प्रमाणानि

297 views
Skip to first unread message

subrahmanyam korada

unread,
Mar 5, 2013, 11:47:27 AM3/5/13
to bvpar...@googlegroups.com


---------- Forwarded message ----------
From: subrahmanyam korada <kora...@gmail.com>
Date: 2013/3/5
Subject: प्रमाणानि
To: bvpar...@gmail.com


नमो विद्वद्भ्यः


क्रमः

दर्शनम्

प्रमाण-सङ्ख्या

प्रमाणानि

यजुर्वेदः

स्मृतिः, प्रत्यक्षम्, ऐतिह्यम्, अनुमानः

मनुस्मृतिः

प्रत्यक्षम्, अनुमानम्, शाब्दम्

रामायणम्

प्रत्यक्षम्, अनुमानम्, उपमानम्, शाब्दम्, अर्थापत्तिः, अभावः

चार्वाकाः

प्रत्यक्षम्

 वैशेषिकाः

प्रत्यक्षम्, अनुमानम् (केचन शाब्दवमपीच्छन्ति)

साङ्ख्याः/योगिनः

प्रत्यक्षम्, अनुमानम्, शाब्दम्

नैयायिकाः

प्रत्यक्षम्, अनुमितिः, उपमानम्, शाब्दम्

मीमांसकाः भाट्टाः

प्रत्यक्षम्, अनुमानम्, उपमानम्, शाब्दम्, अर्थापत्तिः, अनुपलब्धिः

मीमांसकाः प्राभाकराः

प्रत्यक्षम्, अनुमानम्, उपमानम्, शाब्दम्, अर्थापत्तिः

१०

अद्वैतवेदान्तिनः

प्रत्यक्षम्, अनुमानम्, उपमानम्, शाब्दम्, अर्थापत्तिः, अनुपलब्धिः

११

वैयाकरणाः

प्रत्यक्षम्, अनुमानः, शाब्दम्, उपमानम्, अर्थापत्तिः, अभ्यासः, अदृष्टम्, प्रतिभा, अनुपलब्धिः, प्रत्यभिज्ञा, कोशः,ऐतिह्यम्

१२

बौद्धाः

प्रत्यक्षम्, अनुमानम्

१३

जैनाः

प्रत्यक्षम्, परोक्षम् - स्मृतिः, प्रत्यभिज्ञा, ऊहा, अनुमानः, आगमः

१४

पौराणिकाः

प्रत्यक्षम्, अनुमानम्, उपमानम्, शाब्दम्, अर्थापत्तिः, अनुपलब्धिः, सम्भवः, ऐतिह्यम्

१५

तान्त्रिकाः/भरतः

प्रत्यक्षम्, अनुमानम्, उपमानम्, शाब्दम्, अर्थापत्तिः, अनुपलब्धिः, सम्भवः, ऐतिह्यम्, चेष्टा

१६

विशिष्टाद्वैतिनः

प्रत्यक्षम्, अनुमानम्, उपमानम्, शास्त्रम् (वेदः) अर्थापत्तिः

१७

आनन्दतीर्थाः

प्रत्यक्षम्, शब्दः (अनुमानं तु श्रुत्यनुसारित्वेन प्रमाणम्, न तु स्वतन्त्रम्)

१८

वल्लभाः

(अलौकिके विषये) वेदः, ब्रह्मसूत्रम्, भगवद्गीता, श्रीमद्भागवतम्

१९

व्यवहारशास्त्रज्ञाः

मानुषम्, दैवम्

  २० 

अर्थशास्त्रम्

     ३   

प्रत्यक्षम् , परोक्षम् (आप्तवाक्यम् , अनुमितिः)

  २१ 

आयुर्वेदः

                  

 

 

              

  

 

 

 

 

 

 

 

 

 

       चरके          ४      आप्तोपदेशः , प्रत्यक्षम्, अनुमानम्, युक्तिः

       सुश्रुते          ४      प्रत्यक्षम्, आगमः, अनुमानः, उपमानः

  
   २२    भागवतम्            ४         श्रुतिः, प्रत्यक्षम्, अनुमानम्, ऐतिह्यम्
  
   २३    भारतम्               ६         प्रत्यक्षम्, अनुमानम्, उपमानम्,आगमः,अर्थापत्तिः,ऐतिह्यम्         


Narayanabhatta  , the author of  मानमेयोदय ( first part ’प्रमाणानि’ only) asserts that the verse in Ramayanam 3-72-8) - 

राम षड्युक्तयो लोके याभिः सर्वो’नुद्श्यते ..

refers to six Pramanas . But all the three commentators ( and translators) took it as applicable to सन्धिविग्रह etc.(राजनीतिः - षाड्गुण्यम्) .

For Ramanujacarya 'शास्त्रम्’ means वेदः । व्याकरणादिषु औपचारिकः प्रयोगः।

धन्यो’स्मि
--
Prof.Korada Subrahmanyam
Professor of Sanskrit,
CALTS,
University of Hyderabad 500046
Ph:09866110741(R),91-40-23010741,040-23133660(O)







--
Prof.Korada Subrahmanyam
Professor of Sanskrit,
CALTS,
University of Hyderabad 500046
Ph:09866110741(R),91-40-23010741,040-23133660(O)




desikan desikan

unread,
Mar 5, 2013, 1:12:00 PM3/5/13
to bvpar...@googlegroups.com, kora...@gmail.com
नमो नमः। विशिष्टाद्वैतिनो न प्रत्यक्षानुमानोपमानशब्दप्रमाणवादिऩः। तन्मते उपमानं न पृथक्प्रमाणं तत्रैकदेशिनो स्मृतिमपि प्रमाणत्वेनाङ्गीकुर्वन्ति।
श्रीदेशिकप्रियः


--- On Tue, 5/3/13, subrahmanyam korada <kora...@gmail.com> wrote:
--
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।। (भ.गी.)
to subscribe go to the link below and put a request
https://groups.google.com/group/bvparishat/subscribe
To unsubscribe from this group, send email to
bvparishat+...@googlegroups.com
 
---
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.
Visit this group at http://groups.google.com/group/bvparishat?hl=en.
For more options, visit https://groups.google.com/groups/opt_out.
 
 

Shrisha Rao

unread,
Mar 5, 2013, 11:57:30 PM3/5/13
to Bharatiya Vidvatparishat
El mar 5, 2013, a las 10:17 p.m., subrahmanyam korada <kora...@gmail.com> escribió:

आनन्दतीर्थाः



प्रत्यक्षम्, शब्दः 

Actually that should be 3, प्रत्यक्ष, अनुमान, आगम, cf. अनुप्रमाणं त्रिविधम् | प्रत्यक्षमनुमानमागम इति | (प्रमाणलक्षण)

What is noteworthy is that the other types of प्रमाणs are considered to be special cases of these three only, hence are not counted separately, cf.

ननु कथं त्रीण्येव प्रमाणानि? अर्थाऽपत्त्युपमानयोरपि पृथक्प्रमाणत्वात् इत्यत आह -- र्थाऽपत्त्युपमे अनुमाविशेषः | (प्रमाणलक्षण-टीका)

Similarly,

तथाऽपि अभावाऽख्यं पृथक्प्रमाणमस्तीत्यत आह -- अभावोऽनुमा प्रत्यक्षं च | (ibid.)

(अनुमानं तु श्रुत्यनुसारित्वेन प्रमाणम्, न तु स्वतन्त्रम्)

Actually, that applies only to ईश्वर and other अतीन्द्रिय entities such as धर्म, अधर्म.  Thus it is said न चानुमानात्तत्सिद्धिः, विपर्ययेणाप्यनुमातुं शक्यत्वात् (विष्णुतत्त्वविनिर्णय) which is explained as `विमतं सकर्तृकं, कार्यत्वात्, घटवत्' इत्युक्ते, `विमतं विकर्तृकं, अस्मत्सम्मतकर्तृरहितत्वात्, आत्मवत्'  इत्यनुमानविरोधात् | 

However,  लौकिक inferences such as पर्वतः अग्निमान्, धूमात्, महानसवत् are quite valid with no such constraint.  This issue is also discussed in detail in the तर्कताण्डव of Vyāsarāja which is a detailed, stepwise refutation of Gangeśa.

Regards,

Shrisha Rao

subrahmanyam korada

unread,
Mar 6, 2013, 4:44:23 AM3/6/13
to sh...@dvaita.org, bvpar...@googlegroups.com
नमो विद्वद्भ्यः

Vidvan Desikan

' विशिष्टाद्वैतिनो न प्रत्यक्षानुमानोपमानशब्दप्रमाणवादिऩः। तन्मते उपमानं न पृथक्प्रमाणं तत्रैकदेशिनो स्मृतिमपि प्रमाणत्वेनाङ्गीकुर्वन्ति।'

-- मेघनादारिसूरिप्रणीते  ’ नयद्युमणि ’ - ग्रन्थे (Vedic Uni, Tirupati,2010 , pp 188,189)  इदमस्ति -

’ तच्च प्रमाणं पञ्चविधम् - प्रत्यक्षमनुमानमुपमानं शास्त्रम् अर्थापत्तिरिति।

ननु भाष्यकारस्य प्रत्यक्षादित्रयमेव प्रमाणतया इष्टम् । अत एव  प्रथमसूत्रे प्रत्यक्षादिप्रमाणत्रयस्य  सविशेषविषयत्वमुक्त्वा  ’प्रमाणसंख्याविवादे’पि ’ इत्युक्तम् -- तन्न ; 
एतद्भाष्यात् प्रमाणत्रयाङ्गीकाराप्रतीतेः । तदङ्गीकारे हि प्रमाणसंख्याविवादे’पि  इति भाष्यं नर्जु  ....
अतस्तद्युक्तिसिद्धेभ्यः पूर्वकाण्डे वृत्तिकारग्रन्थसिद्धेभ्यः पञ्चप्रमाणेभ्यः अन्यूनानतिरिक्तप्रमाणसंख्याविवादे’पि इति भाष्यम् योजनीयम् । ......
अत आदिग्रहणम् उपमानादिपरमेव । अतः पञ्चविधमेव तत् ।

सर्वदर्शनसंग्रहे पूर्णप्रज्ञदर्शनारंभे तु  - ’ तदेतद्रामानुजमतं ..... प्रमाणत्रित्व.... ’- इत्याद्युक्तम्।

-- अत्र तात्पर्यं सुधियो विभावयन्तु ।

Vidvan Shrisha Rao

'actually that should be three ...'

-- at the beginning of पूर्णप्रज्ञ्दर्शनम् , in सर्वदर्शनसंग्रह , ’प्रमाणत्रित्वम्’ is mentioned while drawing analogy with रामानुजदर्शनम् । 

But later it is said --

न च अनुमानस्य स्वातन्त्र्येण प्रामाण्यमस्ति । तदुक्तं कौर्मे -

श्रुतिसाहाय्यरहितम् अद्नुमानं न कुत्रचित्।
निश्चयात्साधयेदर्थं प्रमाणान्तरमेव च ॥
श्रुतिस्मृतिसहायं यत्प्रमाणान्तरमुत्तमम्।
प्रमाणपदवीं गच्छेन्नात्र कार्या विचारणा॥

न्यायकोश  registers  --

प्रत्यक्षं शब्दश्चेति प्रमाणे इति श्रीमदानन्दतीर्थभगवत्पादाचार्याः प्राहुः । एतन्मते तु अनुमानं श्रुत्यनुसारित्वेन प्रमाणम् न तु स्वातन्त्र्येणेति बोद्ध्यम् ।

Error - it should be उपमानम् and not उपमानः।

Bonus Info --

the often quoted sentence - ’ वेदाः प्रमाण्म् ’ - is from गान्धर्ववेद ( सङ्गीतरत्नाकरः - स्वरादि .. - प्रथमाध्यायः) ।

In पदमञ्जरी , हरदत्तमिश्र says it can be - वेदाः प्रमाणानि also.

धन्यो’स्मि





2013/3/6 Shrisha Rao <sh...@dvaita.org>

--
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।। (भ.गी.)
to subscribe go to the link below and put a request
https://groups.google.com/group/bvparishat/subscribe
To unsubscribe from this group, send email to
bvparishat+...@googlegroups.com
 
---
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.
Visit this group at http://groups.google.com/group/bvparishat?hl=en.
For more options, visit https://groups.google.com/groups/opt_out.
 
 

Shrisha Rao

unread,
Mar 6, 2013, 5:09:29 AM3/6/13
to Bharatiya Vidvatparishat
El mar 6, 2013, a las 3:14 p.m., subrahmanyam korada <kora...@gmail.com> escribió:

> Vidvan Shrisha Rao
>
> 'actually that should be three …'

I have clearly cited Madhva's own words in this matter, so there should be no scope for confusion. The प्रमाणलक्षण text with commentaries may be referred for clarification. Let us also note that per Madhva a dependent entity can nonetheless have a separate existence and does not reduce the count of entities. The number of प्रमाण types accepted by Madhva is thus three only, not two.

> -- at the beginning of पूर्णप्रज्ञ्दर्शनम् , in सर्वदर्शनसंग्रह , ’प्रमाणत्रित्वम्’ is mentioned while drawing analogy with रामानुजदर्शनम् ।
>
> But later it is said --
>
> न च अनुमानस्य स्वातन्त्र्येण प्रामाण्यमस्ति । तदुक्तं कौर्मे -
>
> श्रुतिसाहाय्यरहितम् अद्नुमानं न कुत्रचित्।
> निश्चयात्साधयेदर्थं प्रमाणान्तरमेव च ॥
> श्रुतिस्मृतिसहायं यत्प्रमाणान्तरमुत्तमम्।
> प्रमाणपदवीं गच्छेन्नात्र कार्या विचारणा॥

This is with respect to अतीन्द्रिय entities, not in general. There is hardly any classical tradition (setting aside the चार्वाक) that does not regard अनुमान as a separate प्रमाण, and even the reduction of अर्थापत्ति to अनुमान by Madhva makes no sense if the latter has no standing. The objections laid against the बौद्ध for the rejection of आगम, viz., किमागमो न बोधकः? बोधकोऽपि वा न यथार्थः? यथार्थोऽपि वाऽन्यत्रान्तर्भूतः? (to all of which, upon consideration, the answer must be "no") can of course equally well apply in case of rejection of अनुमान also.

Regards,

Shrisha Rao

subrahmanyam korada

unread,
Mar 6, 2013, 10:17:56 AM3/6/13
to sh...@dvaita.org, bvpar...@googlegroups.com
नमो विद्वद्भ्यः

Following the stronger argument put forth by Vidvan Srisha Rao we can decide that -

माध्वमते प्रमाणत्रयम् अङ्गीक्रियते - प्रत्यक्षम् , अनुमानः , शब्दश्च ।
अयमेव सिद्धान्तपक्षः\

Other Scholars are also requested to throw their might and correct , if necesary .

Really thankful to Sri Rao.

धन्यो’स्मि

2013/3/6 Shrisha Rao <sh...@dvaita.org>
El mar 6, 2013, a las 3:14 p.m., subrahmanyam korada <kora...@gmail.com> escribió:

Regards,

Shrisha Rao

--
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।। (भ.गी.)
to subscribe go to the link below and put a request
https://groups.google.com/group/bvparishat/subscribe
To unsubscribe from this group, send email to
bvparishat+...@googlegroups.com

---
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.
Visit this group at http://groups.google.com/group/bvparishat?hl=en.
For more options, visit https://groups.google.com/groups/opt_out.


desikan desikan

unread,
Mar 6, 2013, 11:10:13 AM3/6/13
to kora...@gmail.com, bvpar...@googlegroups.com
नमो नमः।
श्रीमद्वेदान्तदेशिकैः इत्थं स्पष्टमुक्तम्।-----
चार्वाकस्तु प्रत्यक्षमेकं  प्रमाणमित्याहुः।तेष्वेव केचित् अनुमानस्य प्रत्यक्षेन्तर्भावमिच्छन्ति.। केचित्तु अप्रामाण्यम्।प्रात्यक्षमनुमानं च  काणादाः सौगताः च।तत्र पूर्वे शब्दस्यानुमानेन्तर्भावमाहुः।परे तु केचित् अनन्तर्भावम्। केचिदप्रामाण्यम्। ते चागमं च सांख्याः,भूषणमतानुवर्तिनस्च।तत्र वेदस्यानादित्वं पूर्वे परिजगृहुः,उत्तरेत्वीश्वरसृष्टताम्। तानि च स्मृतिं च वैशेषिकैकदेशिनो,अस्मत्सिद्धान्तैकदेशिनश्च। स्मृतिरहितानि सोपमानानि तानि अक्षपादसूत्रस्वारस्यानुसारिणः। तान्येव सार्थापत्तिकानि प्राभाकराः। अनुपलब्धिषष्ठानि तान्येव तौतातिताः,तत्प्रलोभनरुचयो मायावादिनश्च। तान्येव  संभवैतिह्ययुक्तानि पुराणशरणाः।
अद्यतनप्रमाणपरिग्रहोपलम्भप्रक्रिया इयम्। अनन्ते पूर्वापरकाले कः किमङ्गीकुर्यात्, किं वा बहिष्कुर्यादिति को जानात्यन्यत्र कृत्स्नसाक्षात्कारिणस्तस्मादेकस्मात् देवात्।
अपिच- शास्त्रारम्भविषये मेघनादारिसूरिपक्षे अस्वारस्यं प्रदर्शितम्- प्राक्तनी वर्तनीयमिति।

 
श्रीदेशिकप्रियः


--- On Wed, 6/3/13, subrahmanyam korada <kora...@gmail.com> wrote:

Dr. Tirumala Kulakarni

unread,
Mar 6, 2013, 10:29:34 AM3/6/13
to भारतीयविद्वत्परिषत्, sh...@dvaita.org


2013/3/6 subrahmanyam korada <kora...@gmail.com>

नमो विद्वद्भ्यः

Following the stronger argument put forth by Vidvan Srisha Rao we can decide that -

माध्वमते प्रमाणत्रयम् अङ्गीक्रियते - प्रत्यक्षम् , अनुमानः , शब्दश्च ।

अनुमानम् - इति नपुंसकलिङ्गशब्दः शास्त्रेषु प्रयुज्यते ।

 
अयमेव सिद्धान्तपक्षः\

ओम् ।

तिरुमलः
 

narayanan er

unread,
Mar 7, 2013, 12:17:23 AM3/7/13
to tkula...@gmail.com, भारतीयविद्वत्परिषत्, sh...@dvaita.org
अनुमा। अनुमानम्। अनुमितिः। अनुपूर्वस्य माधातोः (मा माने। अदा०-पर०-सक०-अनिट्।) प्रत्ययव्यत्ययेपि व्याप्तिविशिष्टपक्षधर्मताज्ञानजन्यज्ञानमर्थः। अनुमा इत्यत्र भावे अङ् प्रत्ययः। स्त्रियां टाप्। अनुमानम्। अत्र करणे ल्युट्। अनादेशः। नपुंसके अम् प्रत्ययः। अनुमितिः। अत्र स्त्रियां क्तिन् प्रत्ययः। अनुमानः इत्यत्र अनुपूर्वस्य मनधातोः करणे घञि रूपम्। अनु पश्चात् मन्यते बुद्ध्यतेऽनेन इत्यनुमानः। मानः चित्तसमुन्नतिः। अनुमानः इति ल्युः प्रत्यय इष्टश्चेन्नन्द्यादिषु पाठ्यः, संशयेऽहमुत वाऽयमाकृतिगण इति। विद्वांसः शरणम्।


From: Dr. Tirumala Kulakarni <tkula...@gmail.com>
To: भारतीयविद्वत्परिषत् <bvpar...@googlegroups.com>
Cc: sh...@dvaita.org
Sent: Wednesday, 6 March 2013 8:59 PM
Subject: Re: {भारतीयविद्वत्परिषत्} प्रमाणानि

Hnbhat B.R.

unread,
Mar 7, 2013, 1:59:32 AM3/7/13
to narayanan er, tkula...@gmail.com, भारतीयविद्वत्परिषत्, sh...@dvaita.org


2013/3/7 narayanan er <drerna...@yahoo.com>

अनुमा। अनुमानम्। अनुमितिः। अनुपूर्वस्य माधातोः (मा माने। अदा०-पर०-सक०-अनिट्।) प्रत्ययव्यत्ययेपि व्याप्तिविशिष्टपक्षधर्मताज्ञानजन्यज्ञानमर्थः। अनुमा इत्यत्र भावे अङ् प्रत्ययः। स्त्रियां टाप्। अनुमानम्। अत्र करणे ल्युट्। अनादेशः। नपुंसके अम् प्रत्ययः। अनुमितिः। अत्र स्त्रियां क्तिन् प्रत्ययः। अनुमानः इत्यत्र अनुपूर्वस्य मनधातोः करणे घञि रूपम्। अनु पश्चात् मन्यते बुद्ध्यतेऽनेन इत्यनुमानः। मानः चित्तसमुन्नतिः। अनुमानः इति ल्युः प्रत्यय इष्टश्चेन्नन्द्यादिषु पाठ्यः, संशयेऽहमुत वाऽयमाकृतिगण इति। विद्वांसः शरणम्।

अत्र अनुमानशब्दस्यैव भावे करणे वा प्रयोग इति सन्देहस्यावकाशः।

"सिषाधयिषया शून्या सिद्धिर्यत्र न विद्यते।
स पक्षस्तत्र वृत्तित्वज्ञानादनुमितिर्भवेत्"॥

इत्यादौ भावस्य साधनात् अनुमा, अनुमितिर्वा भवितुमर्हति, भावे, स्त्रियां क्तिना अनुमितिः, अनुमितिक्रिया 
वा भवितुमर्हति। अनुमानं वा "करणाधिकरणयोः" ल्युट्। 

"वक्रोक्तिः श्लेषकाकुभ्यां वाच्यार्थान्तरकल्पनम् । 
मुञ्च मानं दिनं प्राप्तं मन्द नन्दी हरान्तिके ॥ ५.११० ॥ 

इत्यादौ मानशब्दः पुंलिङ्ग एव। अनुमानशब्दस्य पुंसि प्रयोगे, सिद्धे, "पुंसि संज्ञायां घः प्रायेण । ३. ३. ११९ " इति शास्त्रेण संज्ञायाः साधनं युक्तम्, "हलश्च॥ ३।३।१२१" इति घमात्रेण सिद्ध्यति। इति स्थितिः। घञमपि नापेक्षते।

 अनुमितिकरणम् अनुमानम्। परामर्शजन्यं ज्ञानम् अनुमितिः।
व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः।

इत्यादौ शास्त्रग्रन्थेषु अन्वेषणं कर्तव्यम्। स्पष्टं ल्युटः करणत्वमनुमानशब्दे। इति 

शेषे शिष्टा पाणिनीयाः प्रमाणम्।




subrahmanyam korada

unread,
Mar 7, 2013, 6:24:06 AM3/7/13
to hnbh...@gmail.com, bvpar...@googlegroups.com
नमो विद्वद्भ्यः

अनुमानः --

 यजुर्वेदः , व्याकरणम् , मीमांसा , श्रौतम् (कल्पः) , वैशेषिकम्

पुंलिङ्गस्य अनुमानशब्दस्य प्रयोगः कुत्रास्ति ?

1.यजुर्वेदे (अरुणप्रपाठके - तैत्तिरीयारण्यके) --

स्मृतिः प्रत्यक्षमैतिह्यम् । अनुमानश्चतुष्टयम् । एतैरादित्यमण्डलम् । सर्वैरेव विधास्यते ।

2.महाभाष्ये स्तः प्रयोगौ --

भूवादयो धातवः (1-3-1) , तस्य भावस्त्वतलौ (5-1-119) - को’सौ अनुमानः?

In  the first  case -क्रिया अनुमानगम्या । In the second case - द्रव्यम् अनुमानगम्यम् ।

I shall provide the texts of महाभाष्यम् , प्रदीपः and उद्योतः in both the cases -

भूवादयो धातवः --

भा . क्रिया नामेयम् अत्यन्तापरिद्ष्टा अशक्या पिण्डीभूता निदर्शयितुम् । यथा गर्भो निर्लुठितः(गर्भो’निर्लुठितः) । सासौ अनुमानगम्या ।
को’सौ अनुमानः ?
प्र. यो भावे ल्युट्  स नपुंसकः । अन्यत्र तु अभिधेयवशात् अनियतलिङ्गः । अथ वा मन्यतेः घञि अनुमान इति रूपम् ।

उ. ननु ल्युडन्तत्वे नपुंसकत्वं स्यात् अत आह - यो भावे इति । तथा च करणे ल्युडिति भावः । अथ वेति । प्रौढ्या ।

तस्य भावस्त्वतलौ --

भा. अन्यच्छब्दादिभ्यो द्रव्यम् , तत्तु अनुमानगम्यम् । तद्यथा ऒषधिवनस्पतीनां वृद्धिह्रासौ , ज्योतिषां गतिरिति ।

को’सौ अनुमानः?

प्र.अनुमीयते अनेनेति अनुमानशब्देन हेतुः उच्यते ।

उ. .... ये अश्वादिक्रियायाः प्रत्यक्षत्वं मन्यन्ते तन्मते’पि अनुमानविषयत्वम् , ’ज्योतिषां गतेः’ इति तदुपन्यासः । प्रमाणवाच्यनुमानशब्दस्य नपुंसकत्वात् पुंस्त्वानुपपत्तेः आह - अनुमीयते अनेनेति । प्रकृते को हेतुरिति भाष्याक्षरार्थः ।

As is evident  it is अनुमानः in the sense of अनुमानम् ।

Nagesa , may be , has forgotten what he discussed earlier under 1-3-1 .

The word हेतुः , used by Kaiyata , is a synonym of अनुमानप्रमाणम् in वैशेषिकम् --

हेतुरपदेशो लिङ्गं प्रमाणं करणमित्यनर्थान्तरम् (9-2-4)

देशिकतिरुमलैताताचार्यशिरोमणिव्याख्या -

तत्र पदार्थसंसर्गविषयाम् अनुमितिरूपां प्रमां जनयन् शब्दः तत्र प्रमाणं भवति , हेतुश्च ।

The author of भाट्टचिन्तामणि , वाञ्छेश्वरयज्वा , at the beginning says - 
अनुमानः इति  पुंलिङ्गशब्दस्य ( यजुर्वेदगत्स्य) छान्दसत्वात् साधुत्वम्।

Similarly , महादेव , the author of the commentary , वैजयन्ती , on  सत्याषाढश्रौतसूत्रम्  says - अनुमानः इति छान्दसत्वात् साधुत्वम्।

Neither touched the usages in महाभाष्यम् | 

प्रमादो धीमतामपि ।

अन्यत्र -

 व्याख्यानः इति पाणिनिसूत्रे - ’तस्य व्याख्यान इति च व्याख्यातव्यनाम्नः’ (4-3-66) |

अस्माभिस्तु व्याख्यानम् इति प्रयुज्यते ।

धन्यो’स्मि



2013/3/7 Hnbhat B.R. <hnbh...@gmail.com>

--
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।। (भ.गी.)
to subscribe go to the link below and put a request
https://groups.google.com/group/bvparishat/subscribe
To unsubscribe from this group, send email to
bvparishat+...@googlegroups.com
 
---
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.
Visit this group at http://groups.google.com/group/bvparishat?hl=en.
For more options, visit https://groups.google.com/groups/opt_out.
 
 
Reply all
Reply to author
Forward
0 new messages