This is a common-place misunderstanding which the scholars of the gItA reject based on the words of kRShNa - though they could have used common experience as well - for example, the ninja assassin using the “no mind” would by that metric be a top karma-yogin. The scholars criticize common approaches to gItA as reducing it to a subhAShita (proverb) collection; without adequate care to taking it as a coherent whole prabandha.
According to shIvaiShNava analysis of bhagavad-gItA, karma yoga is not just performance of nitya and naimittika karmas without attachment to fruits and doership; though that is part of it.
Rather, it additionally involves pursuit of dedicated activities (cleaning a temple and such) in a specific time set aside for this yoga.
kRShNa says, for example, that janaka and co continue to do karma-yoga, though they’re eligible for jnAna-yoga, for loka-sangraha; and attain “saMsiddhi”. Since jNAna yogins are also not attached to fruits of actions/ primary doership, it follows from this emphasis on “continuing in karma yoga” that it means some specific activity, rather than a general attitude.
karma, jnana and bhakti by themselves don’t mean the respective yoga-s (which are specific sAdhana-s) prescribed by the bhagavad-gItA. The latter; being circumscribed by clear rules of eligitiblity, procedures, gradation, goals and signs of success; are not merely intense versions of the former.
कर्म-योगो नाम
वर्णाश्रम-धर्माद्य्-अतिरिच्य
निश्चित-योग-काले कस्यचन भगवत्-प्रीति-कर-कर्मणोऽनुष्ठानम्।
तत्र नित्यम् एक-रूपम् एव कर्म भवेत्।
इदं च योगार्थं गृहीतं कर्म नित्य-नैमित्तिकेभ्यो भिन्नः (किञ्च तान्य् अप्य् अङ्गतयाऽपेक्ष्यन्ते)।
तत् तथेति
“ज्ञान-योगार्हैर् अपि जनकादिभिर् लोकसङ्ग्रहायानुवर्तितः कर्म-योगः,
अन्ये कर्म-योगे सिद्धेर् अनन्तरं
तं रुद्ध्वा ज्ञान-योगम् प्रविशेयुः”
इति वदत्यां गीतायां स्पष्टम्।
फलाभिसन्धि-सहितं कर्म प्रवृत्ति-धर्मः संसार-बन्ध-करः।
फलाभिसन्धि-रहितम् एव निवृत्ति-धर्मः मुक्ति-दः।
कर्म-योगिना द्वितीय-प्रकार एवाश्रयणीयः - काम्यकर्मस्व् अपि (यत्राकरणे प्रत्यवायाभावः)।
> the ninja assassin using the “no mind” would by that metric be a top karma-yogin.
😂😂😂
विचित्रं भाति किन्तु तदेवोक्तं भगवता -
यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते।
हत्वापि स इमाँल्लोकान्न हन्ति न निबध्यते।।18.17।।
--
You received this message because you are subscribed to the Google Groups "चेतो-देव-जीवादि-तत्त्व-विचारः" group.
To unsubscribe from this group and stop receiving emails from it, send an email to cheto-deva-jiv...@googlegroups.com.
To view this discussion visit https://groups.google.com/d/msgid/cheto-deva-jivadi/b3f58b58-3b27-4a6a-a4fb-525a2a39935bn%40googlegroups.com.
एषः कर्तृत्वत्यागो वा ममता त्यागो वा कदापि नावगच्छामि विदग्धधियाम्।
एतेन "एकम् असत्यं रक्षयितुं बहूनि असत्यानि वक्तव्यानि" इति किंवदन्तीं स्मरामि।
अपि च वेदान्तविदः वदन्ति निष्कामकर्म कुर्वन्तु। न मया कदाचिद् ज्ञातं कथं संभवेद् इदं निष्कामकर्म यदा मन्दोऽपि प्रयोजनम् अनुदिश्य न चेष्टते।
एषः कर्तृत्वत्यागो वा ममता त्यागो वा कदापि नावगच्छामि विदग्धधियाम्।
एतेन "एकम् असत्यं रक्षयितुं बहूनि असत्यानि वक्तव्यानि" इति किंवदन्तीं स्मरामि।
अपि च वेदान्तविदः वदन्ति निष्कामकर्म कुर्वन्तु। न मया कदाचिद् ज्ञातं कथं संभवेद् इदं निष्कामकर्म यदा मन्दोऽपि प्रयोजनम् अनुदिश्य न चेष्टते।
संभवति यत् मयैव नावगतं तात्पर्यं तावत्। किन्तु येन सम्यक् तात्पर्यम् अवगतं सोऽपि न लक्ष्यते मया तु। अतः स्वबुद्धेर् आश्रयं स्वीकृत्य स्वानुभवेन दीर्घकालम् अनुसन्धानं कृत्वा वदामि यत् आपाततः रमणीया एव इमाः सिद्धान्ताः यत् कर्मयोगः, निष्कामयोगः, भक्तियोगः इत्यादयः। सूक्ष्यदर्शने न तिष्ठति एकोऽपि सिद्धान्तः यत् सारयुक्तः। मम एतावत् एतादृशः अनुभवः भविष्ये प्रायः परिवर्तेत् न जानामि।
व्यासेन सम्यक् ग्रन्थः प्रतिपादितः नात्र संशयः। केचन सिद्धान्ताः तस्मै कालाय उपयुक्ताः भवेयुः किन्तु अद्यापि ते युक्ता एव इति न चिन्तयामि।
यथा भगवतोक्तं युद्धस्व भारत यतस्त्वं क्षत्रियः। तस्मै कालाय उपयुक्तस् स्यात्। अद्यतने तु सर्वे सामान्याः अतः कथं निर्णयस्स्यात् किमस्माकं प्रेत्यकस्य कर्तव्यमिति।
संभवति यत् मयैव नावगतं तात्पर्यं तावत्। किन्तु येन सम्यक् तात्पर्यम् अवगतं सोऽपि न लक्ष्यते मया तु।
अतः स्वबुद्धेर् आश्रयं स्वीकृत्य
स्वानुभवेन दीर्घकालम् अनुसन्धानं कृत्वा वदामि यत् आपाततः रमणीया एव इमाः सिद्धान्ताः यत् कर्मयोगः, निष्कामयोगः, भक्तियोगः इत्यादयः।
यथा भगवतोक्तं युद्धस्व भारत यतस्त्वं क्षत्रियः। तस्मै कालाय उपयुक्तस् स्यात्। अद्यतने तु सर्वे सामान्याः अतः कथं निर्णयस्स्यात् किमस्माकं प्रेत्यकस्य कर्तव्यमिति।