Dear Scholars !
Research Papers on the topic “Interdisciplinary Applications of Chemical & Metallurgical Sciences in Sanskrit Literature” and its sub topics in Sanskrit / English/ Hindi are invited from the scholars across the globe, for the 22nd issue (to be published in June, 2026) of peer-reviewed refereed International Research Journal “प्राची प्रज्ञा” having ISSN no. 2348 – 8417, for its half yearly section “शास्त्रमञ्जूषा”. The Last date of receipt of articles is 12:00 Midnight (IST) of 31st March, 2026. A submission to “प्राची प्रज्ञा” must be an original work. The paper, in not less than 10 pages, should be emailed to prachip...@gmail.com in e-copy only. A submission must fulfil the following criterion”
“Interdisciplinary Applications of Chemical & Metallurgical Sciences in Sanskrit Literature”.
Sub Topics
1.Chemical Science & Health Science (Rasasāstra & Ayurveda).
2.Application of Alchemy (Rasāyana) in Metallurgical Science.
3.Alchemy (Rasāyana) as a bridge among disciplines.
महोदयाः !
“प्राची प्रज्ञा” (ISSN 2348 – 8417) इति सन्दर्भितान्ताराष्ट्रियान्तर्जालपत्रिकायाः “शास्त्रमञ्जूषा” इति षाण्मासिकखण्डस्य (2026-जून्-मासे प्रकाशयिष्यमाणस्य) द्वाविंशावतरणस्य कृते “अधिसंस्कृतसाहित्यं रसायन-धातु-विज्ञानयोः आन्तःशास्त्रीयः अनुप्रयोगः” इति विषयं तदन्तर्गतोपविषयं वाऽवलम्ब्य मौलिकाः शोधलेखा आविश्वं विद्यमानेभ्यो विद्वद्भ्य आमन्त्र्यन्ते । A4 पृष्ठे 1.15 पङ्क्तिगतान्तरालसहिता न्यूनातिन्यूनं दशपृष्ठात्मका लेखा निम्नप्रारूपेणैव टङ्कयित्वा prachip...@gmail.com इति अन्तर्जालसङ्केतेन मृदुप्रतिकृतिरूपेणैव 31st March, 2026 (12:00 मध्यरात्रिं भा.मा.) पर्यन्तं प्रेषयितुं शक्यन्ते।
“अधिसंस्कृतसाहित्यं रसायन-धातु-विज्ञानयोः आन्तःशास्त्रीयः अनुप्रयोगः”
उपविषयाः
१. रसायनशास्त्रम् आयुर्वेदश्च।
२. धातुविज्ञाने रसायनविद्यायाः उपयोगः।
३. शास्त्रान्तराणां सेतुरूपेण रसायनविद्यायाः उपयोगः।
For more details, please click 👉 https://sites.google.com/site/praachiprajnaa/sastramanjusa/matrkakarebhyonudesah
Thank you.
Regards,
Prof. Sugyan Kumar Mahanty
Editor in Chief,