभिव्यक्तं सर्वत्रगम् अचिन्त्यं च सर्वत्र देवादिदेहेषु वर्तमानम्  
   
तथापि, भगवत्तुल्यसर्वज्ञेभ्यो मुक्तेभ्यो नित्येभ्यश्च भगवद्रूपं सविभूतिकं स्वयम् एव प्रकाशतय् इन्द्रियापेक्षां विनेत्य् अङ्गीकुर्वन्त्येव वेदविदः।  

तस्मिन्लोकविशेषे तदर्थं स्वीकृततद्रूपोऽनुभूयते इति ज्ञातव्यम् |  

 

श्रुतावेव अशरीरमिति स्वाभाविकशरीरं निषिध्य उपासनार्थं कल्प्यते इति चोक्तम् |     

अशरीरस्य शरीरम् अस्तीति श्रुतिवचनं कथञ्चिन् निर्वाह्यम्। तत्र युष्मत्परिहारो सगुणनिर्गुणभेदादिकल्पनया गरीयान्। अस्मत्परिहारो हि यथाश्रुतवचनात् कल्पनानैय्यून्याल् लघुतरः। 
"सदा पश्यन्ति सूरय" इत्यादिभिर् नित्यत्वं तच्छरीरस्य लोकस्य च सिध्यत्य् एव। 

इदं पूर्वोक्तकठश्रुतिविरुद्धं वचनम् | तस्मिन् लोके तदर्थं स्वीकृतशरीरं पश्येयुः सूरयः तल्लोकस्थितिपर्यन्तम् | अत्राविद्यमानतत्रमात्रविद्यमानलोकः कथं मुख्यनित्यत्वमर्हति?  तद्देशावच्छेदेन वर्तमानलोकस्य सार्वदिकनित्यत्वं युक्तिहीनम् |  


एवं न, अविद्याध्यासः सत्यं न, तदपि ईश्वरविषये नास्त्येव |  अत एव शास्त्रजिज्ञासवो नियतरीत्या परमतस्याप्यध्ययनं कुर्वन्ति परमतावगमार्थम्, एतादृशप्रश्नोत्तरक्रमस्य प्रयोजनं नास्तीति कृत्वैव |  

पुनश् शब्दजालेनाविद्यारक्षा :-)। यदि अविद्याध्यासः सत्यं न, कस्यायम् भ्रमो यद् अविद्ययाध्यासस् सत्य इति? "सोऽपि भ्रमो न वस्तुतोऽस्ति, भ्रमोऽस्तीत्य् अपि भ्रम एव" इत्यादि चेद् अनवस्था-दोषः। यः कोऽपि भ्रमोऽस्तु- अन्ततः को भ्रान्त इत्यत्र व उत्तरं नास्ति। तत्र कारणं युष्मत्-सिद्धान्ते काचन न्यायहीनता, अपरिष्कृतता - न तावत् तद्-अध्येतॄणाम् प्रतिभा-परिश्रमाद्य्-अभाव इति भाति।

 न्यायहीनतादिदोषो यस्मिन्नपि मतेऽन्येनापादयितुं शक्यते इति ज्ञातव्यम् | महान् विचारो वर्ततेऽत्र यस्य परिज्ञाने परिश्रमोऽपेक्षितः | नृसिंहतापिन्यामेवं वाक्यमस्ति -

//स वा एष भूतानीन्द्रियाणि विराजं देवताः कोशांश्च सृष्ट्वा प्रविश्यामूढो मूढ इव व्यवहरन्नास्ते माययैव तस्मादद्वय एवायमात्मा सन्मात्रो नित्यः शुद्धो बुद्धः सत्यो मुक्तो निरञ्जनो विभुरद्वयानन्दः परः//

इदं वाक्यं सायणाचार्यैः पुरुषसूक्तभाष्ये 'सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वा अभिवदन्नास्ते' इत्यस्य वाख्यानावसरे उदाहृतः | 'अनेन जीवेनात्मना अनुप्रविश्य..' इति छांदोग्यवाक्यमपीदमेव बोधयति |


अत्राप्येवमेवोत्तरम् |  ब्रह्मणोऽपि शून्यंनामास्ति श्रुत्यादौ |  

यदि सुलभतया स्मरति, क्वेति ज्ञापयतु। 

नृसिंहतापिन्युपनिषत् - 


सुविभातमविभातमद्वैतमचिन्त्यमलिङ्गं स्वप्रकाशमानन्दघनं शून्यमभवदेवंवित्स्वप्रकाशं परमेव ब्रह्म भवति ...

आत्मानन्दाः प्रणवमेव परं ब्रह्मात्मप्रकाशं शून्यं जानन्तस्तत्रैव परिसमाप्तास्तस्माद्देवानां


प्रपञ्चस्य शून्यत्वविषये -

अधिष्ठाने तथा ज्ञाते प्रपञ्चे शून्यतां गते  ।  देहस्यापि प्रपञ्चत्वात्प्रा-रब्धावस्थितिः कुतः  ॥  २८  (नादबिन्दूपनिषत्)


विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०६५

लब्धलक्षश्च तत्रापि पुरुषं चिन्तयेत्परम् ॥ शून्यं तु पुरुषं ध्यानं प्रवदन्ति मनीषिणः ॥ ३१ ।।॥ साकारे बद्धलक्षस्तु शून्यं शक्नोति चिन्तितुम् ॥ अन्यथा तु सुकष्टं...

(अत्र एवमाशय: - यः साकारब्रह्मोपासने निपुणः स निराकारे मनःस्थापयितुं क्षमः ) (भ.गी.12 तमाध्यायेऽप्येवमाशयः)

समाख्याताश्चित्तशुद्धिप्रदायकः।। विलिनावयवं सर्वं जगत्स्थावरजंगमम्।। ५५.१३ ।। शून्यं सर्वं निराभासं स्वरूपं यत्र चिंत्यते।। अभावयोगः संप्रोक्तश्चित्तनिर्वाणकारकः।।...

वीरहा विषमः शून्यो घृताशीरचलश्चलः।। 94    वि.स.ना. 

अस्यान्यान्यमतानुसारं व्याखानमस्तीति सर्वविदितमेव | 

ओम् 


विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Sep 8, 2024, 1:13:07 PM9/8/24
to V Subrahmanian, Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः
On Sun, 8 Sept 2024 at 15:41, V Subrahmanian <v.subra...@gmail.com> wrote:

"य एतद्विदुरमृतास्ते भवन्ति" इति तत्रैवोक्तम् - ततः स्पष्टम् अत्रानमृतान् उद्दिश्योक्तम् इति।  

एवं न,  हृदा मनीषा इत्युक्तरीत्या ये तद्ब्रह्म साक्षात्कुर्वन्ति ते तत्फलत्वेन अमृता भवन्ति इत्यर्थ: | 

अमृतत्वाख्यम् फलम् अनमृतत्वपीडितस्यैव घटते खलु? भवता दर्शिते रङ्गरामानुजभाष्यांशे तद्-विरुद्धं न किञ्चिद् उक्तम्। 

रामानुजगीताभाष्येऽप्युक्तम् - उभयविधब्रह्मोपासनम् - चिन्तनयोग्यरूपादिमत् तथा तद्विलक्षणचक्षुराद्यग्राम् (अव्यक्तम्) - 

इदम् अप्य् असाध्व् अवगतम्, यद्य् अप्य् आचार्येण स्पष्टम् उक्तम् - 

> तथा अक्षर-शब्द-निर्दिष्टात् कूटस्थाद् अन्यत्वं  
परस्य ब्रह्मणो वक्ष्यते।  
कूटस्थोऽक्षर उच्यते। (गीता 15।16) उत्तमः पुरुषस् त्व् अन्यः (गीता 15।17) इति। 

भवताप्य् उदाहृतम् एव - "अक्षरं प्रत्यगात्मस्वरूपम्" इति। प्रत्यग्-आत्मा जीवात्मा। 

उभयविधब्रह्मेति न किञ्चिद् अङ्गीकृतम्। जीवात्मा ऽक्षरशब्दवाच्यो ब्रह्मणो भिन्नः, तच्छरीरभूतश्च। 

 
अत्राविद्यमानतत्रमात्रविद्यमानलोकः कथं मुख्यनित्यत्वमर्हति?  तद्देशावच्छेदेन वर्तमानलोकस्य सार्वदिकनित्यत्वं युक्तिहीनम् |  

कथं युक्तिहीनम्? युष्मद्-अस्मद्-अनुभूयमानाद् अस्माल् लोकाद् भिन्न एव लोको नित्य उच्यते। 

 
 न्यायहीनतादिदोषो यस्मिन्नपि मतेऽन्येनापादयितुं शक्यते इति ज्ञातव्यम् |

यदि शाङ्करैर् विशिष्टाद्वैतमते तुल्यबलेन न्यायहीनताम् प्रदर्शयितुं शक्यम्, तद्-दिदृक्षुर् अहम्। 


//स वा एष भूतानीन्द्रियाणि विराजं देवताः कोशांश्च सृष्ट्वा प्रविश्यामूढो मूढ इव व्यवहरन्नास्ते माययैव  तस्मादद्वय एवायमात्मा सन्मात्रो नित्यः शुद्धो बुद्धः सत्यो मुक्तो निरञ्जनो विभुरद्वयानन्दः परः//

तर्ह्य् अनेन यदि ब्रह्मा मूढवन् नटतीति भवत्-परिहारः, सोऽप्य् अतृप्तिकर एव - यतो नटो ऽपि वेत्ति "अभिनयामि पात्रम् अन्यद्" इति, न च तथा संसारे ऽनुभूयते। न कश्चिद् बद्धः स्वभावतश् चिन्तयति - "वस्तुतोऽहम् ब्रह्म, किन्तु पीडितजीव इव मिथ्याभूतं जगत् सत्यम् इव व्यवहरामी"ति। 
व्यक्तं वाक्यम् एतद् अन्यथा सरलतया जीवभिन्न-अन्तर्यामि-ब्रह्म-रूपेणावगन्तव्यम्। 

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Sep 12, 2024, 6:44:42 AM9/12/24
to Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः
“त्वं मे” “ऽहं मे” “कुतस् तत्” “तद् अपि कुत” “इदं वेद-मूल-प्रमाणात्”
“एतच् चानादि-सिद्धाद् अनुभव-विभवात्”, “(वेदादिग्रन्थः) सोऽपि साक्रोश एव” ।
“क्वाक्रोशः, कस्य”, “गीतादिषु, मम”, “विदितः कोऽत्र साक्षी”, “सुधीः स्यात्”
“हन्त! त्वत्-पक्ष-पाती स” इति नृ-कलहे मृग्य-मध्य-स्थवत् त्वम् (जीव!) ॥ ५॥
(इति पराशरभट्टाभिषेक-श्लोकः)

"Bhagavān: You are mine.  
The Jīva   : I exist (only) for myself.  
Bhagavān: Where is it stated ?  
The Jīva: Where is the opposite stated ?  
Bhagavān: In the original pramāṇa : the Veda.  
The Jīva  : The opposite view is based on the strength of my own enjoyment of myself from beginning less time.  
Bhagavān: But protests have been recorded then and there.  
The Jīva   : Where is it objected to ? and by whom?'  
Bhagavān: The protest or objection was made in such works as the Gita and it was made by me.  
The Jīva  : Is there any witness ?  
Bhagavān: The wise man.  
The Jīva   : But he is an interested witness.  
Thus in this dispute between Bhagavān and the Jīva  , the need arises for an arbitrator."

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Sep 13, 2024, 12:23:20 AM9/13/24
to Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः
वेङ्कटनाथार्यो ऽनुवादे -

पूर्वोक्तरीत्या परावर-तत्त्वेषु पुरुषार्थेषु सम्यग्-**ज्ञातेष्व्** आपि  
इत्थं वैराग्य-पूर्वकं परम-पुरुषार्थोपायानुष्ठाने चेद् अप्रवृत्तः,

> नाच्छादयति कौपीनं  
> न दंश-मशकापहम् ।
> शुनः पुच्छम् इवानर्थं
> पाण्डित्यं धर्मवर्जितम्॥
> (मनुस्मृतिः 4-1.)

इत्येवं हास्यो भवति ।


desikan desikan

unread,
Sep 13, 2024, 12:41:17 AM9/13/24
to Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः, विश्वासो वासुकिजः (Vishvas Vasuki)
सारावलि ग्रन्थे 
न ह्याचारप्रहीणे श्वदृतिजललसमः शोधको वेदवर्गः।

[IMG]http://i49.tinypic.com/14ttsu0.jpg[/IMG]

न दैवं देशिकात्परम् न परं देशिकार्चनात्।   
श्रीदेशिकप्रियः
 


--
You received this message because you are subscribed to the Google Groups "Hindu-vidyA हिन्दुविद्या" group.
To unsubscribe from this group and stop receiving emails from it, send an email to hindu-vidya...@googlegroups.com.
To view this discussion on the web visit

desikan desikan

unread,
Sep 13, 2024, 5:06:16 AM9/13/24
to Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः, विश्वासो वासुकिजः (Vishvas Vasuki)
,,,जलसमः ,,,

[IMG]http://i49.tinypic.com/14ttsu0.jpg[/IMG]

न दैवं देशिकात्परम् न परं देशिकार्चनात्।   
श्रीदेशिकप्रियः
 

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Sep 13, 2024, 5:29:29 AM9/13/24
to Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः
विकलभरसमर्पणम् अपि योग्ये फलतीति  स एव - 

पद-वाक्यादि-वृत्तान्तानभिज्ञेन बालेन जातु,
“भवति भिक्षां देहि” इत्युक्ते सति
आढ्यानां सतां गृहेषु तदैवापेक्षित-सिद्धिर् यथा भवति —

तथा,

(परैर्) ग्रहणेऽपि न्यूनता-हीनो
ऽपेक्षितं सर्वं ददत् "

इत्य्-उक्त–स्व-भावस्य परिपूर्ण-परमोदारस्य (ब्रह्मणो) विषये
ऽस्याः उक्तेर् अपि फलाविनाभावो भवति ।

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 5, 2024, 6:55:05 AM10/5/24
to Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः
एवं सति  
यान्य् अपि लोकं व्यामोहयितुं  
विद्वेषणोच्चाटन-वशीकरणादि--क्षुद्र-विद्या-प्रायम् एव बहुलम् उपदिशद्भिर्  
भगवद्-आराधनादि--कतिपय-वैदिक-कर्माणि पाञ्चरात्रिकैर् निर्दिश्यन्ते  
तान्य् अनुपयोग्यान्य् अविस्रम्भणीयानि च  
श्व-दृति+++(=bag)+++-निक्षिप्त-क्षीरवद्  
इति मन्यामहे ।

In view of all this it is our opinion that such infrequent good rites- e.g., the worship of the Bhagavān - which are described by the Pañcaratricas  
(who teach a good many others,  
mostly black arts of exciting hatred, haunting a person out of his occupation, envoutement etc.)  
are merely added to deceive people about their real attentions and do not deserve our faith or consideration: they are like milk that is put in a dog's bladder !

[[16]]

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 5, 2024, 8:14:18 AM10/5/24
to Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः
>> वेदनाम्नो ग्रन्थस्यायं महिमा -  
> यत् केनचिद् असन्दृब्धो ऽपि वाक्यत्वेनावतिष्ठत
>
> इति चेत्,

If it is objected that

> the significance of the Book called Veda  
just consists in this that  
it does in fact exist as Word
though nobody has composed it,

then we reply; 

हन्त तर्हि पर्वत-वर्तिनो धूमस्यायं महिमा  
यज् ज्वलनम् अन्तरेणानुच्छिन्न-सन्तानो गगन-तलम् अधिरोहतीति  
किम् इति न स्यात्?

why, if this were true,  
then the significance of smoke on a mountain consists in this  
that it whirls irrepressibly sky-high without fire!  
It is utterly out of the question.11 

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 11, 2024, 12:38:08 PM10/11/24
to Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः
भगवान् यामुनः - 

प्रत्यक्षादि-**प्रतिक्षिप्त**-  
गोचरं वचनं यदि ।  
अपि को नु तादात्म्यं  
**विहन्त्य्** आदित्य-यूपयोः ॥  

If a statement concerning an object that is contradicted by perception etc., were authoritative,  
who could then reject the identity of sun and sacrificial pole? 

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 11, 2024, 9:44:36 PM10/11/24
to Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः
इत्थं नाना-श्रुति-मुनि-वचस्-सन्तत-स्तूयमान-  
ज्ञानैश्वर्यः परम-पुरुषः पञ्च-रात्रं व्यधत्त ।  
तच् चेद् एतच् छ्रुति-पथ-परिभ्रष्ट-तन्त्रैः समानं  
पातृत्वेन **प्रसजति** तदा सोमपस् ते सुरा-पैः ॥

This Supreme Person  
who is continually praised for His knowledge and supremacy in the statements of Revelation and of the sages  
has created Pañcaratra.  
If this Tantra is then on a level with Tantras that are apostate from the path of Revelation,  
then one might as well reason that a soma-drinker is on a level with a beer-drinker,  
just because he is a drinker! 

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 15, 2024, 12:44:37 AM10/15/24
to Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः
एवं श्रुतिविरुद्धस्य
स्फुट-मूलान्तरस्य यत् ॥
पञ्च-रात्रेण साधर्म्यं
(हेतुना ←) तन्त्रत्वेनाभिधित्सितम् ।
क्रियात्वेन तु साधर्म्यं
ब्रह्म-हत्याऽश्वमेधयोः ॥(5)
श्रुति-प्रत्यक्षयोस् तत्र (→पाञ्चरात्रे)
यतो मूलत्व-निश्चयः ।

V Subrahmanian

unread,
Oct 15, 2024, 1:17:01 AM10/15/24
to विश्वासो वासुकिजः (Vishvas Vasuki), Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः
On Sat, Oct 12, 2024 at 7:14 AM विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:
इत्थं नाना-श्रुति-मुनि-वचस्-सन्तत-स्तूयमान-  
ज्ञानैश्वर्यः परम-पुरुषः पञ्च-रात्रं व्यधत्त ।  
तच् चेद् एतच् छ्रुति-पथ-परिभ्रष्ट-तन्त्रैः समानं  
पातृत्वेन **प्रसजति** तदा सोमपस् ते सुरा-पैः ॥

This Supreme Person  
who is continually praised for His knowledge and supremacy in the statements of Revelation and of the sages  
has created Pañcaratra.  
If this Tantra is then on a level with Tantras that are apostate from the path of Revelation,  
then one might as well reason that a soma-drinker is on a level with a beer-drinker,  
just because he is a drinker! 

Here is an article related to the above: 


regards
subrahmanian.v.

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 15, 2024, 7:42:19 AM10/15/24
to V Subrahmanian, Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः
On Tue, 15 Oct 2024 at 10:46, V Subrahmanian <v.subra...@gmail.com> wrote:


It's interesting - such a person would indeed have been the butt of the prior joke (unless he actually addressed veda-compatibility in his larger work)

 

regards
subrahmanian.v.

On Fri, 11 Oct 2024 at 22:07, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:
भगवान् यामुनः - 

प्रत्यक्षादि-**प्रतिक्षिप्त**-  
गोचरं वचनं यदि ।  
अपि को नु तादात्म्यं  
**विहन्त्य्** आदित्य-यूपयोः ॥  

If a statement concerning an object that is contradicted by perception etc., were authoritative,  
who could then reject the identity of sun and sacrificial pole? 


विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 16, 2024, 8:31:32 AM10/16/24
to Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः
संभाव्यमान-दोषत्वाद्  
वंशानां यदि संशयः ।
तद्-ब्राह्मण्ये ततो लोकं
सर्वं **व्याकुलयेद्** अयम् ॥

जननी-जार-सन्देह-  
**जातश्** चण्डाल-संशयः ।
**निर्विशङ्कः** कथं वेदम्
**अधीषे** साधु सत्तम?
If there were doubt about descent since error could conceivably occur,  
this would confuse the whole world about the authenticity of their brahminhood.
After all, anyone may fear that he really is a candala  
if he suspects his mother of having had a lover;  
and how, my excellent opponent, can you be quite sure yourself that your birth entitled you to Veda-study?

लोकेश

unread,
Oct 16, 2024, 10:21:03 AM10/16/24
to विश्वासो वासुकिजः (Vishvas Vasuki), Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः

कुतोऽयम् ?


--
You received this message because you are subscribed to the Google Groups "Hindu-vidyA हिन्दुविद्या" group.
To unsubscribe from this group and stop receiving emails from it, send an email to hindu-vidya...@googlegroups.com.

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 16, 2024, 11:36:06 AM10/16/24
to लोकेश, Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः


On Wed, 16 Oct 2024 at 19:51, लोकेश <lokeshh...@gmail.com> wrote:

कुतोऽयम् ?


यामुनस्यागमप्रामाण्यात्। भागवतब्राह्मणेषु ब्राह्मण्याभिज्ञानम् अभागवतेष्व् इवैव स्याद् इत्येव तत्र वादः - न पुनः कर्ममात्रब्राह्मण्याद्य्-आधुनिक-कथा। 

लोकेश

unread,
Oct 16, 2024, 11:55:32 AM10/16/24
to विश्वासो वासुकिजः (Vishvas Vasuki), Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः

भागवतब्राह्मणः अभागवतब्राह्मणश्च इति विभागं प्रथमं वारं शृणोमि । भागवतब्राह्मणः कः ?

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 16, 2024, 12:17:10 PM10/16/24
to लोकेश, Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः
On Wed, 16 Oct 2024 at 21:25, लोकेश <lokeshh...@gmail.com> wrote:

भागवतब्राह्मणः अभागवतब्राह्मणश्च इति विभागं प्रथमं वारं शृणोमि । भागवतब्राह्मणः कः ?

भागवतशब्दो वैष्णवार्थसूचकः। 

लोकेश

unread,
Oct 16, 2024, 12:40:46 PM10/16/24
to विश्वासो वासुकिजः (Vishvas Vasuki), Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः

एवम् । धन्यवादः ।

V Subrahmanian

unread,
Oct 17, 2024, 3:02:58 AM10/17/24
to विश्वासो वासुकिजः (Vishvas Vasuki), लोकेश, Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः
On Wed, Oct 16, 2024 at 9:47 PM विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:


On Wed, 16 Oct 2024 at 21:25, लोकेश <lokeshh...@gmail.com> wrote:

भागवतब्राह्मणः अभागवतब्राह्मणश्च इति विभागं प्रथमं वारं शृणोमि । भागवतब्राह्मणः कः ?

भागवतशब्दो वैष्णवार्थसूचकः। 

The following is from a Chat GPT conversation: 

In Patañjali's Mahābhāṣya on Pāṇini’s Aṣṭādhyāyī 5.2.76, there is a notable reference regarding the word Bhāgavata, which, as mentioned earlier, primarily refers to a devotee of Bhagavat (the Blessed One). Interestingly, in the context of this sūtra, Patañjali makes a reference to Śiva-bhāgavatas—devotees of Śiva who can also be called Bhāgavata based on the grammatical rule.

Patañjali’s Commentary on 5.2.76 (Sanskrit)

In the Mahābhāṣya on 5.2.76, Patañjali discusses the extension of the meaning of Bhāgavata to include not only devotees of Viṣṇu but also those of Śiva. Here is the relevant portion of Patañjali’s text (in Sanskrit) where he makes this point:

शिवभक्ताः अपि भगवतः । तेषामपि भागवतः इति प्रयोगो भवति ।
(Śiva-bhaktāḥ api bhagavataḥ | Teṣām api bhāgavataḥ iti prayogo bhavati |)  (This sentence I could not get anywhere)

Translation and Explanation

  • Translation: "The devotees of Śiva are also (referred to as) Bhagavata (devotees of Bhagavat). For them, too, the term Bhāgavata is used."

Patañjali is explaining that while the term Bhāgavata is traditionally used for devotees of Viṣṇu, there is nothing in the grammatical formation that limits its use to Viṣṇu alone. The term Bhagavat means "the one who possesses divine qualities" or "the Blessed One" and can apply to any deity considered to have such qualities, including Śiva. Thus, followers or devotees of Śiva can also be called Bhāgavatas, which broadens the use of the term beyond a sectarian boundary.

This point shows that the word Bhāgavata was used more inclusively during the time of Patañjali, and its later predominant association with Viṣṇu and Vaiṣṇavism developed later.

Significance

Patañjali is careful to explain that the term Bhāgavata is not exclusively restricted to Viṣṇu’s followers. The commentary reflects a time when the term could apply to any deity seen as "Bhagavat," including Śiva. This expands the application of the word Bhāgavata linguistically and highlights the fluidity of sectarian terms in ancient Sanskrit grammatical traditions. 

The following is however there in the Mahabhashya:

महाभाष्यम्/पञ्चमोऽध्यायः/द्वितीयः पादः


https://sa.wikisource.org/s/nmt

-5-2-76- अयःशूलदण्डाजिनाभ्यां ठक्ठञ्ञौ (2094)
(ठक्ठञ्ञोरधिकरणम्)
(आक्षेपभाष्यम्)
किं योऽयःशूलेनान्विच्छति स आयःशूलिकः?
किं चातः?
शिवभागवते प्राप्नोति।।
(समाधानभाष्यम्)
एवं तर्हि उत्तरपदलोपोऽत्र द्रष्टव्यः। अयः शूलमिव--अयःशूलं। यो मृदुनोपायेनान्वेष्टव्यानर्थान् रभसेनान्विच्छति स उच्यते--आयःशूलिकः।।

Sri Appayya Dikshitar in his Purvottara mimamsa vaada nakshatra maala used the term: विष्णुभागवता:

Who is a 'Bhaagavatottama?'  (Supreme devotee of God)

In this chapter of the Narada Purana, Lord Srihari replies to a question of Markandeya:

नारदपुराणम्- पूर्वार्धः/अध्यायः ५
https://sa.wikisource.org/s/4ut

After listing noble traits such as pure conduct, human values, etc. the traits of a Bhagavatottama, supreme devotee of God, are stated:

शिवप्रियाः शिवासक्ताः शिवपादार्च्चने रताः
त्रिपुण्ड्रधारिणो ये च ते वै भागवतोत्तमाः ६८

He who loves Shiva, is fully devoted, delights in the worship of Shiva, dons the Tripundra (Bhasma on the forehead, etc.) is a Bhagavatottama.

व्याहरन्ति च नामानि हरेः शम्भोर्महात्मनः
रुद्राक्षालंकृता ये च ते वै भागवतोत्तमाः ६९

Those who chant the divine names of Hari and Hara, adorned with the Rudraksha necklace is a Bhagavatottama.

ये यजन्ति महादेवं क्रतुभिर्बहुदक्षिणैः
हरिं वा परया भक्त्या ते वै भागवतोत्तमाः ७०

Those who perform vedic sacrifices with copious dakshina (gifts/fees to scholars) addressed to Hari or Hara with great devotion are Bhagavatottamas.

शिवे च परमेशे च विष्णौ च परमात्मनि
समबुद्ध्या प्रवर्त्तन्ते ते वै भागवताः स्मृताः ७२

Those who conduct themselves with the idea of non-difference between Hari and Hara are Bhagavatas.


शिवाग्निकार्यनिरताः पञ्चाक्षरजपे रताः
शिवध्यानरता ये च ते वै भागवतोत्तमाः ७३

Those who are involved in fire-sacrifices addressed to Shiva, delight in the chanting of the Panchakshara and revel in the meditation on Shiva are Bhagavatottamas.


In the Padmapurana while eulogising the greatness of the 12th canto of the Bhagavatam it is said that those who do not differentiate between Hari, Hara and Durga and look upon the Triad as Para Brahman are Vaishnavottamas: Greatest devotees of Vishnu.

In the Kapila Upa Purana, 21st chapter, the non-difference of Hari and Hara is emphatically stated along with the censure of the idea of difference between the two and that the Moksha Jnana that is stated in this chapter should not be given out to 'non-Vaishnavas'.  From this it is implied that those who differentiate between Hari and Hara are not Vaishnavas.  

Om Tat Sat
  

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 17, 2024, 7:00:14 AM10/17/24
to V Subrahmanian, लोकेश, Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः
On Thu, 17 Oct 2024 at 12:32, V Subrahmanian <v.subra...@gmail.com> wrote:

On Wed, 16 Oct 2024 at 21:25, लोकेश <lokeshh...@gmail.com> wrote:

भागवतब्राह्मणः अभागवतब्राह्मणश्च इति विभागं प्रथमं वारं शृणोमि । भागवतब्राह्मणः कः ?

भागवतशब्दो वैष्णवार्थसूचकः। 

यामुनग्रन्थे मद्-वाक्ये चोक्त एवार्थः। 
 

शिवभक्ताः अपि भगवतः । तेषामपि भागवतः इति प्रयोगो भवति ।
(Śiva-bhaktāḥ api bhagavataḥ | Teṣām api bhāgavataḥ iti prayogo bhavati |)  (This sentence I could not get anywhere)


कथं नाम लभेत व्याकरणदुष्टं वाक्यं भाष्यकारग्रन्थे :-D । अस्यैव "AI Hallucination" इति लोकोक्तिर्, यन्-माया यन्माया युक्तं मायावादिना भवता प्रसार्यते :-)

 

शिवभागवते प्राप्नोति।।


अस्तु नाम देवीभागवतम् इव शिवभागवतोऽपि। किञ्च योगाद् रूढिर् बलीयसी। न खलु पङ्कजशब्देन मषक उच्यते जलौका वा। 
व्यक्तं विशेषणं विना प्रयुक्तो भागवत-शब्दो विष्णुभक्तं तदीयं वा पुराणं सूचयति लोके, यथा शङ्करशब्दः शूलपाणिं न दण्डपाणिं मुण्डकयतिवरम्। 


 
Sri Appayya Dikshitar in his Purvottara mimamsa vaada nakshatra maala used the term: विष्णुभागवता:

शोभनम्। सोऽपि व्यक्तिबहुत्वे ऽन्ध इति श्रूयते - तेनापि विशेषितं स्यात्। 

Who is a 'Bhaagavatottama?'  (Supreme devotee of God)
In this chapter of the Narada Purana, Lord Srihari replies to a question of Markandeya:
Those who chant the divine names of Hari and Hara, adorned with the Rudraksha necklace is a Bhagavatottama.

नारायण नारायण! अनेन नारदोऽपि नारायणैकजापको देवर्षिर् नोत्तमो भागवतः।  
शिक्षणीयाश् च भावादृशैस् ते चलच्चित्रकर्तारो ये लोकान् अन्यथानिरूपणेन भ्रामयन्ति। 
तन्नाम्नैवैवम् पुराणं जनमोहनाय प्रसारितम् इति प्रशंसनीया लीलाचातुरी भगवतः। 

V Subrahmanian

unread,
Oct 17, 2024, 7:42:09 AM10/17/24
to विश्वासो वासुकिजः (Vishvas Vasuki), लोकेश, Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः


On Thu, Oct 17, 2024 at 4:30 PM विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:

शोभते, प्रमाणानि आग्रहात् निराकुर्वतां सरणिः |  यद्यत् स्वमतप्रतिकूलं तत्तन्मोहनाय इति खलु पर्यवस्यति  |



विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 17, 2024, 8:39:07 AM10/17/24
to V Subrahmanian, लोकेश, Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः
On Thu, 17 Oct 2024 at 17:12, V Subrahmanian <v.subra...@gmail.com> wrote:


On Thu, Oct 17, 2024 at 4:30 PM विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:

शोभते, प्रमाणानि आग्रहात् निराकुर्वतां सरणिः |  यद्यत् स्वमतप्रतिकूलं तत्तन्मोहनाय इति खलु पर्यवस्यति  |

मोहशास्त्रप्रसरणघोषणं स्वतः शास्त्रैर् एव पुराणमुख्यैः कृतं, नास्मादृशैः।  
अतो यदि पुराणानि प्रमाणानि भवताम्, भवद्भिर् अपि तद्-वचनानि न वाङ्गीकार्याणि?

पुनर् युक्त्यापि स्फुटं - नारदम् अभागवतं वा हरजपतत्परं वा मन्यमाना मुग्धा उत वयम्? 

किञ्च निर्विवादप्रमाणभूते वेदे, भवताम् एव "इदं न पारमार्थिकम्, इदम् सत्" इति विक्रिया। वयम् तु तुल्यप्रामाण्यम् अङ्गीकृत्य तद्-उक्त-मार्गेणैव समाधानं विद्महे। 

V Subrahmanian

unread,
Oct 17, 2024, 1:33:55 PM10/17/24
to विश्वासो वासुकिजः (Vishvas Vasuki), लोकेश, Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः
On Thu, Oct 17, 2024 at 6:09 PM विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:


On Thu, 17 Oct 2024 at 17:12, V Subrahmanian <v.subra...@gmail.com> wrote:


On Thu, Oct 17, 2024 at 4:30 PM विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:

शोभते, प्रमाणानि आग्रहात् निराकुर्वतां सरणिः |  यद्यत् स्वमतप्रतिकूलं तत्तन्मोहनाय इति खलु पर्यवस्यति  |

मोहशास्त्रप्रसरणघोषणं स्वतः शास्त्रैर् एव पुराणमुख्यैः कृतं, नास्मादृशैः।  
अतो यदि पुराणानि प्रमाणानि भवताम्, भवद्भिर् अपि तद्-वचनानि न वाङ्गीकार्याणि?

शास्त्रे अयं भागः मोहकः अयं न इति विभाकरणमपि स्वमतानुसार्येव यथा उपनिषद्वाक्यानामर्थकरणम्  

पुनर् युक्त्यापि स्फुटं - नारदम् अभागवतं वा हरजपतत्परं वा मन्यमाना मुग्धा उत वयम्? 

किञ्च निर्विवादप्रमाणभूते वेदे, भवताम् एव "इदं न पारमार्थिकम्, इदम् सत्" इति विक्रिया। वयम् तु तुल्यप्रामाण्यम् अङ्गीकृत्य तद्-उक्त-मार्गेणैव समाधानं विद्महे। 

निर्विवादप्रमाणभूते वेदे अपि भवताम्  किं नास्ति विक्रिया ?

श्री रामानुजाचार्य जी का समन्वय परक श्रुत्यर्थ देखते बनता है।*भेदश्रुति,अभेदश्रुति
तथा घटकश्रुति* का विशिष्टाद्वैत परक अर्थ  ...  bheda shruti, abheda shruti 
and ghaTaka shruti.... https://tinyurl.com/yfh5dvbx 

वयं तु सर्वेषां श्रुतीनां तुल्यप्रामाण्यं अङ्गीकृत्य तद्-उक्त-मार्गेणैव समाधानं विद्महे। 

// न हि वेदवाक्यानां कस्यचिदर्थवत्त्वम् कस्यचिदनर्थवत्त्वमिति युक्तं प्रतिपत्तुम् , प्रमाणत्वाविशेषात् ।  Brahmasutra Bhashyam 3.2.15

तस्मात् न ब्रह्मैकत्वं ज्ञापयिष्यन्तो वेदान्ता विधिशास्त्रस्य बाधकाः । न च विधिशास्त्रम् एतावता निर्विषयं स्यात् । नापि उक्तकारकादिभेदं विधिशास्त्रम् उपनिषदां ब्रह्मैकत्वं प्रति प्रामाण्यं निवर्तयति । स्वविषयशूराणि हि प्रमाणानि, श्रोत्रादिवत् ॥ Brihadaranyaka Upanishad bhashya 2.1.20
Shankara says: The Vedanta-s, Upanishads, that teach the sole Oneness that is Brahman, do not contradict the veda purva bhaga that deals with injunctions. Nor by this much the veda purva becomes void (of substance). Nor again does the veda purva that has bheda, difference (of doer, doing, etc.), dislodge the authority of the Upanishads in the matter of the non-dual Brahman. And here Shankara makes a phenomenal statement: pramanas,
means of knowledge, are authorities in their own fields, like the sense organs such as the ear (which has its own field of sound and not any other).    field)
At the beginning of the Bh.Gita Bhashya, Shankara says: द्विविधो हि वेदोक्तो धर्मःप्रवृत्तिलक्षणो निवृत्तिलक्षणश्चजगतः स्थितिकारणम् । प्राणिनां साक्षादभ्युदयनिःश्रेयसहेतुर्यः  धर्मो ब्राह्मणाद्यैर्वर्णिभिराश्रमिभिश्च श्रेयोर्थिभिः अनुष्ठीयमानो ...
The Vedic Dharma is two-fold: pravritti and nivritti, both of which form the basis for the sustenance of the
world. This Dharma is directly conducive to the attainment of worldly well-being and ultimate liberation.  
Thus, for Shankara, the Veda pUrva bhAga is an indispensable element in the attaining of the goal of the Upanishads.  It is a saadhya-saadhana sambandha between the purva and uttara kaanda-s. The Veda, in its entirety, is the means for attainment of the Parama Purushartha. In a
nutshell, Shankara's message about the Veda is: one cannot afford to ignore, neglect or belittle any part of the Veda, whether it is about injunction, 
arthavada or instruction about Brahman Atman.
ओम् तत् सत्

लोकेश

unread,
Oct 17, 2024, 7:32:21 PM10/17/24
to V Subrahmanian, विश्वासो वासुकिजः (Vishvas Vasuki), Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः

एकमेव वेदशास्त्रं स्वीकृत्य वेदवेदान्तपारङ्गताः परस्परविरुद्धार्थान् सिध्यन्ति इति ज्ञात्वापि भवन्तः वैदिकाः वेदवाक्यनिर्णये रताः इति आश्चर्यम् ।

भोः स्वयमेव युक्त्या निर्णयं कुरुत जीवनस्य । त्यजत इदं वेदवाक्यप्रमाणप्रलापम् ।

यथोक्तं केनापि बुद्धिमता मोक्षोपाये -

अपि पौरुषम् आदेयं शास्त्रं चेद् युक्तिबोधकम् ।
अन्यत्रार्षम् अपि त्याज्यं भाव्यं न्यायैकसेविना ॥2॥

युक्तियुक्तम् उपादेयं वचनं बालकाद् अपि ।
अन्यत् तृणम् इव त्याज्यम् अप्य् उक्तं पद्मजन्मना ॥3॥

यो ऽम्भस् तातस्य कूपो ऽयम् इति कौपं पिबेत् कटु ।
त्यक्त्वा गाङ्गं पुरस्स्थं तं को ऽनुशासति रागिणम् ॥4॥

विचारणाद् अनुभवकारि वाङ्मयप्रसङ्गताम् उपगतम् अस्मदादिषु ।
स्त्रियोक्तम् अप्य् अपरम् अथापि वैदिकं वचो वचःप्रलपनम् एव नागमः ॥69॥

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 17, 2024, 9:42:21 PM10/17/24
to V Subrahmanian, लोकेश, Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः
On Thu, 17 Oct 2024 at 23:03, V Subrahmanian <v.subra...@gmail.com> wrote:


मोहशास्त्रप्रसरणघोषणं स्वतः शास्त्रैर् एव पुराणमुख्यैः कृतं, नास्मादृशैः।  
अतो यदि पुराणानि प्रमाणानि भवताम्, भवद्भिर् अपि तद्-वचनानि न वाङ्गीकार्याणि?

शास्त्रे अयं भागः मोहकः अयं न इति विभाकरणमपि स्वमतानुसार्येव यथा उपनिषद्वाक्यानामर्थकरणम्  

न हि -  तत्र विभागः शास्त्रेणैव कृतः - सात्त्विकराजसिकतामसिकपुराणभेदैः, इतिहासप्राधान्येन, वेदार्थङ्गत्या च।
प्रामाणिकोपनिषद्वाक्यानि सर्वाण्य् अपि गृह्यन्ते :-)  अल्लोपनिषदादि कुतो न गृह्यत इति माभूद् अतिप्रश्नः :-)  
अत एव, प्रमाणाङ्गीकारं विना वादो निरर्थकः - यदि भवन्तो मात्स्याद्युक्तिं न प्रमाणम् मन्यध्वे - तद्-घोषयन्तु नाम - "तामसशास्त्रमुग्धप्रलाप" इत्य् उपेक्षितुम् अलम् भवति। 
 
निर्विवादप्रमाणभूते वेदे अपि भवताम्  किं नास्ति विक्रिया ?
श्री रामानुजाचार्य जी का समन्वय परक श्रुत्यर्थ देखते बनता है।*भेदश्रुति,अभेदश्रुति तथा घटकश्रुति* का विशिष्टाद्वैत परक अर्थ  

अयि भोः, विभागकरणं न प्रामाण्यभेदकथनम्। भवतां हि "अहम् ब्रह्मास्मि" प्रामाणिकतरम् (एवम् "महावाक्यम्" इति), "द्वा सुपर्णा…" नेति तारतम्यवचनम् - युष्मद्-अध्यास-प्रक्रियैव तद्-अर्था।  
तत्र यथा, वयं द्वयोर् अपि तुल्यप्रामाण्यं स्वीकृत्य, घटकश्रुतिदर्शितेन पथा समादधामः। 
It is loading more messages.
0 new messages