Namaste
I am trying to locate the following verse cited in an old commentary:
षट्षष्टिनीलसूक्तं च पुनः षोडशमेव च।
एष ते द्वे नमस्ते न तं विद्वयमेव च।।
मीढुष्टमेति चत्वारि वयः सोमाष्टमेव च।
वेदवादिभिराख्यातमेतद्वै शतरुद्रियम्।।
It is seen in:
यथा-षट्षष्टिनीलसूक्तं च पुनः षोडशमेव च। एष ते द्वे नमस्ते न तं विद्वयमेव च।। मीढुष्टमेति चत्वारि वयः सोमाष्टमेव च। वेदवादिभिराख्यातमेतद्वै शतरुद्रियम्।। । अर्थात्-रुद्राष्टाध्यायी के पाँचवें अध्याय के 'नमस्ते०' इत्यादि ६६ मन्त्र, पुनः ...
Could anyone help me view or download the book 'shivarchana paddhati' where I can locate the verse cited above? Also any information about the author of this book and / or this shloka cited above is welcome.
I have downloaded the 'keral' pdf but locating the verse there is a cumbersome process since it does not allow search. Thanks and regardssubrahmanian.v