क्रमः |
दर्शनम् |
प्रमाण-सङ्ख्या |
प्रमाणानि |
१ |
यजुर्वेदः |
४ |
स्मृतिः, प्रत्यक्षम्, ऐतिह्यम्, अनुमानः |
२ |
मनुस्मृतिः |
३ |
प्रत्यक्षम्, अनुमानम्, शाब्दम् |
३ |
रामायणम् |
६ |
प्रत्यक्षम्, अनुमानम्, उपमानम्, शाब्दम्, अर्थापत्तिः, अभावः |
४ |
चार्वाकाः |
१ |
प्रत्यक्षम् |
५ |
वैशेषिकाः |
२ |
प्रत्यक्षम्, अनुमानम् (केचन शाब्दवमपीच्छन्ति) |
६ |
साङ्ख्याः/योगिनः |
३ |
प्रत्यक्षम्, अनुमानम्, शाब्दम् |
७ |
नैयायिकाः |
४ |
प्रत्यक्षम्, अनुमितिः, उपमानम्, शाब्दम् |
८ |
मीमांसकाः भाट्टाः |
६ |
प्रत्यक्षम्, अनुमानम्, उपमानम्, शाब्दम्, अर्थापत्तिः, अनुपलब्धिः |
९ |
मीमांसकाः प्राभाकराः |
५ |
प्रत्यक्षम्, अनुमानम्, उपमानम्, शाब्दम्, अर्थापत्तिः |
१० |
अद्वैतवेदान्तिनः |
६ |
प्रत्यक्षम्, अनुमानम्, उपमानम्, शाब्दम्, अर्थापत्तिः, अनुपलब्धिः |
११ |
वैयाकरणाः |
१२ |
प्रत्यक्षम्, अनुमानः, शाब्दम्, उपमानम्, अर्थापत्तिः, अभ्यासः, अदृष्टम्, प्रतिभा, अनुपलब्धिः, प्रत्यभिज्ञा, कोशः,ऐतिह्यम् |
१२ |
बौद्धाः |
२ |
प्रत्यक्षम्, अनुमानम् |
१३ |
जैनाः |
६ |
प्रत्यक्षम्, परोक्षम् - स्मृतिः, प्रत्यभिज्ञा, ऊहा, अनुमानः, आगमः |
१४ |
पौराणिकाः |
८ |
प्रत्यक्षम्, अनुमानम्, उपमानम्, शाब्दम्, अर्थापत्तिः, अनुपलब्धिः, सम्भवः, ऐतिह्यम् |
१५ |
तान्त्रिकाः/भरतः |
९ |
प्रत्यक्षम्, अनुमानम्, उपमानम्, शाब्दम्, अर्थापत्तिः, अनुपलब्धिः, सम्भवः, ऐतिह्यम्, चेष्टा |
१६ |
विशिष्टाद्वैतिनः |
४ |
प्रत्यक्षम्, अनुमानम्, उपमानम्, शास्त्रम् (वेदः) अर्थापत्तिः |
१७ |
आनन्दतीर्थाः |
२ |
प्रत्यक्षम्, शब्दः (अनुमानं तु श्रुत्यनुसारित्वेन प्रमाणम्, न तु स्वतन्त्रम्) |
१८ |
वल्लभाः |
४ |
(अलौकिके विषये) वेदः, ब्रह्मसूत्रम्, भगवद्गीता, श्रीमद्भागवतम् |
१९ |
व्यवहारशास्त्रज्ञाः |
२ |
मानुषम्, दैवम् |
२० |
अर्थशास्त्रम् |
३ |
प्रत्यक्षम् , परोक्षम् (आप्तवाक्यम् , अनुमितिः) |
२१ |
आयुर्वेदः |
|
|
|
|
|
|
|
|
|
|
|
|
|
|
चरके ४ आप्तोपदेशः , प्रत्यक्षम्, अनुमानम्, युक्तिः
सुश्रुते ४ प्रत्यक्षम्, आगमः, अनुमानः, उपमानः
नमो नमः। विशिष्टाद्वैतिनो न प्रत्यक्षानुमानोपमानशब्दप्रमाणवादिऩः। तन्मते उपमानं न पृथक्प्रमाणं तत्रैकदेशिनो स्मृतिमपि प्रमाणत्वेनाङ्गीकुर्वन्ति। श्रीदेशिकप्रियः --- On Tue, 5/3/13, subrahmanyam korada <kora...@gmail.com> wrote: |
|
आनन्दतीर्थाः
२
प्रत्यक्षम्, शब्दः
(अनुमानं तु श्रुत्यनुसारित्वेन प्रमाणम्, न तु स्वतन्त्रम्)
--
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।। (भ.गी.)
to subscribe go to the link below and put a request
https://groups.google.com/group/bvparishat/subscribe
To unsubscribe from this group, send email to
bvparishat+...@googlegroups.com
---
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.
Visit this group at http://groups.google.com/group/bvparishat?hl=en.
For more options, visit https://groups.google.com/groups/opt_out.
El mar 6, 2013, a las 3:14 p.m., subrahmanyam korada <kora...@gmail.com> escribió:
Regards,
Shrisha Rao
--
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।। (भ.गी.)
to subscribe go to the link below and put a request
https://groups.google.com/group/bvparishat/subscribe
To unsubscribe from this group, send email to
bvparishat+...@googlegroups.com
---
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.
Visit this group at http://groups.google.com/group/bvparishat?hl=en.
For more options, visit https://groups.google.com/groups/opt_out.
नमो नमः। श्रीमद्वेदान्तदेशिकैः इत्थं स्पष्टमुक्तम्।----- चार्वाकस्तु प्रत्यक्षमेकं प्रमाणमित्याहुः।तेष्वेव केचित् अनुमानस्य प्रत्यक्षेन्तर्भावमिच्छन्ति.। केचित्तु अप्रामाण्यम्।प्रात्यक्षमनुमानं च काणादाः सौगताः च।तत्र पूर्वे शब्दस्यानुमानेन्तर्भावमाहुः।परे तु केचित् अनन्तर्भावम्। केचिदप्रामाण्यम्। ते चागमं च सांख्याः,भूषणमतानुवर्तिनस्च।तत्र वेदस्यानादित्वं पूर्वे परिजगृहुः,उत्तरेत्वीश्वरसृष्टताम्। तानि च स्मृतिं च वैशेषिकैकदेशिनो,अस्मत्सिद्धान्तैकदेशिनश्च। स्मृतिरहितानि सोपमानानि तानि अक्षपादसूत्रस्वारस्यानुसारिणः। तान्येव सार्थापत्तिकानि प्राभाकराः। अनुपलब्धिषष्ठानि तान्येव तौतातिताः,तत्प्रलोभनरुचयो मायावादिनश्च। तान्येव संभवैतिह्ययुक्तानि पुराणशरणाः। अद्यतनप्रमाणपरिग्रहोपलम्भप्रक्रिया इयम्। अनन्ते पूर्वापरकाले कः किमङ्गीकुर्यात्, किं वा बहिष्कुर्यादिति को जानात्यन्यत्र कृत्स्नसाक्षात्कारिणस्तस्मादेकस्मात् देवात्। अपिच- शास्त्रारम्भविषये मेघनादारिसूरिपक्षे अस्वारस्यं प्रदर्शितम्- प्राक्तनी वर्तनीयमिति। |
श्रीदेशिकप्रियः |
--- On Wed, 6/3/13, subrahmanyam korada <kora...@gmail.com> wrote: |
नमो विद्वद्भ्यःFollowing the stronger argument put forth by Vidvan Srisha Rao we can decide that -माध्वमते प्रमाणत्रयम् अङ्गीक्रियते - प्रत्यक्षम् , अनुमानः , शब्दश्च ।
अयमेव सिद्धान्तपक्षः\
From: Dr. Tirumala Kulakarni <tkula...@gmail.com>
To: भारतीयविद्वत्परिषत् <bvpar...@googlegroups.com>
Cc: sh...@dvaita.org
Sent: Wednesday, 6 March 2013 8:59 PM
Subject: Re: {भारतीयविद्वत्परिषत्} प्रमाणानि
अनुमा। अनुमानम्। अनुमितिः। अनुपूर्वस्य माधातोः (मा माने। अदा०-पर०-सक०-अनिट्।) प्रत्ययव्यत्ययेपि व्याप्तिविशिष्टपक्षधर्मताज्ञानजन्यज्ञानमर्थः। अनुमा इत्यत्र भावे अङ् प्रत्ययः। स्त्रियां टाप्। अनुमानम्। अत्र करणे ल्युट्। अनादेशः। नपुंसके अम् प्रत्ययः। अनुमितिः। अत्र स्त्रियां क्तिन् प्रत्ययः। अनुमानः इत्यत्र अनुपूर्वस्य मनधातोः करणे घञि रूपम्। अनु पश्चात् मन्यते बुद्ध्यतेऽनेन इत्यनुमानः। मानः चित्तसमुन्नतिः। अनुमानः इति ल्युः प्रत्यय इष्टश्चेन्नन्द्यादिषु पाठ्यः, संशयेऽहमुत वाऽयमाकृतिगण इति। विद्वांसः शरणम्।
--
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।। (भ.गी.)
to subscribe go to the link below and put a request
https://groups.google.com/group/bvparishat/subscribe
To unsubscribe from this group, send email to
bvparishat+...@googlegroups.com
---
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.
Visit this group at http://groups.google.com/group/bvparishat?hl=en.
For more options, visit https://groups.google.com/groups/opt_out.