Groups
Groups
Sign in
Groups
Groups
चेतो-देव-जीवादि-तत्त्व-विचारः
Conversations
About
Send feedback
Help
चेतो-देव-जीवादि-तत्त्व-विचारः
Contact owners and managers
1–30 of 88
विषयः
/ Topic -
चेतो
-
देव
-
जीवादि
-
तत्त्वानि। (Consciousness, beings, Gods ...).
अधिकारः
- सम्प्रदायनियमो नास्ति। स्वाभिप्रायान् सुधियः प्रकटयन्तु।
उद्देशः
-
नाना-दर्शन-जिज्ञासा, तत्त्वेषु स्व-स्व-निश्चयार्थं स्पष्ट-ज्ञान-प्राप्तिः।
भाषाः -
संस्कृतम्, English
Posting rules, motivations, other topical groups etc.. on
web page here
.
Mark all as read
Report group
0 selected
विश्वासो वासुकिजः (Vishvas Vasuki)
,
T Ganesan
5
Sep 3
Re: भूतशुद्धौ बीजषु प्रश्नः
v2 (not entirely satisifed with AkAsha) * पृथ्वी - घनकरम् (Quarks, Higgs Boson) * आपः - रसमूलम् (
unread,
Re: भूतशुद्धौ बीजषु प्रश्नः
v2 (not entirely satisifed with AkAsha) * पृथ्वी - घनकरम् (Quarks, Higgs Boson) * आपः - रसमूलम् (
Sep 3
विश्वासो वासुकिजः (Vishvas Vasuki)
Aug 29
पाञ्चरात्रे जीवोत्पत्तिलयौ?
https://vishvasa.github.io/mahAbhAratam/vyAsaH/goraxapura-pAThaH/hindy-anuvAdaH/12_shAntiparva/
unread,
पाञ्चरात्रे जीवोत्पत्तिलयौ?
https://vishvasa.github.io/mahAbhAratam/vyAsaH/goraxapura-pAThaH/hindy-anuvAdaH/12_shAntiparva/
Aug 29
विश्वासो वासुकिजः (Vishvas Vasuki)
79
Aug 26
सुन्दर-निदर्शन-सूत्रम्
यद्यपि सांख्यस्य ' सांख्यं योगः पाञ्चरात्रम् ' इति वेदैः सह कथनं तथाऽपि श्रुतिविरोधे तस्य
unread,
सुन्दर-निदर्शन-सूत्रम्
यद्यपि सांख्यस्य ' सांख्यं योगः पाञ्चरात्रम् ' इति वेदैः सह कथनं तथाऽपि श्रुतिविरोधे तस्य
Aug 26
विश्वासो वासुकिजः (Vishvas Vasuki)
Aug 26
सात्त्विक-पुराणानाम् आवलिम् ईहे 🙏
नानामतानुसारेण (विशिष्य श्रीवैष्णवमतानुसारेण) सात्त्विक-पुराणानाम् आवलिम् ईहे 🙏 -- -- Vishvas /
unread,
सात्त्विक-पुराणानाम् आवलिम् ईहे 🙏
नानामतानुसारेण (विशिष्य श्रीवैष्णवमतानुसारेण) सात्त्विक-पुराणानाम् आवलिम् ईहे 🙏 -- -- Vishvas /
Aug 26
विश्वासो वासुकिजः (Vishvas Vasuki)
17
Aug 18
Re: गोपालदेशिकाह्निकम् आह्निकार्थप्रकाशिकासहितम्; पाठपरिष्कारावकाशश् च
इदं लभ्यते तत्कृतम् ??? श्रीसायणाचार्य-भाष्य-संवलितं दशर्चं - 'धर्मा समन्ता त्रिवृतम्'
unread,
Re: गोपालदेशिकाह्निकम् आह्निकार्थप्रकाशिकासहितम्; पाठपरिष्कारावकाशश् च
इदं लभ्यते तत्कृतम् ??? श्रीसायणाचार्य-भाष्य-संवलितं दशर्चं - 'धर्मा समन्ता त्रिवृतम्'
Aug 18
विश्वासो वासुकिजः (Vishvas Vasuki)
7
Aug 17
Re: सुभाषितानि - देव-भक्ति-सूत्रम्
1 ईशाना सर्वस्या वाचो-देवी यद्-अङ्कम् अध्यास्ते । 2 कर्णाट-देश-भाग्यं वागीश्वर एष मम मनो विशतात् ॥ १
unread,
Re: सुभाषितानि - देव-भक्ति-सूत्रम्
1 ईशाना सर्वस्या वाचो-देवी यद्-अङ्कम् अध्यास्ते । 2 कर्णाट-देश-भाग्यं वागीश्वर एष मम मनो विशतात् ॥ १
Aug 17
विश्वासो वासुकिजः (Vishvas Vasuki)
, …
लोकेश
182
Aug 15
दार्शनिक-हास्यानि
On Fri, 15 Aug 2025 at 13:46, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com>
unread,
दार्शनिक-हास्यानि
On Fri, 15 Aug 2025 at 13:46, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com>
Aug 15
विश्वासो वासुकिजः (Vishvas Vasuki)
19
Aug 13
प्रमाण-बल-बोधक-वाक्यानि
विष्णुतत्त्व-निर्णये मध्वः - यच् च प्रमाण-दृष्टानाम् अपि पदार्थानां मिथ्यात्व-कल्पनं तच् च प्रमाण-
unread,
प्रमाण-बल-बोधक-वाक्यानि
विष्णुतत्त्व-निर्णये मध्वः - यच् च प्रमाण-दृष्टानाम् अपि पदार्थानां मिथ्यात्व-कल्पनं तच् च प्रमाण-
Aug 13
विश्वासो वासुकिजः (Vishvas Vasuki)
5
Aug 9
Re: Taratamya in Srivaisnava Theology
On Sat, 9 Aug 2025 at 15:10, Damodara Dasa <damoda...@gmail.com> wrote: So, any idea which
unread,
Re: Taratamya in Srivaisnava Theology
On Sat, 9 Aug 2025 at 15:10, Damodara Dasa <damoda...@gmail.com> wrote: So, any idea which
Aug 9
विश्वासो वासुकिजः (Vishvas Vasuki)
5
Jul 13
शङ्कराभिप्राये सगुणम् ब्रह्म कतमो देवः? वासुदेवो नारायणः
प्रासङ्गिकम् - Starting from a pdf, Proofread and translated with AI _ https://vishvasa.github.io/
unread,
शङ्कराभिप्राये सगुणम् ब्रह्म कतमो देवः? वासुदेवो नारायणः
प्रासङ्गिकम् - Starting from a pdf, Proofread and translated with AI _ https://vishvasa.github.io/
Jul 13
विश्वासो वासुकिजः (Vishvas Vasuki)
Jul 10
आचार्ये ऽत्य्-अभिमानेन तत्-स्खालित्यानङ्गीकारः
अस्मिन् सूत्रे तादृशान्य् उदाहरणानि सङ्ग्ऋह्यन्ते यत्र आचार्ये ऽत्य्-अभिमानेन तत्-स्खालित्यानङ्गीकारः
unread,
आचार्ये ऽत्य्-अभिमानेन तत्-स्खालित्यानङ्गीकारः
अस्मिन् सूत्रे तादृशान्य् उदाहरणानि सङ्ग्ऋह्यन्ते यत्र आचार्ये ऽत्य्-अभिमानेन तत्-स्खालित्यानङ्गीकारः
Jul 10
विश्वासो वासुकिजः (Vishvas Vasuki)
Jul 8
प्रमाण-विभागः कश्चन नूतनः।
अत्र भवद्-अभिप्रायाणां स्वागतम् - ज्ञानस्य करणानि - अदुष्टं प्रत्यक्षम्, ऊहः, अनुमानं चेति। अनुमानम्
unread,
प्रमाण-विभागः कश्चन नूतनः।
अत्र भवद्-अभिप्रायाणां स्वागतम् - ज्ञानस्य करणानि - अदुष्टं प्रत्यक्षम्, ऊहः, अनुमानं चेति। अनुमानम्
Jul 8
विश्वासो वासुकिजः (Vishvas Vasuki)
,
desikan desikan
3
Jul 1
पक्षतावच्छेदकसामानाधिकरण्येन सिद्धिः
नमो नमः। पर्वतो वह्निमान् धूमादीत्यनुमाने पर्वतः पक्षः, पक्षतावच्छेदकं पर्वतत्वं। तदवच्छेदेन अनुमिति:
unread,
पक्षतावच्छेदकसामानाधिकरण्येन सिद्धिः
नमो नमः। पर्वतो वह्निमान् धूमादीत्यनुमाने पर्वतः पक्षः, पक्षतावच्छेदकं पर्वतत्वं। तदवच्छेदेन अनुमिति:
Jul 1
विश्वासो वासुकिजः (Vishvas Vasuki)
, …
K S Kannan
5
Jun 28
Hinduism and science paper
Other instances of carelessness: cannons of Hinduism ! apauruṣeya (not borne out of human agency) On
unread,
Hinduism and science paper
Other instances of carelessness: cannons of Hinduism ! apauruṣeya (not borne out of human agency) On
Jun 28
विश्वासो वासुकिजः (Vishvas Vasuki)
, …
लोकेश
35
Jun 19
shankara's motivation for brahma-sUtra-bhAShya
वीरराघवार्यस्य तुल्या कल्पना - एवं देवता-निराकरणम् अपि मीमांसा-व्याख्यातॄणां स्व-प्रौढिम-प्रकटन-
unread,
shankara's motivation for brahma-sUtra-bhAShya
वीरराघवार्यस्य तुल्या कल्पना - एवं देवता-निराकरणम् अपि मीमांसा-व्याख्यातॄणां स्व-प्रौढिम-प्रकटन-
Jun 19
विश्वासो वासुकिजः (Vishvas Vasuki)
,
लोकेश
5
Jun 18
इतिहासः??
On Wed, 18 Jun 2025 at 17:02, लोकेश <lokeshh...@gmail.com> wrote: पुराणेतिहासयोः भिन्नः
unread,
इतिहासः??
On Wed, 18 Jun 2025 at 17:02, लोकेश <lokeshh...@gmail.com> wrote: पुराणेतिहासयोः भिन्नः
Jun 18
विश्वासो वासुकिजः (Vishvas Vasuki)
2
Jun 14
शङ्करमते परमेश्वर-शब्देन निर्गुणब्रह्मोक्तिः??
श्रीमता रविलोचनेनेदम् प्रेषितम् - "some yrs ago when I contested the claims of S and N in fb ...
unread,
शङ्करमते परमेश्वर-शब्देन निर्गुणब्रह्मोक्तिः??
श्रीमता रविलोचनेनेदम् प्रेषितम् - "some yrs ago when I contested the claims of S and N in fb ...
Jun 14
विश्वासो वासुकिजः (Vishvas Vasuki)
,
G S S Murthy
2
Jun 11
शङ्कर-कृतयः
Holenahasipura ashram publication of VSN deals with the authenticity of the commentary of shankara
unread,
शङ्कर-कृतयः
Holenahasipura ashram publication of VSN deals with the authenticity of the commentary of shankara
Jun 11
विश्वासो वासुकिजः (Vishvas Vasuki)
,
लोकेश
7
Apr 5
कर्म-योगादौ विभ्रमः
On Sat, 5 Apr 2025 at 21:25, लोकेश <lokeshh...@gmail.com> wrote: संभवति यत् मयैव नावगतं
unread,
कर्म-योगादौ विभ्रमः
On Sat, 5 Apr 2025 at 21:25, लोकेश <lokeshh...@gmail.com> wrote: संभवति यत् मयैव नावगतं
Apr 5
विश्वासो वासुकिजः (Vishvas Vasuki)
Apr 4
shankara vs bauddha-s
दोषान् सूचयत - Did shankara have a major impact in the Astika-buddhist philosophical fight? He might
unread,
shankara vs bauddha-s
दोषान् सूचयत - Did shankara have a major impact in the Astika-buddhist philosophical fight? He might
Apr 4
विश्वासो वासुकिजः (Vishvas Vasuki)
, …
लोकेश
18
Mar 31
आत्मनां सङ्ग्रहेणापर आत्मा?
अथवा प्राणात्म-वादोऽयम्। शास्त्रीयात्मनय् अवकाशं कल्पयितुम् अपरः प्रयासः - किञ्च, शास्त्र-ज्ञेयो
unread,
आत्मनां सङ्ग्रहेणापर आत्मा?
अथवा प्राणात्म-वादोऽयम्। शास्त्रीयात्मनय् अवकाशं कल्पयितुम् अपरः प्रयासः - किञ्च, शास्त्र-ज्ञेयो
Mar 31
विश्वासो वासुकिजः (Vishvas Vasuki)
2
Mar 29
एकवाक्यता-सम्पादन-मार्गान्तरम्
समान-नामक-देवता-द्वन्द्व-तन्त्रम् - उदाहरणानि > त एव तु जय-विजयौ प्राकृत-क्षीरसागर-वर्तिनौ कर्म-
unread,
एकवाक्यता-सम्पादन-मार्गान्तरम्
समान-नामक-देवता-द्वन्द्व-तन्त्रम् - उदाहरणानि > त एव तु जय-विजयौ प्राकृत-क्षीरसागर-वर्तिनौ कर्म-
Mar 29
विश्वासो वासुकिजः (Vishvas Vasuki)
,
V Subrahmanian
6
Mar 11
परमतानां तत्-तत्-स्थाने ऽङ्गीकारः
रामानुजः - *yogapāśupatayoś ceśvarasya kevalanimittakāraṇatā, parāvaratattvaviparītakalpanā,
unread,
परमतानां तत्-तत्-स्थाने ऽङ्गीकारः
रामानुजः - *yogapāśupatayoś ceśvarasya kevalanimittakāraṇatā, parāvaratattvaviparītakalpanā,
Mar 11
विश्वासो वासुकिजः (Vishvas Vasuki)
,
V Subrahmanian
2
Jan 6
अवतार-रहस्यम्
On Mon, Jan 6, 2025 at 5:27 PM विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com>
unread,
अवतार-रहस्यम्
On Mon, Jan 6, 2025 at 5:27 PM विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com>
Jan 6
विश्वासो वासुकिजः (Vishvas Vasuki)
12/22/24
पुनर्जन्माभावे ऽनादि-कर्म?
शास्त्रेषूपयुक्तस्यानादिकर्म-शब्दस्य किञ्चिन् निर्वचनान्तरम् इह। तत्र दोषान् सूचयत। शरीराणि सम्पत्तयो
unread,
पुनर्जन्माभावे ऽनादि-कर्म?
शास्त्रेषूपयुक्तस्यानादिकर्म-शब्दस्य किञ्चिन् निर्वचनान्तरम् इह। तत्र दोषान् सूचयत। शरीराणि सम्पत्तयो
12/22/24
विश्वासो वासुकिजः (Vishvas Vasuki)
, …
sunil bhattacharjya
10
12/14/24
श्रीवैष्णवशास्त्रेषु जीवन्मुक्तिः
आश्चर्यजनकम् इदम्! स्व-रूप+उपाय+अर्थेष्व् अ-वितथ-निविष्ट-स्थिर-मतेस् स्व-निष्ठाऽभिज्ञानं सु-भगम्
unread,
श्रीवैष्णवशास्त्रेषु जीवन्मुक्तिः
आश्चर्यजनकम् इदम्! स्व-रूप+उपाय+अर्थेष्व् अ-वितथ-निविष्ट-स्थिर-मतेस् स्व-निष्ठाऽभिज्ञानं सु-भगम्
12/14/24
लोकेश
12/1/24
Can consciousness exist without body: Advāita Vedānta vs Cārvāka
नमस् सर्वेभ्यः I'm sharing my paper on the topic "Can consciousness exist without body:
unread,
Can consciousness exist without body: Advāita Vedānta vs Cārvāka
नमस् सर्वेभ्यः I'm sharing my paper on the topic "Can consciousness exist without body:
12/1/24
विश्वासो वासुकिजः (Vishvas Vasuki)
10/25/24
उत्तरदेशे सुवर्णप्रस्थप्रदेशे प्रवासः
भोः सन्तः, श्व आरभ्य सुवर्णप्रस्थसमीपे https://maps.app.goo.gl/vWFW3rJJejhnaMb86 इत्य् अत्र भवितास्मि
unread,
उत्तरदेशे सुवर्णप्रस्थप्रदेशे प्रवासः
भोः सन्तः, श्व आरभ्य सुवर्णप्रस्थसमीपे https://maps.app.goo.gl/vWFW3rJJejhnaMb86 इत्य् अत्र भवितास्मि
10/25/24
विश्वासो वासुकिजः (Vishvas Vasuki)
,
लोकेश
2
10/25/24
गौडीय-वैष्णव-प्रतिक्षेपग्रन्थाः
I came across this video today - https://www.youtube.com/watch?v=f8H3t9yKDMI This is by Bhakti Today
unread,
गौडीय-वैष्णव-प्रतिक्षेपग्रन्थाः
I came across this video today - https://www.youtube.com/watch?v=f8H3t9yKDMI This is by Bhakti Today
10/25/24
विश्वासो वासुकिजः (Vishvas Vasuki)
,
T Ganesan
5
10/15/24
कापालिक-कालामुख-विभ्रमः प्राचीन-श्रीवैष्णवेषु?
On Tue, 15 Oct 2024 at 15:24, T Ganesan <gan...@shaivastudies.in> wrote: तत्
unread,
कापालिक-कालामुख-विभ्रमः प्राचीन-श्रीवैष्णवेषु?
On Tue, 15 Oct 2024 at 15:24, T Ganesan <gan...@shaivastudies.in> wrote: तत्
10/15/24