> ‘‘ज्ञानी तु परमैकान्ती
> परायत्तात्म-जीवनः ।
> तत्-संश्लेष-वियोगैक-
> सुख-दुःखस् तद्-एकधीः ॥
> भगवद्-ध्यान-योगोक्ति-
> वन्दन-स्तुति-कीर्तनैः ।
> लब्धात्मा तद्-गत-प्राण-
> मनो-बुद्धीन्द्रिय-क्रियः ॥’’
ऐश्वर्य-वीर्य-करुणा-गरिम-क्षमाद्याःस्वामिन्! अ-कारण-सुहृत्त्वम् अथो विशेषात् ।सर्वे गुणाः स-विषयास् तव, माम् अ-पार-घोराघ-पूर्णम् **अ-गतिं निहतं समेत्य** ॥ ९८ ॥त्वत्-पाद-संश्रयण-हेतुषु साधिकारान्उद्युञ्जतश् चरित-कृत्स्न-विधींश् च तांस् तान् ।त्वं रक्षसीति महिमा न तवालम् एषःमां चेद् अन्-ईदृशम् अन्-अन्य-गतिं न रक्षेः ॥ ९९ ॥ (इदं कवेश् शङ्करस्य भारावतारस्तवम् अपि स्मारयति)On Sat, 30 Mar 2024 at 17:49, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:> एकस्मिन्न् अप्य् अतिक्रान्ते> मुहूर्ते ध्यान-वर्जिते ।> दस्युभिर् मुषितेनेव> युक्तम् आक्रन्दितुं नमःOn Sat, 30 Mar 2024 at 14:26, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:ऐन्दीवरी क्वचिद् अपि क्वचनारविन्दीचान्द्रातपी क्वचन च, क्वचनाऽथ हैमी ।कान्तिस् तवोढ--पर-भाग--परस्-पर-श्रीः**पार्येत पारणयितुं** किमु चक्षुषोर् मे ॥ ७५ ॥On Sat, 30 Mar 2024 at 14:18, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:उन्निद्रपत्रशतपत्रसगोत्रम् अन्तर्लेखारविन्दम् अभिनन्दनमिन्द्रियाणाम् ।मन्मूर्ध्नि हन्त! करपल्लवतल्लजं ते कुर्वन् कदा कृतमनोरथयिष्यसे माम् ॥ ७२ ॥On Tue, 30 Jan 2024 at 13:40, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:भूमौ स्खलित-पादानां
भूमिरेवाऽवलंबनम्।
त्वयि विप्रतिपन्नानां
त्वमेव शरणं विभो॥On Mon, 29 Jan 2024 at 20:43, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:शङ्ख-चक्र-गदा-पद्मैर्
**अङ्कितं** पाद-पङ्कजम् ।
शरच्-चन्द्र-शताक्रान्त-
नख-राजि-विराजितम् ॥२५॥सुरासुरैर् **वन्द्यमानम्**
ऋषिभिर् **वन्दितं** सदा ।
कदा वा देव मूर्धानं
मामकं **मण्डयिष्यति**On Mon, 29 Jan 2024 at 09:43, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:कथागाम्भीर्याद् हृद्यम् - या वाण्या यति-राज--राज-वश-गा **चक्रे**, **ऽर्चिता** या चिरात्
प्राचार्यैर् निगमान्त-देशिक-मणि--श्री-ब्रह्म-तन्त्रादिमैः ।
**याध्यास्ते** परकाल-संयमि-वरास्थानीम् इदानीम् अपि
श्रेयः **संविदधातु** सैन्धव-मुखी सैषा परा देवता ॥
विशुद्ध-विज्ञान-घन स्वरूपं
विज्ञान-विश्राणन-बद्ध-दीक्षम् ।
दयानिधिं देह-भृतां शरण्यं
देवं हय-ग्रीवम् अहं **प्रपद्ये** ॥On Thu, 18 Jan 2024 at 11:29, G S S Murthy <murt...@gmail.com> wrote:यामुनाचार्याणां स्तोत्ररत्नादुधृतम्
अमर्यादः क्षुद्रः चलमतिरसूयाप्रसवभूः
कृतघ्नो दुर्मानी स्मरपरवशो वञ्चनपरः ।
नृशंसः पापिष्ठः कथमहमितो दुःखजलधेः
अपारादुत्तीर्णस्तव परिचरेयं चरणयोः ॥ ६२ ॥मूर्तिःOn Wed, 17 Jan 2024 at 21:12, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:--सुभाषितेषूत्कट-भक्ति-भाव-वाचकान्य् अस्मिन् सूत्रे प्रेष्यन्ताम् ।यथा -अ-कृत्रिम-प्रेम-रस-
मधुरैः स्व-कराम्बुजैः॥ 329
शुद्धैः स्व-भाव–मधुरैः
सुख-स्पर्शैः सु-गन्धिभिः।
संवाह्यमानम् अ-निशं
शेष-शेषाशनादिभिः॥ 330
अ-सत्यस्यातिनीचस्य
भक्ति-हीनस्य दुर्-मतेः।
ममापि करयोर् अद्य
स्वयैव कृपया हरे॥ 331
निधेहि चरणद्वन्द्वं
त्वाम् अस्मि शरणं गतः।(5)----
Vishvas /विश्वासः
You received this message because you are subscribed to the Google Groups "Hindu-vidyA हिन्दुविद्या" group.
To unsubscribe from this group and stop receiving emails from it, send an email to hindu-vidya...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/hindu-vidya/CAFY6qgFJskwnfgYymaH_nPMfc8hx%3D70J-nmgRf97CLw%3DvFUUvQ%40mail.gmail.com.
----
Vishvas /विश्वासः----
Vishvas /विश्वासः----
Vishvas /विश्वासः----
Vishvas /विश्वासः----
Vishvas /विश्वासः----
Vishvas /विश्वासः----
Vishvas /विश्वासः