Question on sandhikarya

64 vues
Accéder directement au premier message non lu

Raghavendra

non lue,
4 juil. 2022, 05:51:3604/07/2022
à bvparishat

Sub: Question on sandhikarya


In the Kaumudi, we see for Sutra २२३२ - शेषे विभाषाऽकखादावषान्त उपदेशे। (८-४-१८) - तदुक्तम्-

‘संहितैकपदे नित्या नित्या धातूपसर्गयोः।

नित्या समासे वाक्ये तु सा विवक्षामपेक्षते।।’इति ।


Accordingly, sandhikarya is optional in वाक्य. 


1. वाक्य can be गद्यं or पद्यं. Are there examples of sandhikaryaabhava in shlokas. 


2. Kaumudi for Sutra 177 - सोऽचि लोपे चेत्पादपूरणम् । Says the elision of स्  in सस् occurs if it results in completing the paada(metre). सस् इत्येतस्य सोर्लोपः  स्यादचि पादश्चेल्लोपे सत्येव पूर्येत । Can we take this as a guideline and avoid sandhikarya to complete the meter?


3. E.g: laghu and guru for शुभं अस्तु and शुभमस्तु are different and make a difference to the meter of the shloka. 

--------------------------

Thank you & Best regards,


Subrahmanyam Korada

non lue,
13 juil. 2022, 08:00:2513/07/2022
à bvpar...@googlegroups.com
नमो विद्वद्भ्यः

Vid Raghavendra ---

Let me first answer the  questions ---

1. वाक्य can be गद्यं or पद्यं. Are there examples of sandhikaryaabhava in shlokas.

Yes -  वाक्यम्  can be गद्यम् or पद्यम् -- 
but in the case of पद्यम् there is the condition -- छन्दस् (शास्त्रम् - meter) prevails upon व्याकरणम् -- पाणिनि  means it -- ' अपि माषं मषं कुर्यात् छन्दोभङ्गं न कारयेत् ’  -- सो’चि लोपे चेत्पादपूरणम्  6-1-130 .
Examples --

सैष दाशरथी रामः सैष राजा युधिष्ठिरः ।
सैष कर्णो महात्यागी सैष भीमो महाबलः ॥  काशिका 1-3-130

हे रोहिणि त्वमसि शीलवतीषु धन्या
एनं निवारय पतिं सखि दुर्विनीतम् ।
जालान्तरेण  मम वासगृहं प्रविष्टः
श्रोणीतटं स्पृशति किं कुलधर्म एषः ॥  शब्दकौस्तुभः , अ इ उ ण्

2. Kaumudi for Sutra 177 - सोऽचि लोपे चेत्पादपूरणम् । Says the elision of स्  in सस् occurs if it results in completing the paada(metre). सस् इत्येतस्य सोर्लोपः  स्यादचि पादश्चेल्लोपे सत्येव पूर्येत । Can we take this as a guideline and avoid sandhikarya to complete the meter?

Yes - rather , if meter is completed by not effecting सन्धि -- लोपे पादपूरणम् चेत् -- let us not edit Panini .

3. E.g: laghu and guru for शुभं अस्तु and शुभमस्तु are different and make a difference to the meter of the shloka. 

Check with your question -- note one thing -- व्याकरणम् deals  with  वाक् ( not वागिन्द्रिय but उच्चारणा - speech ) but not - लिपि । 
You cannot  pronounce शुभं (अनुस्वार - the mouth is to be closed ) and अस्तु - but शुभम् अस्तु ( मो’नुस्वारः पा 8-3-23 - मान्तस्य पदस्य अनुस्वारः स्याद्धलि ) ।

पाणिनि does not use the term सन्धि  (in this sense - सन्धिवेलाद्यृतुनक्षत्रेभो’ण् 4-3-13) - he uses the term संहिता

Now let us take up the verse  , commented by दीक्षित and नागेश --

संहितैकपदे नित्या नित्या धातूपसर्गयोः ।
नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥ (समासे चाथ वाक्ये तु सा विवक्षामपेक्षते - इति पाठान्तरम्) 

इयं च प्राचां परिभाषा .. - says दीक्षित (शब्दकौस्तुभः , अ इ उ ण् ) -- बालमनोरमा ( 8-4-18 ) says it is by हरि (भर्तृहरिः) - it is not there in वाक्यपदीयम्
नागेश comments the verse in भाष्यप्रदीपोद्योत ( भूवादयो धतवः 1-3-1) and बृहच्छब्देन्दुशेखर (अच्सन्धिप्रकरणम्)

दीक्षित says this परिभाषा is suggested by Panini by the सूत्रम् - संहितायाम् 6-1-72 -- ' इयं च प्राचां परिभाषा एक्देशानुमतिद्वारा संहिताधिकारेणैव ज्ञापिता । असंहितायां यणादि-
निवृत्त्यर्थो हि संहिताधिकारः ’ ।
This is clearly stated by Patanjali in महाभाष्यम् (भूवादयो धातवः 1-3-1) -- ’ कुतो’यं वकारः ? यदि  तावत्संहितया निर्देशः क्रियते , भ्वादय इति भवितव्यम् । अथ असंहितया भू आदय इति
भवितव्यम् ? ’ । (here , since it is a समास , सन्धि is नित्य) । So भू is taken as महाव्याहृति -- ओं भूः
So to make सन्धि or not  in a वाक्य depends on विवक्षा ।

There will be the question --
समास is एकपदम् - then why again एकपदग्रहणम् ?
दीक्षित says गोबलीवर्दन्यायेन ।
नागेश differs -- ' न चात्र पाठे समासग्रहणं व्यर्थम् , एकपदत्वादेव समासे संहितानित्यत्वसिद्धेरिति वाच्यम् । एतत्सामर्थ्येन एकपदेन अखण्डपदस्यैव ग्रहणात् । अत एव ’अग्रे अग्रे’ इत्यादौ
संहिता न नित्या । स्पष्टं चेदं ’ प्रकारे गुणवचनस्य ’ 8-1-12 इति सूत्रे भाष्ये । अखण्डत्वं च पदत्वाभावादुत्तरखण्डत्वम् ।’
This is called आष्टमिकद्वित्वम् ।

धन्यो’स्मि


Dr.Korada Subrahmanyam
Professor of Sanskrit (Retd)
299 Doyen , Serilingampally, Hyderabad 500 019
Ph:09866110741
Skype Id: Subrahmanyam Korada


--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/bvparishat/20220704094526.29492.qmail%40f4mail-235-189.rediffmail.com.

Raghavendra

non lue,
13 juil. 2022, 10:05:1613/07/2022
à bvpar...@googlegroups.com
Respected Sir,

स्वस्ति,

Thank you for clarifying the doubts and dilating upon the verse संहितैकपदे नित्या... which is informative and educative as well. 

Best regards,
Raghavendra. B
=================
From: Subrahmanyam Korada <kora...@gmail.com>
Sent: Wed, 13 Jul 2022 17:30:28 GMT+0530
To: bvpar...@googlegroups.com
Subject: Re: {भारतीयविद्वत्परिषत्} Question on sandhikarya

--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.

Répondre à tous
Répondre à l'auteur
Transférer
0 nouveau message