क्रियारूपिधातवः

51 views
Skip to first unread message

उज्ज्वल राजपूत

unread,
May 25, 2020, 2:05:35 AM5/25/20
to भारतीयविद्वत्परिषत्
धातूंस्ताञ्जिज्ञाषे येषां­व्यवहारः क्रिया­पदेष्वपि बाहुल्येन क्रियते।

धातुपाठे सहस्र­द्वयाधिका­धातवः सङ्गृहीताः। मया दृष्टेषु धातु­कोशेषु प्रक्रिया­नुरूपन्तेषाल्ँ­लट्­प्रभृतीनि तिङन्त­रूपाणि लिखितानि। किन्तु संस्कृत­साहित्ये तेषां­रूपाणाम् प्रत्यक्षः प्रयोगः क्रियते न वा, अथ क्रियते चेत् कतिशः कृतः, अपि बाहुल्येन कृतः, किंवा भट्टि­काव्यादिषु व्याकरणा­नुसारिष्वेव काव्येषु कृत­इत्यादिकन्न ज्ञायते।

अपि वर्तते कोपि ग्रन्थो­यत्र धातु­रूपैः समन्तेषाम् प्रयोग­बाहुल्यम् पुस्तकेषु निदर्शनं­वापि दीयते?

इति विदुषाम् प्रति­वचनोपकारम् प्रतीक्ष­माणः,
उज्ज्वलः।

K S Kannan

unread,
May 25, 2020, 2:12:34 AM5/25/20
to bvparishat
To some extent in Whitney Roots and Verbal Forms...
and Westergaard Linguae.

--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/bvparishat/619e4b33-af6e-4c44-8c4f-2da9a579f5fa%40googlegroups.com.


--
Dr. K.S.Kannan  D.Litt.

​Sant Rajinder Singh Ji Maharaj Chair Professor, IIT-Madras.

Senior Fellow, ICSSR, New Delhi.

Academic Director, Swadeshi Indology.

Member, Academic Council, Veda Vijnana Shodha Samsthana.

Nominated Member, IIAS, Shimla.

Former Professor, CAHC, Jain University, Bangalore.

Former Director, Karnataka Samskrit University, Bangalore.

Former Head, Dept. of Sanskrit, The National Colleges, Bangalore.

K S Kannan

unread,
May 25, 2020, 2:21:41 AM5/25/20
to bvparishat
Kalidasa-kriyapada-kosha
may also help.

उज्ज्वल राजपूत

unread,
May 25, 2020, 6:25:09 AM5/25/20
to भारतीयविद्वत्परिषत्
कृतार्थइवास्मि महोदयानेन पुस्तकलक्षणेन।
Reply all
Reply to author
Forward
0 new messages