पुनर्जन्माभावे ऽनादि-कर्म?

1 view
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Dec 22, 2024, 10:39:31 AM12/22/24
to चेतो-देव-जीवादि-तत्त्व-विचारः
शास्त्रेषूपयुक्तस्यानादिकर्म-शब्दस्य किञ्चिन् निर्वचनान्तरम् इह। तत्र दोषान् सूचयत। 

शरीराणि सम्पत्तयो बुद्धि-गुणाश् चापि बहुदा जन्म-सिद्धाः,  
क्वचिद् अनुभवैस्‌ / "कर्मभिः" संस्कृतिं विकृतिं वा यन्ति।

जन्म-सिद्ध-गुणेषु केचित्
प्राक्तन-जन्म-प्रभावम् आचक्षते।
एवम् परम्परया "अनादि-कर्म", "अनाद्य्-अविद्या" इत्यादिभिर् अज्ञेय-मूलत्वम् ऊचुर् विभिन्न-गुणादेः।
प्राक्तन-जन्मानङ्गीकारेऽपि प्रस्तुत-शरीरस्य जन्मनि
+इतरापेक्षया दृश्यमानस्य तारतम्यस्य कारणं यादृच्छिकम् उच्यताम् "अनादि-कर्म"-शब्देन।
तत्र वर्तमान-जन्मनि तु कर्मणाम् पौर्वापर्येण तेषां सादिता +उच्यताम्।


--
--
Vishvas /विश्वासः

Reply all
Reply to author
Forward
0 new messages