प्रश्नः

38 views
Skip to first unread message

Abirlal Gangopadhyay

unread,
Sep 10, 2017, 2:55:58 PM9/10/17
to भारतीयविद्वत्परिषत्
हर्षचरितस्य प्रथमोच्छ्वासे तृतीयश्लोकः-

नमः सर्वविदे तस्मै व्यासाय कविवेधसे।
चक्रे पुण्यं सरस्वत्या यो वर्षमिव भारतम्॥

इत्यस्य त्रिधान्वयः कथमिति विशदेन ज्ञातुमिच्छामि।

इति
विदुषामनुचरः

Sivasenani Nori

unread,
Sep 11, 2017, 2:50:58 AM9/11/17
to भारतीयविद्वत्परिषत्
भोः

महाकविचूडामणेः शङ्करकवेः सङ्केतो नाम व्याख्या (link), महामहोपाध्यायस्य पाण्डुरङ्गवामनकाणेमहाभागस्य च टिप्पणी  (link) अनेन पत्रेण सह संलग्ने स्तः। यद्यपि तयोः त्रिधान्वयः न हि सिद्धरूपेण प्राप्तः, ते उपकाराय भवतः ति मन्ये। 

इति बुधजनविधेयः
शिवसेनानी-




--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+unsubscribe@googlegroups.com.
To post to this group, send email to bvpar...@googlegroups.com.
For more options, visit https://groups.google.com/d/optout.

P V Kane's explanation of Verse 3 of Harshacharitam.pdf
Sanketa on verse 3 of Harshacharitam.pdf
Reply all
Reply to author
Forward
0 new messages