丅ᕼᗴ Ǥᖇᗴᗩ丅 ᔕᗩᑎᔕᛕᖇI丅 ᗷᒪᑌᑎᗪᗴᖇ

263 views
Skip to first unread message

संस्कृत संवादः

unread,
Jun 28, 2024, 3:32:03 AM (5 days ago) Jun 28
to Samv...@googlegroups.com, sams...@googlegroups.com, BVpar...@googlegroups.com
丅ᕼᗴ Ǥᖇᗴᗩ丅 ᔕᗩᑎᔕᛕᖇI丅 ᗷᒪᑌᑎᗪᗴᖇ

वाग्देवतामाश्रये | 26th June 2024 | Mohit Dokania

Read here : tinyurl.com/2qm9worc

"Speak, even distorted Sanskrit, all of you." 
"Even if it is incorrect, there is no need to worry." 
"Please let the mistakes not be pointed out." 
"Let there be mistakes."


These were the slogans by Samskrita Bharati activists during the Sanskrit Sambhashana Andolana, started in 1981, as revealed by Shri Chamu Krishna Shastry.¹ Before 1981, even a single mistake in Sanskrit was taken seriously and rectified immediately, fostering a culture of pure Sanskrit being spoken in the mainstream. This culture pretty much still survives in Nepal but was suppressed in India using the organizational and financial muscle power of Samskrita Bharati with support from its allies.

Major Sanskrit universities, including Central Sanskrit University (then Rashtriya Sanskrit Sansthan), supported this movement by planning² the degradation of Sanskrit to the level of Hindi, making it accessible to all under the banner of Sarala Samskrutam (Simple Sanskrit). This reduction to the level of Hindi has stripped Sanskrit of its inherent divinity, diminishing its sacred and profound nature.

This push to spread Sanskrit, even at the cost of corrupting it, has resulted in unprecedented distortion of the language. Most of the Sanskrit newspapers, digital magazines, research papers, brochures and such have degraded in terms of linguistic richness. When compared with Sanskrit writings before the 1980s, one might think they are reading two different languages. This distortion has even crept into tools like Google Translate, leading to inaccurate and misleading translations of Sanskrit. The eternally uniform Classical Sanskrit has been reduced to a substandard level.

Simple Standard Sanskrit discouraged the excessive use of sandhi (compound conjunction) and samasa (compound formation), which unsurprisingly instilled more fear in the minds of students. It advocated trimming the ten lakāras (tenses and moods) to only four, replacing past lakāras with kridanta usages, which resulted in a fear of Sanskrit verb forms. Most unfortunately, it tried to eliminate³ the use of madhyama purusha (second person), even when it is mandatory to use madhyama purusha verb forms when Yushmad (second person pronouns) forms are ellipsed.⁴ This ungrammatical approach led to the widespread suffix of तु in every लोट्लकार form (imperative mood). This is just a glimpse of the entire plan.

Shri Shastry further admitted that the knowledge of Sanskrit has remained unchanged even after 20 years in many Samskrita Bharati volunteers. This indicates that their volunteers are no longer interested in speaking Sanskrit correctly. This blunder is now beyond the control of even its planners and implementers. Volunteers who themselves did not know how to speak Sanskrit properly were assigned as teachers in Sambhashan Shibiras (spoken Sanskrit camps). This resulted in a severely flawed quality of education.

Sanskrit education is not a joke where one teaches anything they believe is right and then asks poorly taught students to correct their own mistakes through self-study. Foundational education should be firm, basic, and precisely correct.

This blunder, although unintentional, has caused significant corruption to Sanskrit, a level of damage neither Islamic invasions nor British destruction of the gurukula system was able to achieve. It is often internal decay that leads to the corruption of dharmic elements, eroding their true essence from within.

If we want to bring back that culture of zero tolerance for Sanskrit corruption, we must gently rectify the mistakes of humble Sanskrit speakers but act firmly with arrogant or habitual distorters of Sanskrit.

We must also work to dismantle this flawed teaching system and ensure an alternative method that simplifies Sanskrit without degrading it.

— — — — —

¹ Chamu Krishna Shastry, "Bhāṣāśuddhiḥ api cintanīyā," Sambhashana Sandesha, January 2009. bit.ly/3RMmMft


³ तथा क्रियते चेत् प्रथमपुरुषः, उत्तमपुरुषः चेति पुरुषद्वयस्य प्रयोगेण एव सर्वमपि व्यवहारं कर्तुं शक्नुमः । [If we do so, we can conduct all communication using only the first person and the third person.] in २.३.१.३, Simple Standard Sanskrit.

⁴ युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः। १।४।१०५॥ https://ashtadhyayi.com/sutraani/1/4/105 (अपि is the key word here.)

Janardana Hegde

unread,
Jun 28, 2024, 11:34:11 PM (4 days ago) Jun 28
to bvpar...@googlegroups.com
मोहितवर्यस्य अविचारितरमणीयानि वाक्यानि हासं जनयन्ति । अन्धगजन्यायेन संस्कृतभारती दृष्टा अनेन इति तु सुस्पष्टम् । पुच्छमात्रं दृष्ट्वा गजस्वरूपं निर्णीयते । ’दोषाः जाताः स्युः चेदपि अलं भीत्या । प्रयत्नः अनुवर्त्यताम्’ इति सम्भाषणाभ्यासम् आरब्धवतः जनान् उद्दिश्य  संस्कृतभारत्या उच्यते इति तु सत्यम् एव । ’प्राथमिकस्तरे जायमानाः दोषाः दोषाय न’ इत्यपि प्रतिपाद्यते संस्कृतभारत्या  । एतवता न मन्तव्यं यत् संस्कृतभारत्या दोषाः एव प्रोत्साह्यन्ते इति । दोषाः सह्यन्ते, न तु अनुमन्यन्ते । 
पदस्थापनाभ्यासम् आरब्धवन्तं पुत्रं माता प्रोत्साहयति अग्रे गमनाय । तदवसरे पुत्रः पुनः पुनः पतेत् चेदपि सा हसन्ती तं प्रेरयति आनन्दप्रकटनादिभिः । किम् अस्य अर्थः - माता पुत्रस्य पतनम् एव अभिलषति इति ? भाषा भवति कौशलरूपा । कौशलस्य आत्मसात्करणावसरे दोषाः भवन्ति एव । ते सॊढव्याः । ततः एव शुद्धभाषायाः अभ्यासः भवितुम् अर्हति । [यदि मोहितवर्यः  संस्कृतेन भाषेत तर्हि तत्र अपि दोषाः अवश्यम् एव भवन्ति । ते अपि सह्यन्ते  संस्कृतभारत्या !]  अतः एव महाभाष्ये ’कूपखानकन्यायः’ उदाहृतः । प्रायः मोहितवर्यः एतत्सर्वं न जानाति इति मन्ये । 
यदि संस्कृतभारत्या दोषपूर्णभाषायाः एव  प्रोत्साहनं क्रियेत, तर्हि किमर्थं वा सहस्रशः विद्वांसः संस्कृतभारतीकार्ये आत्मानं योजितवन्तः स्युः ? मोहितवर्यः ’सरलमानकसंस्कृतं’ पठितवान् स्यात् इति भाति । तत्र ’मानक’पदस्य अर्थः - ’पाणिनीयनियमाविरुद्धम्’ इति । सरलमानकसंस्कृतस्य विभिन्नाः स्तराः भवन्ति । दोषसहनं भवति प्राथमिकस्तरे । आजीवनं दोषभूयिष्ठया भाषया एव व्यवहारः करणीयः इति न कदापि वदति संस्कृतभारती । संस्कृतेन स्वाभिप्रायं प्रकटयितुम् असमर्थानाम् अनिच्छतां वा अपलापः वस्तुतः उपेक्षार्हः एव । तथापि तत् कथनम् (अपलापः) केषुचित् मिथ्याभावं जनयेत् इति धिया एतत् उत्तरं लिख्यते ।
मोहितवर्यं निवेदये यत्  संस्कृतभारत्याः ’शुद्धिकौमुदी’, ”शब्दान् जानीमहे’, ’प्रयोगविस्तरः’, ’रूपशुद्धिः’, ’कृदन्तरूपनन्दिनी’, ’भाषापाकः’ (भागत्रयात्मकः)  इत्यादीनि प्रकाशनानि अवश्यं परिशीलनीयानि इति ।


- जनार्दन हेगडे

संस्कृत संवादः

unread,
Jun 29, 2024, 2:13:28 AM (4 days ago) Jun 29
to भारतीयविद्वत्परिषत्
नमस्कारः। मान्यवर जनार्दन सम्पूर्णेऽपि प्रत्युत्तरे एक एव कथनं शब्दैर् बहुभिः प्रतिपादितं यद्दोषाः सोढव्याः। तदेव न युक्तम्। अत्र न संशयो मया अपि दोषा भवन्ति लेखने भाषणे वा परन्तु यदा विद्वज्जनः कश्चिद् दोषं दर्शयति तदा तत्रैव दोषं संशोधयामि। एवं च तत्र एव शुद्धिकरणं सिध्यते। एषैव अस्माकं रीतिरपि आसीत् यत् संस्कृतभारत्या धनजनबाहुल्येन दान्ता। 

द्विविधौ जनौ भवतः।
विद्वान् वदति यदि तव लेखनेऽयं दोषः कृपया परिशील्यताम्।
प्रथमः जनः तर्हि‌ अस्तु विद्वद्वर पुनर्न भवेद् अयं दोषः। परिशीलनेन भवतो दोषरहितः अस्मि अधुना। इति वदति।

द्वितीयः जनः तु दोषाः कुत्र न भवन्ति। नियमानां सरलीकरणम् आवश्यकम्। कस्य अपि निन्दा न कर्तव्या। पाणिनिः अपि एवम् आचरिष्यत्। कियत् क्लेशः अस्ति मह्यं त्वं न जानासि। मम श्रमम् अवमन्यसे। इत्येवम्। 
एतद् एव आचरणं छात्रा वः कुर्वन्ति।

तथैव भ्रष्टाचारचक्रोऽपि अतिघातकः अत्र ध्यातव्यः।
_20240628_175029.png
आवयोर् लक्ष्यम् एकम् एव अस्ति न संशयः। यद्यपि बहुकठिनं परन्तु यदि यूयम् इच्छथ तर्हि वयं सम्मिल्य अस्य निराकरणं कर्तुं शक्नुमः। तदर्थम् उपायस्य आविष्करणं दोषस्य स्वीकृत्यनन्तरम् एव शक्यम्।

शनिवार, 29 जून 2024 को 9:04:11 am UTC+5:30 बजे Janardana Hegde ने लिखा:

kenp

unread,
Jun 30, 2024, 4:03:58 AM (3 days ago) Jun 30
to भारतीयविद्वत्परिषत्
If contemporary English can thrive, why can't a revitalized Sanskrit? With the aid of technological tools, reformed Sanskrit can be transformed back to its ancient form, a feat that remains elusive for archaic English.
Reply all
Reply to author
Forward
0 new messages