काचन कल्पना लेखिताधः - सा नूनम् पूर्विकैः काश्चिद् उक्ता स्यात्। कुत्रेति सूचयन्तु -
आ॒का॒शाद् वा॒युः । वा॒योर् अ॒ग्निः । अ॒ग्नेर् आपः॑ । अ॒द्भ्यः पृ॑थि॒वी ।
पृ॒थि॒व्या ओष॑धयः । ओष॑धी॒भ्यो ऽन्न᳚म् । अन्ना॒त् पुरु॑षः ।इति यद् आम्नातम् 8 अवलम्ब्य भूत-शुद्धि-कर्म-द्रुमो वृद्धः,
तस्यैवाधुनिकविज्ञानावलम्बनेन25 कल्पनान्तरम् इदं रोचेत केभ्यश्चन -आकाशे महास्फोटात्(=big bang इत्यस्मात्) परं प्रकीर्णाः परमाणवो वायु-रूपाः,
ततो गुरुत्वाकर्षणाणुसंयोगादि-क्रियाभिस् ताराणाम् अग्नि-रूपाणाम् उत्पत्तिः,
ततस् तत्परितस् तथैवाल्पतरतापेन द्रवाणां(=molten) ग्रहाणां जल-निभ-रूपाणम् उत्पत्तिः,
तत औष्ण्य-ह्रासेन स्थिरतराणां शिलानां पृथिव्य्-आत्मकानां सम्भवः,
ततः परम्परया +ओषधयो, अन्नम्, पुरुषश् च
+इति सृष्टि-क्रमः।पुनः -
ताराणां वार्धक्ये (रक्तदैत्यावस्थया(=red giant) यथा) पृथिव्य्-आत्मकानां द्रवीभावः,
द्रवी-भूतानां जल-निभानां ग्रहाणां पुनस् ताप-वृद्ध्या ऽऽग्नी-भावः,
ज्वलतां पृथिव्यादीणां ग्रहाणां वाय्व्-अवस्थया लयः,
ततस् तस्यापि विकिरणाद् आकाश-रूपोऽवशेष
इति संहार-क्रमः।
भोस् सज्जनाः।अयं कश्चन प्रबन्धो रचितः -वैष्णवादि-भूत-शुद्धि-परम्पराः
(जाले पठितुम् - http://rb.gy/hj5xi । )
स्वाभिप्रायान् परिष्कारांश् च सूचयत।On Sat, 22 Apr 2023 at 10:11, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:हरिभक्तिविलासानुसारेणैवम् बीजानि मन्त्रेषु -- ओं षंं नमः पराय वासुदेवाय परमेष्ठ्यात्मने नमः
- ओं यं नमः पराय सङ्कर्षणाय पुमात्मने नमः
- ओं लं नमः पराय प्रद्युम्नाय विश्वात्मने नमः
- ओं वं नमः पराय +अनिरुद्धाय निवृत्त्यात्मने नमः
- ओं ळं नमः पराय नारायणाय सर्वात्मने नमःस्वाभिप्रायः -बीजैः सह साधु सङ्गच्छन्त इति गुणः - सङ्कर्षण इति वायुबीजेन साधु सङ्गच्छते, प्रद्युम्न इत्य् अग्निबीजेन ।मूर्धन्यवर्णो ऽन्तय् औष्ठ्यात् परम् आयाति,
अग्निबीजं न साधु प्रयुक्तम्
इति च दोषः।On Tue, 24 Jan 2023 at 08:32, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:+शब्दशास्त्रविदो येषां स्युर् विचारा अत्र।
रुचिरा सम्भावना 🙏तर्हि कण्ठ्यसम्बन्धेन खम् (←बीजरूपेणापि प्रयोगोऽस्ति?), हम्; तत्सामीप्यात् षकारः।
ताल्वाः यकारः।ओष्ठाद् वकारः।मूर्ध्नो दन्तमूलाद् वा रेफः।दन्तेभ्यो लकारः।On Tue, 24 Jan 2023 at 08:05, Sthaneshwar Timalsina <samvid...@gmail.com> wrote:atra hakārasya sthāne ṣakāraprayogaḥ śuklayājuṣānām iva bhaved iti manye| vayaṃ śukla-mādhyandinīyāḥ ṣakārasya khakāravaduccāraṇaṃ kurmaḥ| kha-kārasya ākāśavācakatvaṃ tu sārvatrikam|STOn Mon, Jan 23, 2023 at 4:45 PM विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:--भूतशुद्धौ संहारक्रमेण सृष्टिक्रमेण च मन्त्रा न्यस्यन्ते।सृष्टिक्रमे - आत्मन आकाशः, आकाशाद्वायुः, वायोरग्निः, अग्रेरापः, अद्भ्यः पृथिवी - इति तत्तद्-बीज-प्रयोगः।पाञ्चरात्रिका अत्र- षौं यां रां वां लां इति क्रमशः। (षाम् इत्य् अपि पाठो दृष्टः। शैवास् तु केचिद् आकाशवर्णम् हम् इत्य् आहुः। )स्वराणां किं वैशिष्ट्यम्?? षकारस्यैवौकारः कुतः?
अभिनवगुप्तस् तु आ इत्य् आनन्दबीजम् ब्रूते।अन्यत्र कर्मसु शोषणे दाहने प्लावने च ह्रस्वस्वराः कुतः?
यथा - यं वायवे नमः - शोषणं, रं- अग्नये नमः - दाहनं, वं अमृताय नमः - प्लावनम् ।
----
Vishvas /विश्वासः
You received this message because you are subscribed to the Google Groups "tantrollAsaH" group.
To unsubscribe from this group and stop receiving emails from it, send an email to tantrollasah...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/tantrollasah/CAFY6qgG6yCZzvujJHpEqDyOVKQnKMTYa0TuW1f%2Bx_bdRLzb9mQ%40mail.gmail.com.
----
Vishvas /विश्वासः
----
Vishvas /विश्वासः----
Vishvas /विश्वासः
To view this discussion on the web visit https://groups.google.com/d/msgid/tantrollasah/CAFY6qgGVq%3DxXbu6H_K1Mi2-zphniLaU7Ui3L3MxFY2bAURgb5A%40mail.gmail.com.