तथाऽहुः ।
मुद्रिका-षट्क-तत्त्व-ज्ञः
पर-मुद्रा-विशारदः ।
भगासन-स्थम् आत्मानं
ध्यात्वा निर्वाणम् ऋच्छति ॥
कर्णिकां रुचकञ्(=हारं) चैव
कुण्डलञ् च शिखा-मणिम् ।
भस्म यज्ञो-पवीतञ्
च मुद्रा-षट्कं प्रचक्षते ॥
--
You received this message because you are subscribed to the Google Groups "tantrollAsaH" group.
To unsubscribe from this group and stop receiving emails from it, send an email to tantrollasah...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/tantrollasah/CAFY6qgEqMJNX75yUonmLd%2BiR%3D0vTHhb-fg_jtXCwiuZoCLOubQ%40mail.gmail.com.
शिवाय नमः ॥यामुनादिरामानुजपर्यन्ताः सर्वे शिवद्वेषकामलाः तेन दृढतरं तिरस्कृतद्रुष्टयः तत्कारणेन कुदृष्टयः वैष्णवाः
कापालिककालामुखशैवसम्प्रदायमतीव निकृष्टत्वेन अवैदिकत्वेन च स्वग्रन्थेषु वर्णयन्ति । आधुनिका अपि तादृशवैष्णवा तामेव पद्धतिमनुसरन्ति । इत्युक्त्वाधुना विरमामि ।अमुं विषयमधिकृत्य पश्चात् किंचिद्विशदतया विचिकित्सामः । इति शिवम् ॥
You received this message because you are subscribed to the Google Groups "Hindu-vidyA हिन्दुविद्या" group.
To unsubscribe from this group and stop receiving emails from it, send an email to hindu-vidya...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/hindu-vidya/CACzcXiRNgzqyDYPOjLi7EKbCMP8GP7xm%3DPj0nJZ4_2MGj1RoAw%40mail.gmail.com.
तत् शिवद्वेषशैवद्वेषमूलकमेव।