(अधिपति)
अवर्गळुक्क् उम्
“तॊट्टु-क्कॊळ्, तॊट्टु-क्कॊळ्”
ऎन्न-वेण्डुम् पडि
आनैक्कुक् कुदिरै वैत्तु
अव्व्-अरुग् आय् इरुक्कुम् ऎन्नुदल् (अधिको पतिर् इति व्युत्पत्त्या);
(अथवा “ऽधिपतिर्” इति) स्वामि-वाचकम् ऎन्नुदल्.
अवश्यापेक्षितङ्गळान अर्थङ्गळैयॆल्लाम् सिऱिय कण्णाडि पॆरिय उरुक्कळैक् काट्टुमाप्पोले सुरुङ्गत् तॆळिविक्कुम् तिरुमन्त्रम्thoughts that we should bear in mind at that time
are concisely disclosed in the Tirumantra
as in a little mirror reflecting bigger forms.
जिस प्रकार मंगलार्थ जलाये जाने पर भी
दीप की अर्थ प्रकाशन शक्ति कुण्ठित नहीं होती,
उसी प्रकार किसी भी कर्म में विनियुक्त होने पर भी
मन्त्र की अर्थ प्रकाशन शक्ति कुण्ठित नही होती ।
[[३२२]]
शरीर में एक पिण्ड है
जिसमें मनुष्यत्व इत्यादि जाति और गुण इत्यादि रहते हैं ।
यह शरीर पिण्ड स्वतन्त्र प्रतीत होता है ।
यह प्रतीति भ्रम है
क्योंकि शरीर भी ईश्वर का परतन्त्र है।
किन्तु शरीर को अपने अधीन रखने वाले ईश्वर दिखाई नहीं देते
इसलिये शरीर उसी प्रकार स्वतन्त्र प्रतीत होता है -
जिस प्रकार वायु बहकर आने वाला सुगन्ध
पुष्पकणों का आश्रय लेकर आने पर भी
पुष्पकण न दिखाई देने के कारण
स्वतन्त्र प्रतीत होता है ।
"अन्नं भोज्यं मनुष्याणाम्
अमृतं तु दिवौकसाम् ।
श्व-पशू विट्-तृण-हारी
सन्तो दास्यैक-जीवनाः ॥"
स्वातन्त्र्य स्वरूपतः सुख का कारण नहीं,
पारतन्त्र्य स्वरूपतः दुःख का कारण नहीं।
यदि स्वरूपतः सुख दुःख का कारण होते
तो बन में चीरे हुये वृक्ष पर ठोंकी गई कील को
उखाड़ने वाले उस परमस्वतन्त्र वानर को सुख क्यों न हुआ ?
अपने को परतन्त्र मानने वाले गुरुभक्त विद्यार्थी, पितृभक्त पुत्र, पति-शुश्रूषा-परायण पतिव्रता को क्यों सुख होता है ?
इमानि देवतान्तराणि भगवच्-छरीरत्वेनाबुध्वा आश्रयताम्
— चार्वाकेण सता केनचित् सेवकेन
राजशरीरे चन्दनादौ प्रयुक्ते सति,
राजशरीरे यथाऽऽत्मा प्रीतो भवति
तथा वस्तुगत्या सर्वेश्वरे आराध्ये सत्यपि … Those who worship these other deities
without knowing that they are the bodies of Bhagavān
are like a follower of Charvaka (a materialist who believes that there is nothing other than the body called the soul)
who anoints the body of the king, his master,
without knowing that his master has a soul.
आचार्य-निष्ठ-प्रपत्तौ स एव -
अन्धोऽनन्ध-ग्रहण-वशगो **याति** रङ्गेश यद्वत्
पङ्गुर् नौका-कुहर-निहितो **नीयते** नाविकेन ।
**भुङ्क्ते** भोगान् अ-विदित-नृपः सेवकस्यार्भकादिः
त्वत्-सम्प्राप्तौ **प्रभवति** तथा देशिको मे दयालुः ॥ २१॥
> " The blind man walks on being led by one who is not blind;
> the lame man is taken (across the stream) by the boatman, being placed within the boat;
> the children of the king's servants enjoy the pleasures (of the palace), although they do not know the king.
> So also my ācārya , who is compassionate, is capable of making me attain Thee, O Lord of Śrīraṅgam".
“(परैर्) ग्रहणेऽपि न्यूनता-हीनो
ऽपेक्षितं सर्वं ददत् "
इत्य्-उक्त–स्व-भावस्य परिपूर्ण-परमोदारस्य (ब्रह्मणो) विषये
ऽस्याः उक्तेर् अपि फलाविनाभावो भवति ।
“नं शेषिय् आन अदावदु स्वामिय् आन भगवानुक्कु ऎल्लां शेषम्”
ऎन्गिऱ साक्षात्-कारम् उण्डानाल्
मुन्बु प्रतिकूलङ्गळ् आन वस्तुक्कळ् उं
सिऱैश्-शालैयिल् इरुन्द ऒरु राजकुमारनुक्कु प्रतिकूलम् आय् इरुन्द
सिऱैक्-कूडम्(=भवनम्) ए राजा अवनै सिऱैयिनिण्ड्रुं विडुवित्तु
यौवराज्यत्तैय् उं कॊडुत्तु
तनक्कु दासन् आक्किनव् अळविल् ए
राज्यत्तिल् उळ्ळ (कारागार-सहित-) वस्तुक्कळ् ऎल्लां
नं स्वामिय् आन राजावुक्कु शेष-भूतम्
ऎण्ड्रु ज्ञानम् पिऱन्दव् आऱ्(=फलम्) ए अनुकूलम् आगुम् आप्-पोल् ए
अनुकूलङ्गळ् आगुम् ऎण्ड्रु करुत्तु.(5)
यदि च तद् +++(परिमित-वस्तु)+++ एव सातिशयम् असंभावनीय-पर-प्रकर्षं परिनितिष्ठेत्,
हन्तः! तर्ह्य् एकैकेन घट-मणिकादिना ब्रह्माण्डोदर-विवरम् आपूरितम्
इति तत्-प्रतिहततयेतर-भाव-भङ्ग-प्रसङ्गः
[[5]]
And suppose a finite quantity could assume inconceivable infinitude:
why, then any single jar or pitcher could fill up the entire space within the Egg of Brahma,
so that all other things would be pushed out and perish accordingly!
यथैतरेयक-ब्राह्मणे -
प्रातः प्रातर् अनृतं ते वदन्ति
इत्य्-अनुदित-होम-निन्दा उदित-होम-प्रशंसार्थेति गम्यते ।(5)
॰॰॰
तत्र न तावद् उक्तिमात्र-विरुद्धोऽयं पक्षः,
न हि “पञ्च-रात्र-शास्त्रं प्रमाणम्” इति प्रतिज्ञा-वचनं
स्वार्थं व्याहन्ति -
यथा “यावज्-जीवम् अहं मौनी” इति,
नापि धर्मोक्ति-विरोधः,
न हि प्रामाण्यं
पञ्च-रात्रोद्देशेन विधीयमानं पक्षं प्रतिक्षिपति
सर्ववाक्यानाम् इव मिथ्यात्व-वचनम्,
नापि धर्म्य्-उक्ति-विरोधः,
सत्य् अपि धर्मिणि,
धर्मान्वयस्याऽविरुद्धत्वात्।
न हि जननीत्वम् इव वन्ध्यात्वेन
पञ्च-रात्र-शास्त्रत्वं प्रामाण्येन विरुद्धम्, (प्. ३२)
but may be engaged in playing the game without any stakes
so that they might be in a position to give up the game (when the boat has come).
Though they play merely for the enjoyment (and not for money),
they move the pawns (on the board) in strict accordance with the rules of the game.
तत्त्व-शास्त्र-दृष्ट्या ऽपि
तत्त्वस्य कक्ष्याद्वयम् अनिवार्यम् ।
तच् च पूर्वं सङ्गीत-विद्वद्-दृष्टान्तेन प्रदर्शितम् ।
तस्यायम् अभिप्रायः -
सङ्गीतविद्वान् सन्न् अपि
सदा सङ्गीतं गायन् न तिष्ठत्य् एव ।
निद्रायां तु सम्पूर्ण-ज्ञान-लोपो भवति ।
तथापि गायन-शक्तिस् तु तद्-अन्तर्निहिता वर्तत एव ।
तस्या अपि लोपे तु
जागरणानन्तरं स एव गायतीति लोकव्यवहारः सर्वसम्मतः कथं स्यात् ?
एवम् एव
ब्रह्मणोऽपि एकस्यैव कक्ष्या-द्वयम् अनिवार्यम् ।
सर्वोत्तीर्णा स्थितिर् एका,
किञ्चिद् अवतीर्य जगद्-रूपेणावस्थितिर् अन्या
वेदान्तेषु दृश्यते एव ।
न च तावता ब्रह्म-द्वयं वा
सर्वथा शक्ति-शून्यं वा स्वीकर्तव्यम् ।
अतः निर्विशेषं वस्तु
जगति शश-शृङ्ग-तुल्यम् एव,
कदाचित् प्रयुज्यमानम् अपि निर्विशेष-पदं
विवक्षित-विशेषस्याभावात् तथा प्रयुज्यते ।(4)
यथा जन-सम्मर्दं दूरात् पश्यन्
कश्चित् तत्-प्रदेशाद् आगच्छन्तम् अन्यं पुरुषं पृच्छति
को विशेषः? तत्र जनाः मिलिताः?
इति। अन्य उत्तरं वदति
न कोऽपि विशेषः, आकस्मिकोऽयं सम्मर्दः
इति ।
अथाऽपि तत्र तत् क्षेत्रं शून्यम् एवेति नार्थः ।
इदम् अत्रावधेयम् -
लोके “सङ्गीत-विद्वान् कुत्र गतः ?” इति प्रश्ने
सङ्गीतविद्वान् निद्रातीति उतरं दीयते ।
वस्तुतः निद्राकाले सः गायति वा ?
अतः “सङ्गीत-स्विद्वान् न निद्राती"ति प्रयोगः अपार्थ एव स्यात् ।
सः जागरणानन्तरं पिशाचाविष्टः सन् गायतीति न कोऽपि मनुते,
परन्तु स एव गायतीत्येव मनुते ।(5)
सङ्गीतविद्वान् निद्रातीति व्यवहारे
तस्य सङ्गीत-ज्ञानस्य व्यक्त्य्-अ-भावेऽपि
शक्ति-रूपेण तज्-ज्ञानं वर्तते एव ।
नो चेत्
सुषुप्तौ सर्वेषां सम्पूर्ण-ज्ञान-शून्यत्वात्,
व्यवहारोपयोगि-सामान्य-ज्ञान-दृष्ट्या ऽपि
निद्राणः पुरुषः अन्य एव भवेत् ।
इष्टापत्तौ च
निद्रावस्था ऽपि मरण-तुल्या स्यात् ।
नैतत् कस्यापि सम्मतम् ।
सुप्तोत्थितस्य
“निद्रावस्थायां योहम् आसं
स एवाहम् उत्थितः "
इति प्रत्यभिज्ञा ऽपि विरुध्येत ।
स-कारणं मनसः दुर्जयत्व--स्व-रूपं निरूपयन्
मनो-जयस्यातिदुष्करत्वं पोषयितुं
"शक्योऽवाप्तुम् उपायतः" इति वदति ।
लोके ऽपि जनाः
मत्त-गजादिकम्
उपायेन इक्षु-दण्डादि-प्रदर्शनादिना वशे कुर्वन्ति
एवम् उपायेन मनोऽपि वशीकर्तुं शक्यत एव ।
अत एव
> "उपायेन तु यच्छक्यं
> न तच्छक्यं पराक्रमैः "
इति +उपायस्य महत्त्वम् उच्यते ।