Re: Taratamya in Srivaisnava Theology

8 views
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Aug 8, 2025, 11:32:23 AMAug 8
to Damodara Dasa, Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः
FWIW, I've clarified with quotations in an active WA group with LOTS of mAdhva scholars that this vidvAn is mistaken about SV stance -  

> > रामानुजसम्प्रदाये बलरामः पृथुचक्रवर्ती च भगवत्-पूर्णावतारौ मतौ

इति तत्रभवतोपन्यस्तम्।
तद् वितथम् इत्य् अहोबिलमठसम्प्रदायप्रवर्तकेभ्य उररीकृतम्।  
यद्य् अवतारावगतौ भेदः प्रतिपिपादयिष्यते, तर्हि व्यासं गृहीतुम् अलम् - न स शिष्टै रामानुजीयैः पूर्णावतारो मतः।
किम् अनुक्तवादनायासेनेति परिष्क्रिया।

(एवम् अन्यविधा अपि विचित्रकल्पनाः श्रुताः - श्रीवैष्णवदेवालयेषु शठारि-नाम्ना शिरसि स्थाप्यमानम् पादाभरणं रामानुजपादप्रतिनिधिर् इति। तद् अप्य् असत् - विष्णोर् एव पादौ, शठकोपाख्यस्य पादजस्य (=शूद्रस्य) नाम्ना ऽभिमतौ। पुनः कानिचित् कल्पनान्य् एकदेशिष्व् एव सङ्गच्छन्ते, न सर्वेषु भूरिषु वा - यथा - "रामानुजीया गङ्गायां न स्नान्ति - शिवमस्तकोद्भवात्"।)

अत्रोक्ताव् अपराप्य् अनुपपत्तिः - चैतन्यो स्वामिनारायणो वा भवगवद्-अवतारौ नेति केन प्रमाणेनेति नोक्तम् (न हि शास्त्रेण तादृशं किञ्चित् प्रतिज्ञातं वेद्मि)। अतो माध्व-भिन्नत्वं तेन कारणेन कथं स्यात्? (कारणान्तराणि तु स्युः। )

avatAra-s as per orthodox SVs are - pUrNAvatAra or AveshAvatAra. 
The former are upAsyas for mumuxus.
The latter are further divided into shakti-AveshAvatAra and svarUpAvesha depending on whether pAncharAtra prescribes their pratiShThA + pUjA for non-mumuxu-s (the latter here are such).  
balarAma and dvaipAyana are svarUpAveshAvatAras.

Some quotes - 

> "*अनर्च्यान्* अपि *वक्ष्यामि*  
प्रादुर्भावान् यथाक्रमम् ।  
*चतुर्-मुखस्* तु भगवान्  
सृष्टि-कार्ये नियोजितः ।  
*शङ्कराख्यो* महान् देवः  
संहारे विनियोजितः ।  
मोहनार्थे तथा *बुद्धः*  
*व्यासश्* चैव महान् ऋषिः ।  
वेदानां व्यसने तत्र  
देवेन विनियोजितः ।  
*अर्जुनो* धन्विनां श्रेष्ठो  
*जामदग्न्यः* प्रतापवान् ।  
वसूनां *पावकश्* चापि  
*वित्तेशश्* च तथैव च ।  
यद् यद् *विभूतिमत्* सत्त्वं  
श्रिया जुष्टं विशेषतः  
राग-द्वेष-विहीनं तु  
स्वतो बलवद् उल्बणम् ।  
तत् तद् *अंशं विजानीयात्*  
मम कार्यार्थम् आदरात् ॥  
एवम्-आद्यास् तु सेनेश !  
प्रादुर्भावैर् अधिष्ठिताः ।  
*जीवात्मानः* सर्व एते  
*नोपास्या* वै मुमुक्षुभिः ॥  
*आविष्ट-मात्रास्* ते सर्वे  
*कार्यार्थम्* अमित-द्युते ।  
*अनर्च्याः* सर्व एवैते  
विरुद्धत्वान् महामते ! ।  
*अहङ्कृति-युताश्* चैते  
जीव-मिश्रा ह्य् अधिष्ठिताः  
*प्रादुर्भावास्* तु *मुख्या* ये  
मद्-अंशत्वाद् विशेषतः ।  
अजहत्-स्व--स्व-भावा हि  
दिव्याप्राकृत-विग्रहाः ।  
दीपाद् दीपा इवोत्पन्ना  
जगतो रक्षणाय ते ।  
*अर्च्या* एव हि सेनेश !  
संसृत्य्-उत्तरणाय वै ।

अन्ये तु (यथा वासुदेवो यतीन्द्रमतदीपिकाटीकायाम् )

विभवश्च मुख्यगौणभेदाद्विविधः ।  
तत्र मुख्यः साक्षाद्-अवतारः ।  
गौणस् त्वावेशावतारः ।  
आवेशश् च स्वरूपावेशः शक्त्यावेश इति द्विविधः ।  
तत्र स्वरूपावेशः स्वेन रूपेण सहावेशः ।  
स च परशुरामादीनां चेतनानां शरीरेषु  
स्वासाधारणविग्रहेण सहावेशः ।  
शक्तयावेशः कार्य-काले विधि-शिवादि-चेतनेषु शक्तिमात्रेण स्फुरणम् ।  
अत्र गौणत्वम् इच्छया ऽऽगतं न स्वरूपेण ।  
यथा रामकृष्णादिमनुष्यत्वं  
मत्स्यादितिर्यक्त्वं चेच्छयाऽऽगतं तद्वत् ।

क्वचित् कन्नड-ग्रन्थे -

ई अवतारगळु मुमुक्षुगळिगॆ उपास्यवल्लव् ऎन्दु तिळिसुवुदे भाव.  
बलरामनु अनन्तनॆम्ब नित्यसूरियाद जीवनल्लि अधिष्ठान माडिद अवतारवाद्दरिन्द मुमुक्षगळिगॆ अनुपास्यनु,  
प्रणामादि आचारगळिगॆ बाधकविल्ल.  
भार्गवराम, भगवद्-द्वैपायन(व्यास)रल्लि विग्रह द्वारा अधिष्ठानवु,  
आयाया अधिकारिगळिगॆ प्रतिष्ठार्चनानुमतियन्नु कॊडवुदकोस्कर  
अवरुगळु मुमुक्षुगळिगॆ उपास्यरल्ल.  
पञ्चरात्रागमगळल्लि यारिगॆ प्रतिष्ठार्चनादिगळन्नु माडलु अनुमति नीडिल्लवो, अवरल्लि शक्त्यावेश मात्र.

However, the non-orthodox (tenkalai) branch of SVs get into knots about whether vyAsa is pUrNAvatAra, resorting to kalpa-bheda, to curb the cost of contradicting parAsharabhaTTa and/ or manavALa mAmuni -

(एकदेशिभिः प्रसिद्धो व्यासः पूर्णावतार एव मतो भाति -)

> नन्व् एवं गतिकल्पनम् अज्ञानमूलकम्, यतः-  
"पद्मनाभो ध्रुवोऽनन्तः" (5/50) इत्य् अहिर्बुध्न्योक्तानुपूर्व्यां  
स्थितस्य वेद-विच्-छब्दस्य वेद-व्यासोऽर्थ इति रम्यजामातृमुनिभिर् न ज्ञातम्,  
तस्य वेद-व्यास-परत्व-निर्णायक-सहस्र-नाम-भाष्य-वाक्यम् अपि नाधीतम्

इति चेत्,  
किमरे मूढाग्रगण्य!  
तेषाम् आचार्याणाम् आशयम् अविदित्वा दूषयसि-  

> कृष्णद्वैपायनं व्यासं  
विद्धि नारायणं प्रभुम् ।  
को ह्य् अन्यो भुवि मैत्रेय  
महाभारतकृद् भवेत् ।।  
(वि. पु. 3/4/5)  

इत्य्-उक्त-महा-महिम्नि सूत्र-कृति श्रीकृष्णद्वैपायने  
साक्षाद् भगवदवतारत्वम् एव तेषाम् अभिमतम्।  


> ननु तर्हि व्यासस्यावेशावतारत्वं मुमुक्षुभिर् अनुपास्यत्वं च  
तैर् एव कथम् उक्तम्

इति चेत्, सत्यम्।  
न तत् कृष्ण-द्वैपायन-विषयम्, अपि तु विष्णु[13]-पुराणोक्ताष्टाविंशति-संख्याक-व्यासान्तर-विषयम्। +++(5)+++

> ननु च सहस्रनामभाष्ये-
>
> > "तत्र प्रादुर्भावाः केचित् साक्षात्, यथा मत्स्यकूर्मादयः। अन्ये तु ऋष्यादिविशिष्टपुरुषाधिष्ठानेन; यथा भार्गवरामकृष्णद्वैपायनादयः" (पृ. 182)
>
> इति कृष्णद्वैपायनस्यैवावेशावतारत्वम् उक्तम्,  
> तस्य का गतिर्

इति चेत्,  
तच् च कल्पभेदेनावतीर्ण-कृष्णद्वैपायन-विषयं बोध्यम्,  
अन्यथा आचार्योक्ति-विरोधात्।  

यथा तत्त्व-त्रय-व्याख्याने बुद्धस्य साक्षाद्-अवतारत्वम् आचार्यहृदये प्रतिपादितम्।  
विष्वक्सेन-संहितादिषु तस्यावेशावतारत्वम् उक्तम्।  
उभयोर् विरोधः कल्पभेदेन परिहरणीय  
इति व्याख्यातम्,  
तद्वद् इहापीति[14] संतोष्टव्यम् आयुष्मता ।


On Fri, 8 Aug 2025 at 14:15, Damodara Dasa <damoda...@gmail.com> wrote:
Just FYI:
In this video, an important Madhva Vidvan from Mumbai Matha, who is very scholarly has challenged Gaudiya's as well Sri Vaisnava stance on Lord Balarama's being directly in the category of Visnu and has opined that this type of misunderstanding will not let their followers get moksha. So that raised a curiosity in my mind to know the taratamya in Sri Vaisnavas too and their pramanas for the same.


--
--
Vishvas /विश्वासः

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Aug 8, 2025, 11:40:19 AMAug 8
to Damodara Dasa, चेतो-देव-जीवादि-तत्त्व-विचारः
This from the rAmAnandi text - shrI-vaiShNava-matAbja-bhAskara is generally consonant with orthodox rAmAnujIya view (with some deviations to be noted in the next email) - 

*(Diagram transcription)*

**पदार्थ**
*   **प्रमाण**
    *   प्रत्यक्ष
    *   अनुमान
    *   शब्द
*   **प्रमेय**
    *   **द्रव्य**
        *   **जड**
            *   **प्रकृति**
                *   प्रकृति
                *   महत्
                *   अहंकार
                *   मनः
                *   पञ्चज्ञानेन्द्रिय
                *   पञ्चकर्मेन्द्रिय
                *   पञ्चतन्मात्रा
                *   पञ्चमहाभूत
            *   **काल**
                *   भूत
                *   भविष्यत्
                *   वर्तमान
            *   **पराक्**
                *   नित्यविभूति
                *   धर्मभूत ज्ञान
        *   **अजड**
            *   सत्व
            *   रजः
            *   तमः
    *   **प्रत्यक्**
        *   **जीव**
            *   बद्ध
            *   मुक्त
            *   नित्य
        *   **ईश्वर**
            *   **पर**
                *   श्रीरामजी
            *   **व्यूह**
                *   वासुदेवादि
                *   वासुदेव
                *   सङ्कर्षण
                *   प्रद्युम्न
                *   अनिरुद्ध
            *   **विभव**
                *   मत्स्यादि
                *   अनन्त
            *   **अन्तर्यामी**
                *   प्रतिशरीरवर्ती
            *   **अर्चावतार**
                *   बहु, यथा श्रीकनकविहारी, वेङ्कटनाथ मानव नयनगत मूर्ति-विशेष
    *   **अद्रव्य**
        *   शब्द
        *   स्पर्श
        *   रूप
        *   रस
        *   गन्ध
        *   संयोग
        *   शक्ति



On Fri, 8 Aug 2025 at 14:12, Damodara Dasa <damoda...@gmail.com> wrote:
Hare Krishna.

Each Vaisnava sampradaya has clarified their stance on hierarchy of things in existence starting from the Supreme Lord down to the inanimate things, clarifying who is who. Madhvas have very elaborately articulated their stance in this regard. Gaudiyas also have the stance. 

I wanted to know Srivaisnava's stance in this regard, if you know of any such chart or grantha. 

For instance, Balrama is jiva with avesa or svayam bhagavan (Sris and Gaudiyas say bhagavan but Madhvas say Jiva with avesa), types of jivas (nitya baddha, nitya mukta, etc.) types of saktis, types of avataras, types of material energy, etc.

Here is Madhva's Chart given in Tattvasankhyanam:
=====================================================
image.png
image.png

Gaudiyas have that in Brhad Bhagavatamrta and Sad-sandarbhas. 

Thank you.
Your servant,
damodara das

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Aug 8, 2025, 11:56:15 AMAug 8
to Damodara Dasa, चेतो-देव-जीवादि-तत्त्व-विचारः
रामानुजीयेषु वेदान्त-देशिकानुयायिषु - - चित् (अजडम् अपि)
- बद्धः (अत्र प्राकृतशरीरवन्तो देवा ब्रह्म-रुद्रादयः।)
- मुक्तः
- नित्य-मुक्तः (अत्र परम-वैकुण्ठ-वासिनः।)
- अचित्
- जडम्
- अजडम्
- शुद्ध-सत्त्वम् (वैकुण्ठे, अवतार-शरीरेषु च वर्तमानम्)
- ईश्वरः (=लक्ष्मी-नारायणौ)

ईश्वर-रूपाणि -

- परः
- व्यूहः
- विभवः
- पूर्णावतारः
- आवेशावतारः (जीवेन सह वर्तमानः)
- स्वरूपानुप्रवेशः (एषां पाञ्चरात्रे ऽमुमुक्षुभ्य उपास्यता दिष्टा। )
- शक्त्यावेशः
- अन्तर्यामी
- अर्चावतारः

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Aug 9, 2025, 4:57:37 AMAug 9
to Damodara Dasa, चेतो-देव-जीवादि-तत्त्व-विचारः, Hindu-vidyA हिन्दुविद्या


On Sat, 9 Aug 2025 at 06:58, Damodara Dasa <damoda...@gmail.com> wrote:
Dear Vishvas,

Thank you for this detailed explanation.

1. Can you elaborate a little more on the categories of Jivas---baddha, mukta, and nitya-muktas---as per Ramanujacarya's philosophy (both cases if there is difference among Tenakalais and Vadagalais).

almost no intra-sect differences here - mukta - one who escaped saMskAra, baddha = one who's in saMsAra, nitya - one who never was in saMsAra.

Only notable thing is that tenkalai take laxmI to be a nityA, rathar than Ishvara category.

 
2. If possible, can you share an html/pdf file of the whatsapp discussion you had with those vidvans?**

Already sent relevant messages earlier.

 
3. In the quotations you have described I did not find any mention of Balarama's being svarUpAvesa avatAra. 

It's from a secondary reference quoted in kannaDa - बलरामनु अनन्तनॆम्ब नित्यसूरियाद जीवनल्लि अधिष्ठान माडिद अवतारवाद्दरिन्द मुमुक्षगळिगॆ अनुपास्यनु, 

There's no intra-sect difference here.

I don't know what it's based on. If someone knows plz let me know. However, a possibility is the very descriptions of the avatAra emergence in the lore; if not an explicit mention in pAncharAtra.

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Aug 9, 2025, 5:49:17 AMAug 9
to Damodara Dasa, चेतो-देव-जीवादि-तत्त्व-विचारः, Hindu-vidyA हिन्दुविद्या


On Sat, 9 Aug 2025 at 15:10, Damodara Dasa <damoda...@gmail.com> wrote:


So, any idea which Kannada Grantha is this? Written by whom?
Basically, I am trying to know the source of this tracing back to some Sri Vaisnava literature. After that source there could be further investigation in to the sastric pramana for their stance, if needed.


In that case I can offer something better (places where B is considered [also] avatAra of sheSha, who is well known to be a jIva) - 

In commentary to uttaradinacharya by devarAja =

अत्र च हेतुश्शेषांशत्वम्, यथा बलभद्रस्य, तदुक्तम् काव्ये *मङ्गलं पन्नगेन्द्राय मर्त्यरूपाय मङ्गलम्* इति । 

And sankalpasUryodaya -

अत्र खल्ववतीर्णमवनिभरमपजिहीर्षता सपर्यङ्केन वासुदेवेन । 

That covers both sects. 

Let me know what you find out about it's roots.
Reply all
Reply to author
Forward
0 new messages