samskruth semantic clarification for 'aham'

206 views
Skip to first unread message

BVK Sastry (G-S-Pop)

unread,
Nov 16, 2021, 10:07:05 PM11/16/21
to bvpar...@googlegroups.com

Namaste

 

Two connected questions seeking samskruth-semantic expression clarity  from Vedanta and Vyakarana scholars.

The simplistic translation of ‘aham’= ‘I’ is unsatisfactory in many instances. So what would be transaltion of ‘kevaloham’ ? – Only I, Residual I,….. ??

What might be acharyas intention in these expressions?  

 

Question

 

a) What is the difference between  'aham' and ' kevaloham' [aham with the adjective - 'kevala'] ?

 

b) Does the term 'aham' as ' (sarvanaama- asmat- prathama-ekavachana' carry a  different significance compared to the usage of ' aham' as a 'avyaya (vibhatki-prati-rupaka) ?

 

Reference:

For first question:

Two compositions - Nirvana-Dashakam and Nirvana-Shatka attributed to Acharya Shankara.

Nirvana Dashakam uses the expression -' tadekovashishatah- shivah- kevaloham'.

Nirvana Shatkam uses the expression -' shivo'ham'

 

For Second question:

Samskruth vyakarana commentaries.

 

 

Thanks in advance for the help.

 

Regards

BVK Sastry

Subrahmanyam Korada

unread,
Nov 28, 2021, 11:33:44 AM11/28/21
to bvpar...@googlegroups.com
नमो विद्वद्भ्यः

a) What is the difference between  'aham' and ' kevaloham' [aham with the adjective - 'kevala'] ?

 

b) Does the term 'aham' as ' (sarvanaama- asmat- prathama-ekavachana' carry a  different significance compared to the usage of ' aham' as a 'avyaya (vibhatki-prati-rupaka) ?

 

                                                                                                                                                                                                   ---Vid BVK Sastry

व्याकरणम् ---


' अहम् " means प्रत्यगात्मा -- प्रति  प्रतिशरीरम् अञ्चति चेष्टां करोति इति प्रत्यङ्  --  प्रत्यङ् चासौ आत्मा च प्रत्यगात्मा अन्तर्यामी जीवात्मा इत्यर्थः । तस्य धर्मः प्रत्यक्त्वम्  and the same धर्म  is denoted by उत्तमपुरुष । 


In examples like अहं पचामि - the पचनक्रिया ,  which has got the same resort - समानाश्रय -- क्रिया is connected with the one which is denoted by अहम्  -- is being denoted . This is the subject of 

उत्तमपुरुष  --


प्रत्यक्ता परभावश्चाप्युपाधी कर्तृकर्मणोः ।

तयोः श्रुतिविशेषेण वाचकौ मध्यमोत्तमौ ॥ 1, पुरुषसमुद्देशः , पदकाण्डः , वाक्यपदीयम्


This उत्तमपुरुष is the उपाधि of  कर्ता , that is अहंकाराश्रय ( due to the प्रतीति - अहं करोमि ) and  कर्म , that is the उपाधि of तिङ्वाच्यकर्म ।


In cases like पचे , पचामि , उत्तमपुरुष is the उपाधि of कर्ता  । When it is कर्त्रुपाधि then it will be denoted by  परस्मैपद / आत्मनेपद / उभयपद |


In cases like पच्ये it is the उपाधि of  अहंकाराश्रयकर्म । In कर्मणिप्रयोग  there will be आत्मनेपदम् only .. So in कर्मणिप्रयोग ,  उत्तमपुरुष is denoted by आत्मनेपद only .


Thus the  one , which  looks like a विशेषणम् to कर्ता , कर्म etc is called पुरुष ( not used by Panini ) .


The one which looks like that is उत्तमपुरुष if it is प्रत्यक्तरूप and मध्यमपुरुष if it is परत्वरूप ।


सदसद्वापि चैतन्यम् एताभ्यामेव गम्यते ।

चैतन्यभागे प्रथमः पुरुषो न तु वर्तते ॥ 2  ibid


Panini means it --


अस्न्मदो द्वयोश्च 1-2-59  (सूत्रं प्रत्याख्यातम्  भाष्यकारैः ) --- अहं ब्रवीमि / आवां ब्रूवः / वयं ब्रूमः । 


महाभाष्यम् -- इमानि इन्द्रियाणि कदाचित् स्वातन्त्र्येण विवक्षितानि भवन्ति । तद्यथा -- इदं मे अक्षि सुष्ठु पश्यति - अयं मे कर्णः सुष्ठु शृणोतीति । कदाचित् पारतन्त्र्येण विवक्षितानि भवन्ति - अनेन अक्ष्णा सुष्ठु पश्यामि - अनेन कर्णेन 

सुष्ठु शृणोमीति ।


What is इन्द्रियम् ? -- ’  इन्द्रियम् इन्द्रलिङ्गम् इन्द्रदृष्टम् इन्द्रसृष्टम् इन्द्रजुष्टम् इन्द्रदत्तमिति  वा ’ 5-2-93  इति इत्यनेन इतरेष्वप्यर्थेषु ।

इन्द्रः आत्मा  -- इदि (परमैश्वर्ये) - औणादिकः रप्रत्ययः । ’ इदितो नुम् धातोः ’ पा 7-1-58 --- '  स एतमेव पुरुषं ब्रह्म ततमपश्यत् इदमदर्शमिति । तस्मादिदन्द्रो ह वै नाम तमिदन्द्रं सन्तमिन्द्र इत्याचक्षते ’ - श्रुतिः

अहङ्कारावच्छिन्ने अध्यस्तानां चक्षुरादीन्द्रियाणां तत्तादात्म्यात् अहमुल्लेखगोचरता भेदाभेदाप्रतीतिश्च -- शब्दकौस्तुभः

वेदान्तः - अध्यासभाष्यम् (ब्रह्मसूत्रशाङ्करभाष्यम् ) ----

युष्मदस्मत्प्रत्ययगोचरयोः विषयविषयिणोः तमःप्रकाशवत् विरुद्धस्वभावयोः इतरेतरभावानुपपत्तौ सिद्धायं तद्धर्माणामपि सुतराम् इतरेतरभावानुपपत्तिः इत्यतः अस्मत्प्रत्ययगोचरे विषयिणि चिदात्मके युष्मत्प्रत्ययगोचरस्य 
विषयस्य तद्धर्माणां च विषये अध्यासः मिथ्येति भवितुं युक्तम् । तथापि अन्योन्यस्मिन्नन्योन्यात्मकताम् अन्योन्यध्र्मांश्च अध्यस्य इतरेतराविवेकेन , अत्यन्तविविक्तयोः धर्मधर्मिणोः मिथ्याज्ञाननिमित्तः सत्यानृते मिथुनीकृत्य
’ अहमिदम् ’ ’ ममेदम् ’ इति नैसर्गिकः अयं  लोकव्यवहारः ।

विषयाः = देहादिदृश्यपदार्थाः  युष्मत्प्रत्ययगोचराः ।
विषयी = आत्मा अस्मत्प्रत्ययगोचरः ।

लघुमञ्जूषा - प्रातिपदिकार्थविचारः ---

तस्मात् प्रयोक्तुः अहंकारानास्पदचेतनत्वेन युष्मदः शक्तिः । स्पष्टं चेदं पुरुषसमुद्देशे हरिग्रन्थे इत्याहुः । ननु एवं सति ’ युष्मदस्मत्प्रत्ययगोचरयोः विषयविषयिणोः तमःप्रकाशवत् विरुद्धस्वभावयोः ’ इति शांकरभाष्यानुपपत्तिः ।
तद्भाष्याद्धि युष्मदो जडे शक्तिः अस्मदस्तु चेतने इति स्पष्टं तद्विदाम् । तव तु उभयोरपि चेतने शक्तत्वेन तदसङ्गतिः इति चेन्न । तत्त्वज्ञशक्त्या तथोक्तेरित्याहुः ।

केवलो’हम् = केवलः अद्वितीयः अहम् = जीवात्मा  । अद्वैतभावना स्पष्टं गम्यते  केवलेति विशेषणेन । शिवो’हम् - सगुणः । सगुणनिर्गुणभावनायां - शिवो’हं केवलो’हम् -- उपासकशिक्षणाय ।

अहम् in both  cases is the same-- प्रत्यगात्मा ।

धन्यो’स्मि

Dr.Korada Subrahmanyam
Professor of Sanskrit (Retd)
299 Doyen , Serilingampally, Hyderabad 500 019
Ph:09866110741
Skype Id: Subrahmanyam Korada


--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/bvparishat/02c401d7db60%2430c6b070%2492541150%24%40gmail.com.

Raghavendra

unread,
Nov 29, 2021, 3:56:25 AM11/29/21
to bvpar...@googlegroups.com

Respected Sir,

स्वस्ति,


I have two questions about the clarification you have provided from the source texts. I am focussing here on the question of what "different significance" the term "Aham" carries. 


◆Question-1.

Sri. Shankara holds सर्वात्मकत्व-दृष्टि as शास्त्र-दृष्टि not अन्तर्यामि-दृष्टि under BSB (1.1.30)


If व्याकरण-दृष्टि is अन्तर्यामि-दृष्टि as you have noted ... प्रत्यङ् चासौ आत्मा च प्रत्यगात्मा *अन्तर्यामी जीवात्मा* इत्यर्थः। Then, Is Sri. Shankara at variance with व्याकरण-दृष्टि?. 


◆Question-2.

On the question of "different significance" the term "Aham" carries, the भगवती-श्रुति tells us that the term "Aham" means "Brahman", not the grammatical sense "I". - तस्योपनिषद् "अहर्" इति and तस्योपनिषद् "अहम्" इति. 


Therefore, the term "Aham" carries this "unique significance" which is quite other than the usual प्रत्यगात्मा meaning attached to it. 


Given this background, श्रीमद्-आनन्दतीर्थ-भगवत्पाद gives us "spiritually oriented meanings of the term "Aham" as under, 


◆अहेयत्वात् 'अहं नाम' भगवान् हरिरव्ययः"।  

◆'हं नाम' हन्यमानत्वात् जीवस्य समुदाहृतः। जीवादन्यो यतो विष्णुर् 'अहं नामा' ततः स्मृतः । 

◆'अहं नामा' जीवगतो नित्याहेयत्व हेतुतः।

◆'अहमेषो' ह्यहेयत्वात् जीवेन सहभावतः।


Thank you and Best regards,


Typos, if any, please forgive

=======================

--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/bvparishat/CAKj2ELTV63hqQNb7_Xi78uVq...@mail.gmail.com.

V Subrahmanian

unread,
Nov 30, 2021, 2:48:21 AM11/30/21
to BHARATIYA VIDVAT
On Mon, Nov 29, 2021 at 2:26 PM 'Raghavendra' via भारतीयविद्वत्परिषत् <bvpar...@googlegroups.com> wrote:

Respected Sir,

स्वस्ति,


I have two questions about the clarification you have provided from the source texts. I am focussing here on the question of what "different significance" the term "Aham" carries. 


◆Question-1.

Sri. Shankara holds सर्वात्मकत्व-दृष्टि as शास्त्र-दृष्टि not अन्तर्यामि-दृष्टि under BSB (1.1.30)


If व्याकरण-दृष्टि is अन्तर्यामि-दृष्टि as you have noted ... प्रत्यङ् चासौ आत्मा च प्रत्यगात्मा *अन्तर्यामी जीवात्मा* इत्यर्थः। Then, Is Sri. Shankara at variance with व्याकरण-दृष्टि?. 


Actually there is no variance with the Antaryami as jiva. In the Antaryami Brahmana of the Brihadaranyaka Upanishad 3.7.3, the discourse starts with specifying the Antaryami Chaitanya as the impeller of the body-mind complex of all jivas:

यः पृथिव्यां तिष्ठन्पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३ ॥

That Consciousness, Immortal Antaryami, which impels the body-mind-organs of the Prithvi devata (a jiva) by remaining within it but which the Prithvi devata does not know, is 'your' Atma, 

A long list of various entities for whom this Antaryami is the Atma is stated in this section. Therefore, the Upanishad itself teaches that 'Antaryami is the Atma' of everyone. 

The section ends with this declaration:

यो रेतसि तिष्ठन्रेतसोऽन्तरो यं रेतो न वेद यस्य रेतः शरीरं यो रेतोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतोऽदृष्टो द्रष्टाश्रुतः श्रोतामतो मन्ताविज्ञातो विज्ञाता नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता नान्योऽतोऽस्ति मन्ता नान्योऽतोऽस्ति विज्ञातैष त आत्मान्तर्याम्यमृतोऽतोऽन्यदार्तं ततो होद्दालक आरुणिरुपरराम ॥ २३ ॥

This Antaryami is the unseen seer, unheard hearer, unknown knower, etc. And there is no knower, seer, hearer, etc. other than this Antaryami.  Shankara holds this to be a teaching of the identity of the jiva and Brahman (Antaryami).  This is because, all of us experience 'I see, hear, know, etc.' and not 'someone else sees, hears, knows, etc.' The Upanishad clarifies that the one seeing, hearing, etc. in a body is none other than this Antaryami, who has been taught as 'your' Atma.

If the jiva is not the Atma, then it has to be anatma, which is not a desirable proposition. Since anatma is necessarily jada as taught in the Kshetradhyaya of the Bh.Gita 13th ch: Kshetram, observed, is the body-mind, thoughts, the outside world of sound, etc. and the Kshetrajna, the observer, एतद् यो वेत्ति, is the one that illumines the kshetram.  If the jiva is not the illumining consciousness, kshetrajna, then it will have to fall in the illumined, observed, insentient lot. 

The Antaryami brahmana is teaching that the illumining, impelling, consciousness, the Antaryami, is the Atma of everyone. And also that there is no seer, hearer, in everyone other than this Antaryami.

Also, the term pratyagatma is interesting. The Kathopanishat 2.4.1 says:

पराञ्चि खानि व्यतृणत्स्वयम्भूस्तस्मात्पराङ् पश्यति नान्तरात्मन् । कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन् ॥ १ ॥

The mumukshu, aiming at amrutatvam, immortality, restraining his sense organs, etc. engages in the sadhana and realizes the Pratyagatma.

The Brihadaranyaka uses the adjective amrutam for the Antaryami and teaches that Antaryami as the Atma. AntaH = inner/inside = Pratyak. Amrutatvam of the Kathopanishat can be ralized only if that Pratyagatma is Amrutam.  So, the pratyagatma is the Antaryami, the Atman.

The Mandukyopanishad 7th mantra says: नान्तःप्रज्ञं नबहिःप्रज्ञं नोभयतःप्रज्ञं नप्रज्ञानघनं नप्रज्ञं नाप्रज्ञम् । अदृश्यमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः ॥ ७ ॥ The Turiya, called chaturtham here, which is shivam, advaitam, Atma, is to be realized (for mukti). 

Thus, that one to be realized is taught as the Atma. 

The शिवः केवलोऽहम् / शिवोऽहम् etc. in the compositions cited in the first post, are in tune with the above Upanishadic statements.  (The 'Shiva' here is not Parvatipati but that which is auspicious, mangala/ananda svarupa, as in the Mandukya mantra above.)

Here is a verse cited by the commentary to the Svarajyasiddhi:

शिव इत्यहमित्युभौ न भिन्नौ शिव एवाहं अहं शिवः स एव ।
यदि नैवं अनात्मता शिवस्य प्रसरेत् अशिवत्वमात्मनोऽपि ॥

~ स्वराज्यसिद्धि टीका ३.३९

" The two, Shiva and I, are never different. I am Siva Himself and Siva is I myself. Otherwise, अनात्मता / जड़त्व will pervade Siva and अशिवत्व (inauspiciousness), the Atman. "

Om Tat Sat



 
 


Raghavendra

unread,
Nov 30, 2021, 11:09:45 PM11/30/21
to bvpar...@googlegroups.com
Question was about शास्त्र-दृष्टि. Is it सर्वात्मकत्वम् or अन्तर्यामित्वम् for Sri. Shankara?

अन्तर्यामित्वम् is also the शास्त्र-दृष्टि for Sri. Shankara is argued below. While doing so, the following points have been made, (paragraph reference is to the english texts)

◆ Jivas' अन्तर्यामि is jiva himself, (Para 1)
◆  अन्तर्यामि is आत्मा, (Para 3)
◆ अन्तर्यामि is Brahman, (Para 4)
◆ प्रत्यगात्मान् is अन्तर्यामि (Para 8)

कठोपनिषद् quoted has used a significant term viz., अन्तरात्मन्, the corroborative statement for this expression is - यस्यात्मा शरीरम् found in Br.Up. 

When jiva is अन्तर्यामि of jiva, then, what is meant by अन्तरात्मन् and/or यस्यात्मा शरीरम्?. It becomes clear that these texts (=अन्तरात्मन् and/or यस्यात्मा शरीरम्) have direct reference *परमात्मा* not प्रत्यगात्मा. 

I eagerly await expert response to my original questions from respected Prof. SK ji.

Thank you & Best regards,
≠==============≠================≠
From: V Subrahmanian <v.subra...@gmail.com>
Sent: Tue, 30 Nov 2021 13:18:24 GMT+0530
To: BHARATIYA VIDVAT <bvpar...@googlegroups.com>


--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.

--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/bvparishat/CAKk0Te1Sg6MpOwVed77VJr0ce2cEzzs7AQDpP2o-YH==Sqs...@mail.gmail.com.

Yogananda CS

unread,
Dec 1, 2021, 2:37:16 AM12/1/21
to bvpar...@googlegroups.com
Namaste,

Apologies that this mail is directly connected with the topic, but couldn't help noticing:

Sri. Shankara holds सर्वात्मकत्व-दृष्टि as शास्त्र-दृष्टि not अन्तर्यामि-दृष्टि under BSB (1.1.30)


. . .. Is Sri. Shankara at variance with व्याकरण-दृष्टि?. 



Given this background, श्रीमद्-आनन्दतीर्थ-भगवत्पाद gives us "spiritually oriented meanings of the term "Aham" as under,


Regards. . . . . . . .yoga

Yogananda CS

unread,
Dec 1, 2021, 2:57:59 AM12/1/21
to bvpar...@googlegroups.com
Namaste,

There is a word missing, it should have been:
Apologies that this mail is not directly connected with the topic, . . . .. .

regards...yoga

Raghavendra

unread,
Dec 1, 2021, 6:47:54 AM12/1/21
to bvpar...@googlegroups.com
Please be requested to read the trail mail for the connection. 

To the question, whether 'Aham' has a different significance, I quoted the view of Sri. Madhva. For Sri. Madhva, the term 'Aham' is the "content of Brahman himself' (अहेयत्व-गुण) and it is not to be taken in the sense of the grammatical "I"  when the said term is applied to Brahman. To substantiate, I quoted shruti-texts : तस्योपनिषद् "अहर्" इति and तस्योपनिषद् "अहम्" इति. 

Connected matter was indeed discussed. Reveared Prof. SK ji shared copious materials from the source texts. I asked him two queries on the observation he had made, one), relating to the view of the grammarians who hold 'Aham' as the 'indweller", two), relating to what "different significance" does the term "Aham" carries (asked by Vid. Shri. BVK Ji)

Given this background, I fail to understand the comment "not directly connected with the topic". 🤔
=====≠==============≠==========
From: Yogananda CS <sriran...@gmail.com>
Sent: Wed, 1 Dec 2021 13:28:10 GMT+0530


--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.

--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.

BVK Sastry (G-S-Pop)

unread,
Dec 3, 2021, 12:43:09 AM12/3/21
to bvpar...@googlegroups.com

Namaste

 

While thanking profusely for all the help from Vidwan’s, the issue seems to have elevated itself to a higher level of complexity !   (leaving the trail mail below ; Summary of the exchanges is placed at the end of this note for convenience).

 

The clarity to the quest  -  How to understand the term ‘aham’ is still fuzzy. Need more help.

 

New dimensions added over question (due to inputs from exchange) :   Does ‘aham’ serve the same default meaning ‘ I’ – associated with ‘ ting-anta kriyaa pada uttama-purusha –ekavachana’  when used  with ‘subanta’ ? How will ‘aham ramah pachami’ differ from ‘aham –ramah / aham pachami / ramah –pachami’?

Should we jump in to ‘vynagyartha’ ? ( Bhavabhuti: ramosmi sarvam sahe’?? )

 

Example :

‘aham –pachamai’ – I am cooking.  (For ting-anta) ;

‘aham –ramah’ – ‘ I am Rama ( a person by that name) (For subnata.) 

Is ‘aham’ delivering the same ‘ I ‘meaning’  in both cases ?  If yes how? If no why ?

What does ‘aham’ point to ?

 

What is the difficulty faced ? The construction of ‘given text’ varies.  

The clarity on what tools and point of view to adapt seems to be preferential to  each school by their ‘liking - trust– leaning to  philosophy and master, language –grammar skills ’ on advocating ‘teaching as authentic tradition’   about progression in understanding the  classical universal issue crisply stated with the ‘aham’-embedded expressions < koham- soham- shivoham – kevaloham - naaham > .  

 

I am thinking aloud on how am I to comprehend the presented views in a consolidated way to present the complexity and care needed  for Samskruth - language teaching, for serious learners, seeking an understanding of  pedagogical pathways and differences in ‘Samskruth –Semantics’; the lanes being Paninian –Grammar, Vedanga framework of Nirukta,  Social conversational (laukika) model usage, Vaidika-yajnika (Ritualistic samkalpa : aham karishye), Lexicon based (direct human or machine) Translation and Computational  analysis!

 

Here is my reasoned line of thinking: The term ‘aham’ is used way before and post ‘panini’ – in several resource documents, spread over millennia.  The simplistic translation in an alien language and ‘out of context’ understanding for this term as  ‘ I’ does not seem to satisfy all usage contexts. Nay, it is dangerous and damaging ! The gap is so open that even ‘Vedanta- Acharya’s seem to have been compelled to make specific explanation (vyutpatti, vivarana,  paribhashaa, nirukti, taatparya, shakya-artha)  to the meaning they prefer to associate with this term ‘aham’.

 

The translations which have ignored these Samskruth-semantic –technicalities, anywhere, have led to  the effect of delivering the diluted, distorted essence of teaching in the source work.  And obvious enough for several in-house fierce –fiery-fights  on ‘Maha-Vakya- Taatparya-Nirnaya’.

 

Therefore, there seems to need to deliberate on traditional  ‘pedagogical systems pointed to in this thread by scholars about ‘Samskruth –Semantic –Studies’ starting with the simple to start, most relevant ‘ I-You (aham-tvam) -This- that ( idam-tat)’ usage standards, to understand / use / interpret ‘aham’ – in a context. This is ‘ Shabda- Prayoga-Viniyoga : Utility application of Samskruth for each user in their context, with clarity of purpose and benefit’.  

 

Today’s vocabulary for this  classical model of ‘ Shadanga-Vedanga – Vak-Yoga-Samskrutham’- deliberated theme of ‘pada-artha- -shabda-shakti- nirukti- nirnaya- paribhashaa’ pedagogic exercise may be  ‘Samskruth –Cognitive- Linguistics’. [one of the ongoing works lead by the present author].   

 

Starting point and Summary of Responses /views from current exchanges (For details – pl.refer to earlier trail mails)

 

Basic question (Starting of this thread) :  What is the right, best, accurate, authentic way to understand the meaning of ‘aham’ in a context –usage?  Whether 'Aham' has a different significance by usage specificity ? What "different significance" does the term "Aham" carries ?

Would the simplistic social conversational language /lexicon model - translation of  - (sarvanaama- asmat- prathama-ekavachana'- ‘aham’= ‘I’  stands continuing unmodified in 'adjective supplemented 'aham'  in cases like - 'kevaloham' , 'shivoham', tadekam,  ‘aham-iha-asmi’?  

 

How is 'adjective' modifying the 'semantic - interpretation'  of ' sarvanama' ? and by extension ' pratyaya's' ? - eg. aham-kaara?

 

Cited Reference: Nirvana-Dashakam and Nirvana-Shatka attributed to Acharya Shankara.

There are many more like 'aham- atma [Gita - (10-20)], 'aham vaishvaanarah bhootvaa [Gita-(15-14)] .

Response -  (1 ) :

Acharya  Madhva:  The term 'Aham' is the "content of Brahman himself' (अहेयत्व-गुण) and it is not to be taken in the sense of the grammatical "I"  when the said term is applied to Brahman.  श्रीमद्-आनन्दतीर्थ-भगवत्पाद gives us "spiritually oriented meanings of the term "Aham" as under.

 

अहेयत्वात् 'अहं नाम' भगवान् हरिरव्ययः"। 

'हं नाम' हन्यमानत्वात् जीवस्य समुदाहृतः। जीवादन्यो यतो विष्णुर् 'अहं नामा' ततः स्मृतः ।

'अहं नामा' जीवगतो नित्याहेयत्व हेतुतः।

'अहमेषो' ह्यहेयत्वात् जीवेन सहभावतः।

The term "Aham" carries this "unique significance" which is quite other than the usual प्रत्यगात्मा meaning attached to it.

Response -  ( 2 ) :

 व्याकरण-दृष्टि View of the grammarians who hold 'Aham' as the 'indweller",  व्याकरण-दृष्टि is अन्तर्यामि-दृष्टि..  प्रत्यङ् चासौ आत्मा च प्रत्यगात्मा *अन्तर्यामी जीवात्मा* इत्यर्थः  Sri. Shankara holds सर्वात्मकत्व-दृष्टि as शास्त्र-दृष्टि not अन्तर्यामि-दृष्टि under BSB (1.1.30)

Response -  (3 ) :

 व्याकरणम् ---  ' अहम् " means प्रत्यगात्मा -- प्रति  प्रतिशरीरम् अञ्चति चेष्टां करोति इति प्रत्यङ्  --  प्रत्यङ् चासौ आत्मा च प्रत्यगात्मा अन्तर्यामी जीवात्मा इत्यर्थः । तस्य धर्मः प्रत्यक्त्वम्  and the same धर्म  is denoted by उत्तमपुरुष । In examples like अहं पचामि - the पचनक्रिया ,  which has got the same resort - समानाश्रय -- क्रिया is connected with the one which is denoted by अहम्  -- is being denoted . This is the subject of उत्तमपुरुष  -- प्रत्यक्ता परभावश्चाप्युपाधी कर्तृकर्मणोः । तयोः श्रुतिविशेषेण वाचकौ मध्यमोत्तमौ ॥ 1, पुरुषसमुद्देशः , पदकाण्डः , वाक्यपदीयम् - This उत्तमपुरुष is the उपाधि of  कर्ता , that is अहंकाराश्रय (due to the प्रतीति - अहं करोमि ) and  कर्म, that is the उपाधि of तिङ्वाच्यकर्म ।

In cases like पचे , पचामि , उत्तमपुरुष is the उपाधि of कर्ता  । When it is कर्त्रुपाधि then it will be denoted by  परस्मैपद / आत्मनेपद / उभयपद | - In cases like पच्ये it is the उपाधि of  अहंकाराश्रयकर्म । In कर्मणिप्रयोग  there will be आत्मनेपदम् only .. So in कर्मणिप्रयोग उत्तमपुरुष is denoted by आत्मनेपद only .

Thus the  one , which  looks like a विशेषणम् to कर्ता , कर्म etc is called पुरुष (not used by Panini ) .

The one which looks like that is उत्तमपुरुष if it is प्रत्यक्तरूप and मध्यमपुरुष if it is परत्वरूप ।

सदसद्वापि चैतन्यम् एताभ्यामेव गम्यते ।चैतन्यभागे प्रथमः पुरुषो न तु वर्तते ॥ 

Panini means it --  अस्न्मदो द्वयोश्च 1-2-59  (सूत्रं प्रत्याख्यातम्  भाष्यकारैः ) --- अहं ब्रवीमि / आवां ब्रूवः / वयं ब्रूमः । -- महाभाष्यम् -- इमानि इन्द्रियाणि कदाचित् स्वातन्त्र्येण विवक्षितानि भवन्ति । तद्यथा -- इदं मे अक्षि सुष्ठु पश्यति - अयं मे कर्णः सुष्ठु शृणोतीति । कदाचित् पारतन्त्र्येण विवक्षितानि भवन्ति - अनेन अक्ष्णा सुष्ठु पश्यामि - अनेन कर्णेन सुष्ठु शृणोमीति । --  What is इन्द्रियम् ? -- ’  इन्द्रियम् इन्द्रलिङ्गम् इन्द्रदृष्टम् इन्द्रसृष्टम् इन्द्रजुष्टम् इन्द्रदत्तमिति  वा ’ 5-2-93  इति इत्यनेन इतरेष्वप्यर्थेषु ।

इन्द्रः आत्मा  -- इदि (परमैश्वर्ये) - औणादिकः रप्रत्ययः । ’ इदितो नुम् धातोः ’ पा 7-1-58 --- '  स एतमेव पुरुषं ब्रह्म ततमपश्यत् इदमदर्शमिति । तस्मादिदन्द्रो ह वै नाम तमिदन्द्रं सन्तमिन्द्र इत्याचक्षते ’ - श्रुतिः ।

अहङ्कारावच्छिन्ने अध्यस्तानां चक्षुरादीन्द्रियाणां तत्तादात्म्यात् अहमुल्लेखगोचरता भेदाभेदाप्रतीतिश्च -- शब्दकौस्तुभः ।

वेदान्तः - अध्यासभाष्यम् (ब्रह्मसूत्रशाङ्करभाष्यम् ) ---- युष्मदस्मत्प्रत्ययगोचरयोः विषयविषयिणोः तमःप्रकाशवत् विरुद्धस्वभावयोः इतरेतरभावानुपपत्तौ सिद्धायं तद्धर्माणामपि सुतराम् इतरेतरभावानुपपत्तिः इत्यतः अस्मत्प्रत्ययगोचरे विषयिणि चिदात्मके युष्मत्प्रत्ययगोचरस्य विषयस्य तद्धर्माणां च विषये अध्यासः मिथ्येति भवितुं युक्तम् । तथापि अन्योन्यस्मिन्नन्योन्यात्मकताम् अन्योन्यध्र्मांश्च अध्यस्य इतरेतराविवेकेन , अत्यन्तविविक्तयोः धर्मधर्मिणोः मिथ्याज्ञाननिमित्तः सत्यानृते मिथुनीकृत्य ’ अहमिदम् ’ ’ ममेदम् ’ इति नैसर्गिकः अयं  लोकव्यवहारः ।  विषयाः = देहादिदृश्यपदार्थाः  युष्मत्प्रत्ययगोचराः । विषयी = आत्मा अस्मत्प्रत्ययगोचरः । -- लघुमञ्जूषा - प्रातिपदिकार्थविचारः --- तस्मात् प्रयोक्तुः अहंकारानास्पदचेतनत्वेन युष्मदः शक्तिः । स्पष्टं चेदं पुरुषसमुद्देशे हरिग्रन्थे इत्याहुः । ननु एवं सति ’ युष्मदस्मत्प्रत्ययगोचरयोः विषयविषयिणोः तमःप्रकाशवत् विरुद्धस्वभावयोः ’ इति शांकरभाष्यानुपपत्तिः । तद्भाष्याद्धि युष्मदो जडे शक्तिः अस्मदस्तु चेतने इति स्पष्टं तद्विदाम् । तव तु उभयोरपि चेतने शक्तत्वेन तदसङ्गतिः इति चेन्न । तत्त्वज्ञशक्त्या तथोक्तेरित्याहुः । केवलो’हम् = केवलः अद्वितीयः अहम् = जीवात्मा  । अद्वैतभावना स्पष्टं गम्यते  केवलेति विशेषणेन । शिवो’हम् - सगुणः । सगुणनिर्गुणभावनायां - शिवो’हं केवलो’हम् -- उपासकशिक्षणाय ।  अहम् in both  cases is the same-- प्रत्यगात्मा

 

Regards

BVK Sastry

Subrahmanyam Korada

unread,
Dec 3, 2021, 8:19:34 PM12/3/21
to bvpar...@googlegroups.com
नमो विद्वद्भ्यः
I have two questions about the clarification you have provided from the source texts. I am focussing here on the question of what "different significance" the term "Aham" carries. 

---- Vid Raghavendra

एकं शास्त्रमधीयानः न विद्यात् शास्त्रनिश्चयम् ।
तस्मात् बहुश्रुतः शास्त्रं विजानीयात्चिकित्सकः ॥ 4-7 सूत्रस्थानम् , सुश्रुतसंहिता
प्रज्ञा विवेकं लभते भिन्नैरागमदर्शनैः ।
कियद्वा शक्यमुन्नेतुं स्वतर्कमनुधावता ॥ 484 , वाक्यकाण्डः , वाक्यपदीयम्
उन्नेतुम् = प्रतिविधातुम् / संपादयितुम् ।

There are two stages --
At the first stage everything is ब्रह्मन् -- सर्वं खल्विदं ब्रह्म (उप. everything is a विवर्त of ब्रह्मन् ) -- at the second stage ब्रह्मन् is there in the form of चैतन्यम् (wait for a separate post ) .
Every ’thing’ emerges , either directly or indirectly , from मृत्तिका and finally merges in मृत्तिका -- ’ मृत्तिकेत्येव सत्यम् ’ (उप)
So the usages of Panini like -- , अचित्तहस्तिधेनोष्ठक् 4-2-46 , चित्तवति नित्यम् 5-1-88 are explained -- just like the उपनिषत् -- न हि प्रेत्य संज्ञा अस्ति (उप. there is no चैतन्यम् after death ) .

While teaching रामायणम् , initially it is रामो विग्रहवान् धर्मः -- राम is a मानव --- after the शिष्य reaches an elevated stage he is taught - रामचन्द्र is परब्रह्मन्

At the first stage it is पारमार्थिक -- अहम् means प्रत्यगात्मा / अन्तर्यामी / ब्रह्मन् --- there is no difference of opinion among उपनिषत् - वैशेषिकम् - व्याकरणम्
At the second stage , that is empirical , अहम् is to be taken as जीवात्मा । Why ? Because Panini is concerned with शब्दप्रयोग -- so there cannot be pure अहम् nor can you totally
do away with अहम्
So Panini explains through सामानाधिकरण्यम् -- युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः , अस्मद्युत्तमः , शेषे प्रथमः (1-4-104 , 106,107 ) |
अहं गच्छामि -- this is uttered by a person - so automatically जीवात्मा , rather than pure ब्रह्मन् comes into picture .

काणादं पाणिनीयं च सर्वशास्त्रोपकारकम् ---

Let us visit वैशेषिकदर्शनम् (the most neglected system) wherein कणाद explains the issue vividly --

अहमिति प्रत्यगात्मनि भावात् परत्र अभावात् अर्थान्तरप्रत्यक्षः -- वै सू 3-2-14 ( I am not touching प्रशस्तपादभाष्यम् - न्यायकन्दळी etc for obivious reasons )

सुगमावृत्ति by देशिकतिरुमलै ताताचार्यशिरोमणिः --

अहमिति यः प्रत्ययः प्रत्यगात्मनि भावात् अन्यत्र शरीरादौ अभावाच्च अर्थान्तरप्रत्यक्षः , आत्मरूपं अर्थान्तरं प्रत्यक्षं यस्मिन् तद्रूपः | आत्मप्रत्यक्षरूप इत्यर्थः । एवं च अहंशब्दः आत्मवाचीति निश्चितम् । अहं
यज्ञदत्तः इत्यादिसामानाधिकरण्यात् यज्ञदत्तादिशब्दो’पि आत्मवाचीति निश्चीयते ।

ननु अहं गच्छामि इत्यपि प्रत्ययव्यवहारौ भवतः । कथमत्रोपपत्तिः । न खलु अहमर्थे गमनं समवैति । अत आह --

देवदत्तो गच्छतीति उपचारात् अभिमानात् तावत् शरीरप्रत्यक्षः अहंकारः -- वै सू 3-2-15

देवदत्तो गच्छतीति उपचारादित्युक्तम् । अभिमानात् तावत् अहं गच्छामि इति । अत्र अहङ्कारः अहमिति प्रत्ययः व्यवहारो वा । ।प्रत्यक्षशरीरप्रयुक्तः । शरीरप्रत्यक्ष इति वा । कथमेवम् आत्मविषयः अहंप्रत्ययः शब्दो वा शरीरविषयो भवतीति
चेत् अभिमानात् । अन्यस्य अन्यत्वेन ग्रहणम् अभिमानः । स्वशरीरं स्वमेव मन्यते पुरुषः । अतः तत्र अहमिति प्रत्ययो व्यवहारश्च । देवदत्तो गच्छति इत्यत्र शरीरे देवदत्तमात्रस्य उपचारः , न तु तस्य देवदत्तात्मत्वेन उपचारः । अहं गच्छामीत्यत्र तु उभयोपचारः  शरीरस्य अहन्त्वात्मकत्वेन अहंशब्दस्य तद्वाचकत्वेन च ।

( अध्यासभाष्यम् -- अन्योन्यस्मिन् अन्योन्यात्मकताम् अन्योन्यधर्मांश्च अध्यस्य  ... । को’यमध्यासो नामेति । उच्यते - .... तं केचित् अन्यत्र अन्यधर्माध्यास इति वदन्ति ...) । अभिमानः = अध्यासः ।

न तु शरीरविशेषात् यज्ञदत्तविष्णुमित्रयोः ज्ञानं विषयः -- वै सू  3-2-17 

.... तस्मात्  शरीराद्यतिरिक्तस्य  कस्यचित् गुणः इति दुरपह्नवमिदम् । देवदत्तो’हं जानामि इति असन्दिग्धाबाधितप्रतीतिबलात् सः अहमर्थः आत्मेति , देवदत्तादिशब्दः तस्यैव वाचक इति च निश्चीयते । एवं यज्ञदत्तो गच्छति , अहं गच्छामि इति प्रतीतिव्यवहारौ औपचारिकौ इति उपपाद्यौ ।

अहं देवदत्तः अहं यज्ञदत्तः इति प्रत्यक्षं प्रतिपादयता  ’ देवदताद्दिसंज्ञाः आत्मवाचिन्यः ’ इत्युक्तं भवति ।  तथा सति  ’ देवदत्तो गच्छाति ’ ’ यज्ञदत्तो गच्छति ’ इति व्यवहारः कथम् ? न हि गमनक्रिया आत्मनि समवैति । अत्राह --
देवदत्तो गच्छाति यज्ञदत्तो गच्छति इत्युपचारात् शरीरे प्रत्ययः -- वै सू 3-2-12
अस्मिन् व्यवहारे आत्मवाचिनौ देवदत्तादिशब्दस्य शरीरे उपचारः अमुख्यवृत्तिः । तेन औपचारिको’यं प्रत्ययः ।

अन्तर्यामी ---

अन्तर्यामी अधिदैवादिषु तद्धर्मव्यपदेशात्  ( सः परमात्मैव इति वाक्यशेषः ) --- बादरायणसूत्रम् , 1-2-18

य इमं च लोकं परं च लोकं सर्वाणि च भूतानि यो’न्तरो यमयति ..... यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीम् अन्तरो यमयति एष त आत्मा अन्तर्यामी अमृतः -- बृहदारण्यकोपनिषत् 3-7-1-2

.... तस्मात् परमात्मैव अन्तर्यामी -- शांकरभाष्यम्

प्रत्यगात्मा ----

वैश्वानरः साधारणशब्दविशेषात्  -- बाद. सू . 1-2-24

अत्र हि परमेश्वर एव द्युमूर्धादिविशिष्टः अवस्थान्तरगतः प्रत्यगात्मत्वेनोपन्यस्त आध्यानायेति गम्यते  --- शांकरभाष्यम्

प्रवृत्तिनिवृत्ती च प्रत्यगात्मनि दृष्टे परत्र लिङ्गम्  -- वै सू 3-1-19 

प्रत्यञ्चति अहमिति स्वमेव गृह्णाति इति प्रत्यङ् । स चासौ आत्मा च  प्रत्यगात्मा  तस्मिन् । स्वस्मिन् इत्यर्थः । शरीरद्वारा स्वसंबन्धितयेति भावः । दृष्टे ज्ञाते । परत्र परात्मनि लिङ्गं ज्ञापकं प्रमाणम् । स्वयं हि इष्टमनिष्टं वा ज्ञात्वा इच्छन् जिहासन्
वा प्रवर्तते निवर्तते वा । ईदृश्यौ प्रवृत्तिनिवृत्ती परशरीरे पश्यन् प्रमाता ते अपि मत्प्रवृत्तिनिवृत्तिवत् तत्रत्यात्मज्ञानेच्छाप्रयुक्तं इत्यध्यवस्यति । तस्मात् परात्मनि परशरीरस्थे स्वशरीरस्थप्रवृत्तिनिवृत्तितुल्ये प्रवृत्तिनिवृत्ती लिङ्गम् इति ।

अहंशब्द may denote शिव / विष्णु / गायत्री etc ----

इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः सुपर्णो गरुत्मान् । 
एकं सद्विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुः ॥ ऋग्वेदः , 1-164-46 

पशुः - पाशः - पशुपतिः --- माहेश्वरदर्शनम् ।

The logic can be first it is सगुणोपासना and then निर्गुणोपासना  
or
भिन्नं दर्शनमाश्रित्य व्यवहारो’नुगम्यते ।
तत्र यन्मुख्यमेकेषां तत्रान्येषां विपर्ययः ॥ 74 , ब्रह्मकाण्डः , वाक्यपदीयम्

ऋषयो’पि पदार्थानां नान्तं यान्ति प्रयत्नतः ।
लक्षणेन तु सिद्धानाम् अन्तं यान्ति विपश्चितः ॥ शाबरभाष्यम् , 2-1-1-32
--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.

V Subrahmanian

unread,
Dec 4, 2021, 6:36:44 AM12/4/21
to BHARATIYA VIDVAT
There is the Brihadaranyaka mantra 4.4.12 -

आत्मानं चेद्विजानीयादयमस्मीति पूरुषः । किमिच्छन्कस्य कामाय शरीरमनुसञ्ज्वरेत् ॥ १२ ॥

which says: if one realizes the Atman as 'I am this', there is no more samsara for him.

Here, the term 'Atman' has to necessarily refer to the Supreme Brahman since the fruit of realization is moksha. This is in tune with the first Brahma sutra 'athato brahma jijnasa' where the logical conclusion is: knowledge of Brahman is sought by the mumukshu with a view to transcend bondage. If Brahman-knowledge should free him from 'his' samsara, necessarily 'he' has to be non-different from Brahman. 

From the Bh.Gita 13th chapter:

पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् । कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ॥ २१ ॥ 

The Atman, owing to the identification with prakruti, experiences as its own, the attributes of prakruti, anAtma. This is the cause of repeated birth in various forms.

Thus, the cause of bondage is stated as: not knowing one's true self as distinct from prakruti. 

The Brihadaranyaka mantra stated above thus means the realization 'This Atman is me' is necessarily the knowledge of Brahman as oneself, as per the opening Brahma sutra.

So, even though the word 'aham' is not there in that mantra, the word 'asmi' present there has the आकाङ्क्षा which is fulfilled by supplying the word 'aham'.  This is in exact correspondence with the Brihadaranyaka 1.4.10 mantra 'aham brahmasmi' where there is no आकाङ्क्षा -  ‘तदात्मानमेवावेदहं ब्रह्मास्मीति, तस्मात्तत्सर्वमभवत्’ where Brahman realized itself as 'I am Brahman' and as a result transcended its incidental paricchinna bhaava.  The word 'Atma' (आमानं) in the other mantra above is stated as 'Brahma' in this mantra. Thus, the aham present in 1.4.10 is absent in 4.4.12, only leading us in reading the mantra  आत्मानं चेद्विजानीयादयमहमस्मीति पूरुषः ।..  

Here we get a clear meaning of 'aham' as used in the Vedantic sense, as not the bound jiva but Brahman, the antaryami, the Supreme. Atma too is not the jivAtma in the bound state but the ever-liberated Brahman.

Om Tat Sat



BVK Sastry (G-S-Pop)

unread,
Dec 4, 2021, 10:35:30 PM12/4/21
to bvpar...@googlegroups.com

Namaste

 

On < Here  …  आत्मानं चेद्विजानीयादयमहमस्मीति पूरुषः    ……   we get a clear meaning of 'aham' as used in the Vedantic sense, as not the bound jiva but Brahman, the antaryami, the Supreme. Atma too is not the jivAtma in the bound state but the ever-liberated Brahman.  > :

 

Request clarification:  Is this guidance to understand the shruti –passage

 

From  vyakarana-  padartha nirukti-nirnaya - approach-   using   praatipadikartha model- meaning  of ‘ aham’ (derived from sarvanama: asmad /  or vibhakti-pratiroopaka-avyaya) ?  and pushing it to rest of sarvanamas ‘ayam’, idam, sarvam, tat … ( where sarvanama- pratipadika- base is different with a different meaning – pointer -  ::  asmad is different pointer from  adas, sarva, yushmat, tat  …).

Or

Vedanta-paribhashaa- upadesha approach for upaasanaa ? please.

 

Regards

BVK Sastry

 

 

From: bvpar...@googlegroups.com [mailto:bvpar...@googlegroups.com] On Behalf Of V Subrahmanian
Sent: 04 December 2021 17:07
To: BHARATIYA VIDVAT
Subject: Re: {
भारतीयविद्वत्परिषत्} samskruth semantic clarification for 'aham'

 

There is the Brihadaranyaka mantra 4.4.12 -

 

 

--

You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.

V Subrahmanian

unread,
Dec 5, 2021, 1:16:27 AM12/5/21
to BHARATIYA VIDVAT
On Sun, Dec 5, 2021 at 9:05 AM BVK Sastry (G-S-Pop) <sastr...@gmail.com> wrote:

Namaste

 

On < Here  …  आत्मानं चेद्विजानीयादयमहमस्मीति पूरुषः    ……   we get a clear meaning of 'aham' as used in the Vedantic sense, as not the bound jiva but Brahman, the antaryami, the Supreme. Atma too is not the jivAtma in the bound state but the ever-liberated Brahman.  > :

 

Request clarification:  Is this guidance to understand the shruti –passage

 

From  vyakarana-  padartha nirukti-nirnaya - approach-   using   praatipadikartha model- meaning  of ‘ aham’ (derived from sarvanama: asmad /  or vibhakti-pratiroopaka-avyaya) ?  and pushing it to rest of sarvanamas ‘ayam’, idam, sarvam, tat … ( where sarvanama- pratipadika- base is different with a different meaning – pointer -  ::  asmad is different pointer from  adas, sarva, yushmat, tat  …).

Or

Vedanta-paribhashaa- upadesha approach for upaasanaa ? please.


Namaste

While someone well versed in Vyakarana could explain that part, the Vedanta approach is to take the lakshyartha when the vachyartha is not fitting in the context. 'Aham' would primarily mean the person, a body-mind complex. But this cannot be the entity, Brahman, denoted by the word 'ayam'.  So, the aham here is the pancha kosha vilakshana shuddha chaitanyam.  This is taught for nididhyasanam and the resultant realization.

regards 

 

Regards

BVK Sastry

 

 


Raghavendra

unread,
Dec 5, 2021, 8:51:45 AM12/5/21
to bvpar...@googlegroups.com
Respected Sir, 

स्वस्ति,

Thank you for throwing light on the different 'significations' of the term 'Aham' used in different schools of thought. It is helpful indeed.
 
The term 'Aham' carries the significance viz., 'प्रत्यगात्मा' and it is identified with 'ब्रह्मन्',
अन्तर्याम्यधिकरणम्
शारीरश्चोभयेऽपि हि भेदेनैनमधीयते ॥२०॥
एको हि प्रत्यगात्मा भवति, न द्वौ प्रत्यगात्मानौ सम्भवतः । एकस्यैव तु भेदव्यवहार उपाधिकृतः, यथा घटाकाशो महाकाश इति ... ॥२०॥


When the term 'Aham' carries the significance viz., 'प्रत्यगात्मा',  and it is ONE (एको हि प्रत्यगात्मा भवति, न द्वौ प्रत्यगात्मानौ सम्भवतः) how can it (the term 'Aham') also carry the significance 'अन्तर्यामी'? and I had this question in mind and asked it earlier on as well. Please be requested to throw light on it. 

 
Sri. Shankara provides an etymology of the term 'Ahar' and 'Aham' as under,

य एष एतस्मिन्मण्डले पुरुषस्तस्य भूरिति शिर एकं शिर एकमेतदक्षरं भुव इति बाहू द्वौ बाहू द्वे एते अक्षरे स्वरिति प्रतिष्ठा द्वे प्रतिष्ठे द्वे एते अक्षरे ^तस्योपनिषदहरिति^ हन्ति पाप्मानं जहाति च य एवं वेद ॥ ३ ॥
तत्र यः, असौ कः ? यः एषः एतस्मिन्मण्डले पुरुषः सत्यनामा ; तस्य व्याहृतयः अवयवाः ; कथम् ? भूरिति येयं व्याहृतिः, सा तस्य शिरः, प्राथम्यात् ; तत्र सामान्यं स्वयमेवाह श्रुतिः — एकम् एकसङ्ख्यायुक्तं शिरः, तथा एतत् अक्षरम् एकं भूरिति । भुव इति बाहू, द्वित्वसामान्यात् ; द्वौ बाहू, द्वे एते अक्षरे । तथा स्वरिति प्रतिष्ठा ; द्वे प्रतिष्ठे द्वे एते अक्षरे ; प्रतिष्ठे पादौ प्रतितिष्ठत्याभ्यामिति । तस्यास्य व्याहृत्यवयवस्य सत्यस्य ब्रह्मण उपनिषत् रहस्यम् अभिधानम् , येनाभिधानेन अभिधीयमानं तद्ब्रह्म अभिमुखी भवति लोकवत् ; कासावित्याह — ^अहरिति ; अहरिति चैतत् रूपं हन्तेर्जहातेश्चेति यो वेद, स हन्ति जहाति च पाप्मानं य एवं वेद^

योऽयं दक्षिणेऽक्षन्पुरुषस्तस्य भूरिति शिर एकं शिर एकमेतदक्षरं भुव इति बाहू द्वौ बाहू द्वे एते अक्षरे स्वरिति प्रतिष्ठा द्वे प्रतिष्ठे द्वे एते अक्षरे ^तस्योपनिषदहमिति^ हन्ति पाप्मानं जहाति च य एवं वेद ॥ ४ ॥

एवं योऽयं दक्षिणेऽक्षन्पुरुषः, तस्य भूरिति शिर इत्यादि सर्वं समानम् । ^तस्योपनिषत् — अहमिति, प्रत्यगात्मभूतत्वात् । पूर्ववत् हन्तेः जहातेश्चेति^ 
By the above etymology, Sri. Shankara is suggesting that the terms 'Ahar' and 'Aham' stand for the "Secret Names of Brahman" as their significance (अहरिति; अहरिति चैतत् रूपं हन्तेर्जहातेश्चेति यो वेद, स हन्ति जहाति च पाप्मानं य एवं वेद and तस्योपनिषत् — अहमिति, प्रत्यगात्मभूतत्वात् । पूर्ववत् हन्तेः जहातेश्चेति) .   

Thus, we get the following significations of the term 'Aham' from the perspective of Darshana and grammar schools of thought,
  • Brahman,
  • Pratyagaatman,
  • Antaryaamin (?)
  • Secret Name of Brahman (rahasya naama),
  • Jeevaatman (by way of upachaara / manner of speech at the second stage)  
If the term 'Aham' carries the significance viz., 'Secret Name of Brahman' / 'rahasya naama', then, the term 'Aham' as the 'content of Brahman' is also not wrong. Please be requested to clarify. 


Thank you & Best regards,
================= 

From: Subrahmanyam Korada <kora...@gmail.com>
Sent: Sat, 04 Dec 2021 06:49:35
To: bvpar...@googlegroups.com
Subject: Re: {भारतीयविद्वत्परिषत्} samskruth semantic clarification for 'aham'
 
On Fri, Dec 3, 2021 at 11:13 AM BVK Sastry (G-S-Pop) <sastr...@gmail.com> wrote:

Namaste

 

While thanking profusely for all the help from Vidwan’s, the issue seems to have elevated itself to a higher level of complexity !   (leaving the trail mail below ; Summary of the exchanges is placed at the end of this note for convenience).

From: rv...@rediffmail.com [mailto:rv...@rediffmail.com] On Behalf Of 'Raghavendra' via ???????????????????

Subject: Re: {भारतीयविद्वत्परिषत्} samskruth semantic clarification for 'aham'

 

Please be requested to read the trail mail for the connection. 

 

To the question, whether 'Aham' has a different significance, I quoted the view of Sri. Madhva. For Sri. Madhva, the term 'Aham' is the "content of Brahman himself' (अहेयत्व-गुण) and it is not to be taken in the sense of the grammatical "I"  when the said term is applied to Brahman. To substantiate, I quoted shruti-texts : तस्योपनिषद् "अहर्" इति and तस्योपनिषद् "अहम्" इति. 

 

Connected matter was indeed discussed. Reveared Prof. SK ji shared copious materials from the source texts. I asked him two queries on the observation he had made, one), relating to the view of the grammarians who hold 'Aham' as the 'indweller", two), relating to what "different significance" does the term "Aham" carries (asked by Vid. Shri. BVK Ji)

 

Given this background, I fail to understand the comment "not directly connected with the topic". 🤔
=====≠==============≠==========
From: Yogananda CS <sriran...@gmail.com>
Sent: Wed, 1 Dec 2021 13:28:10 GMT+0530
To: bvpar...@googlegroups.com

Subject: Re: {भारतीयविद्वत्परिषत्} samskruth semantic clarification for 'aham'

Namaste,

Subject: Re: {भारतीयविद्वत्परिषत्} samskruth semantic clarification for 'aham'

नमो विद्वद्भ्यः

 

a) What is the difference between  'aham' and ' kevaloham' [aham with the adjective - 'kevala'] ?

 

b) Does the term 'aham' as ' (sarvanaama- asmat- prathama-ekavachana' carry a  different significance compared to the usage of ' aham' as a 'avyaya (vibhatki-prati-rupaka) ?

 

                                                                                                                                                                                                   ---Vid BVK Sastry

व्याकरणम् ---

' अहम् " means प्रत्यगात्मा -- प्रति  प्रतिशरीरम् अञ्चति चेष्टां करोति इति प्रत्यङ्  --  प्रत्यङ् चासौ आत्मा च प्रत्यगात्मा अन्तर्यामी जीवात्मा इत्यर्थः । तस्य धर्मः प्रत्यक्त्वम्  and the same धर्म  is denoted by उत्तमपुरुष । 

In examples like अहं पचामि - the पचनक्रिया ,  which has got the same resort - समानाश्रय -- क्रिया is connected with the one which is denoted by अहम्  -- is being denoted . This is the subject of  उत्तमपुरुष  -- प्रत्यक्ता परभावश्चाप्युपाधी कर्तृकर्मणोः । तयोः श्रुतिविशेषेण वाचकौ मध्यमोत्तमौ ॥ 1, पुरुषसमुद्देशः , पदकाण्डः , वाक्यपदीयम्

This उत्तमपुरुष is the उपाधि of  कर्ता , that is अहंकाराश्रय ( due to the प्रतीति - अहं करोमि ) and  कर्म , that is the उपाधि of तिङ्वाच्यकर्म ।

In cases like पचे , पचामि , उत्तमपुरुष is the उपाधि of कर्ता  When it is कर्त्रुपाधि then it will be denoted by  परस्मैपद / आत्मनेपद / उभयपद |In cases like पच्ये it is the उपाधि of  अहंकाराश्रयकर्म । In कर्मणिप्रयोग  there will be आत्मनेपदम् only .. So in कर्मणिप्रयोग उत्तमपुरुष is denoted by आत्मनेपद only .  Thus the  one , which  looks like a विशेषणम् to कर्ता , कर्म etc is called पुरुष ( not used by Panini ) .   The one which looks like that is उत्तमपुरुष if it is प्रत्यक्तरूप and मध्यमपुरुष if it is परत्वरूप ।      सदसद्वापि चैतन्यम् एताभ्यामेव गम्यते ।  चैतन्यभागे प्रथमः पुरुषो न तु वर्तते ॥ 2  ibid

Panini means it --  अस्न्मदो द्वयोश्च 1-2-59  (सूत्रं प्रत्याख्यातम्  भाष्यकारैः ) --- अहं ब्रवीमि / आवां ब्रूवः / वयं ब्रूमः ।महाभाष्यम् -- इमानि इन्द्रियाणि कदाचित् स्वातन्त्र्येण विवक्षितानि भवन्ति । तद्यथा -- इदं मे अक्षि सुष्ठु पश्यति - अयं मे कर्णः सुष्ठु शृणोतीति । कदाचित् पारतन्त्र्येण विवक्षितानि भवन्ति - अनेन अक्ष्णा सुष्ठु पश्यामि - अनेन कर्णेन  सुष्ठु शृणोमीति ।  What is इन्द्रियम् ? -- ’  इन्द्रियम् इन्द्रलिङ्गम् इन्द्रदृष्टम् इन्द्रसृष्टम् इन्द्रजुष्टम् इन्द्रदत्तमिति  वा ’ 5-2-93  इति इत्यनेन इतरेष्वप्यर्थेषु ।  इन्द्रः आत्मा  -- इदि (परमैश्वर्ये) - औणादिकः रप्रत्ययः । ’ इदितो नुम् धातोः ’ पा 7-1-58 --- '  स एतमेव पुरुषं ब्रह्म ततमपश्यत् इदमदर्शमिति । तस्मादिदन्द्रो ह वै नाम तमिदन्द्रं सन्तमिन्द्र इत्याचक्षते ’ - श्रुतिः   अहङ्कारावच्छिन्ने अध्यस्तानां चक्षुरादीन्द्रियाणां तत्तादात्म्यात् अहमुल्लेखगोचरता भेदाभेदाप्रतीतिश्च -- शब्दकौस्तुभः

वेदान्तः - अध्यासभाष्यम् (ब्रह्मसूत्रशाङ्करभाष्यम् ) ----   युष्मदस्मत्प्रत्ययगोचरयोः विषयविषयिणोः तमःप्रकाशवत् विरुद्धस्वभावयोः इतरेतरभावानुपपत्तौ सिद्धायं तद्धर्माणामपि सुतराम् इतरेतरभावानुपपत्तिः इत्यतः अस्मत्प्रत्ययगोचरे विषयिणि चिदात्मके युष्मत्प्रत्ययगोचरस्य  विषयस्य तद्धर्माणां च विषये अध्यासः मिथ्येति भवितुं युक्तम् । तथापि अन्योन्यस्मिन्नन्योन्यात्मकताम् अन्योन्यध्र्मांश्च अध्यस्य इतरेतराविवेकेन , अत्यन्तविविक्तयोः धर्मधर्मिणोः मिथ्याज्ञाननिमित्तः सत्यानृते मिथुनीकृत्य अहमिदम् ’ ’ ममेदम् ’ इति नैसर्गिकः अयं  लोकव्यवहारः

 

विषयाः = देहादिदृश्यपदार्थाः  युष्मत्प्रत्ययगोचराः ।

विषयी = आत्मा अस्मत्प्रत्ययगोचरः ।

 

लघुमञ्जूषा - प्रातिपदिकार्थविचारः ---    तस्मात् प्रयोक्तुः अहंकारानास्पदचेतनत्वेन युष्मदः शक्तिः । स्पष्टं चेदं पुरुषसमुद्देशे हरिग्रन्थे इत्याहुः । ननु एवं सति ’ युष्मदस्मत्प्रत्ययगोचरयोः विषयविषयिणोः तमःप्रकाशवत् विरुद्धस्वभावयोः ’ इति शांकरभाष्यानुपपत्तिः । तद्भाष्याद्धि युष्मदो जडे शक्तिः अस्मदस्तु चेतने इति स्पष्टं तद्विदाम् । तव तु उभयोरपि चेतने शक्तत्वेन तदसङ्गतिः इति चेन्न । तत्त्वज्ञशक्त्या तथोक्तेरित्याहुः । 

केवलो’हम् = केवलः अद्वितीयः अहम् = जीवात्मा  । अद्वैतभावना स्पष्टं गम्यते  केवलेति विशेषणेन । शिवो’हम् - सगुणः । सगुणनिर्गुणभावनायां - शिवो’हं केवलो’हम् -- उपासकशिक्षणाय

 

अहम् in both  cases is the same-- प्रत्यगात्मा । 

धन्यो’स्मि

Dr.Korada Subrahmanyam
Professor of Sanskrit (Retd)

299 Doyen , Serilingampally, Hyderabad 500 019
Ph:09866110741

Skype Id: Subrahmanyam Korada



On Wed, Nov 17, 2021 at 8:37 AM BVK Sastry (G-S-Pop) <sastr...@gmail.com> wrote:

Namaste

Two connected questions seeking samskruth-semantic expression clarity  from Vedanta and Vyakarana scholars.

The simplistic translation of ‘aham’= ‘I’ is unsatisfactory in many instances. So what would be transaltion of ‘kevaloham’ ? – Only I, Residual I,….. ??

What might be acharyas intention in these expressions?  

Question

 a) What is the difference between  'aham' and ' kevaloham' [aham with the adjective - 'kevala'] ?

 b) Does the term 'aham' as ' (sarvanaama- asmat- prathama-ekavachana' carry a  different significance compared to the usage of ' aham' as a 'avyaya (vibhatki-prati-rupaka) ?

Reference:

For first question:

Two compositions - Nirvana-Dashakam and Nirvana-Shatka attributed to Acharya Shankara.

Nirvana Dashakam uses the expression -' tadekovashishatah- shivah- kevaloham'.

Nirvana Shatkam uses the expression -' shivo'ham'

 For Second question:

Samskruth vyakarana commentaries.

Thanks in advance for the help.

 Regards

BVK Sastry

 

 

--

You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.

 

--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/bvparishat/CAKj2ELRCUsiwZE Uy go2n--FBA4p04M6X...@mail.gmail.com.

BVK Sastry (G-S-Pop)

unread,
Dec 5, 2021, 10:28:05 PM12/5/21
to bvpar...@googlegroups.com

Namaste

 

So the summary wisdom seems to be  the following.

Is this  ‘common agreeable acceptable semantic ‘(padartha- nirukti- taatparya- nirnaya)’ – for ‘aham’- [Technically ‘pada’ in Vyakarana – by ‘sup-ting-antam- padam’. ] ? for ‘ all six- darshana- shaastras’ ? [ kaanaadam paanineeyam sarva-shaastropakaarakam ].

 

< we get the following significations of the term 'Aham' from the perspective of Darshana and grammar schools of thought,

  • Brahman,
  • Pratyagaatman,
  • Antaryaamin (?)
  • Secret Name of Brahman (rahasya naama),
  • Jeevaatman (by way of upachaara / manner of speech at the second stage)  

If the term 'Aham' carries the significance viz., 'Secret Name of Brahman' / 'rahasya naama', then, the term 'Aham' as the 'content of Brahman' is also not wrong. >

 

Regards

Subrahmanyam Korada

unread,
Dec 6, 2021, 1:40:32 AM12/6/21
to bvpar...@googlegroups.com
नमो विद्वद्भ्यः
Thus, we get the following significations of the term 'Aham' from the perspective of Darshana and grammar schools of thought,
  • Brahman,
  • Pratyagaatman,
  • Antaryaamin (?)
  • Secret Name of Brahman (rahasya naama),
  • Jeevaatman (by way of upachaara / manner of speech at the second stage)  
If the term 'Aham' carries the significance viz., 'Secret Name of Brahman' / 'rahasya naama', then, the term 'Aham' as the 'content of Brahman' is also not wrong. Please be requested to clarify. 
                                                                        ----- Vid Raghavendra

It would be better if you can provide exact references --- बृहदारण्यकोपनिषत् - अध्यायः 5 ब्राह्मणम् 5 मन्त्राः 3,4

अहम् = ब्रह्मन् / प्रत्यगात्मा / अन्तर्यामी and any other  पर्यायपदम् ।

At the second stage -- अहं गच्छामि etc , it means जीवात्मा -- ब्रह्मन् having शरीरम् as उपाधि - ’ नामरूपे व्याकरवाणि ’ उप . -- अहं चैत्रः / गायत्री  आगच्छामि

There is no anything called ' secret name ' in वेदान्त and even लोक -- save राजकीयम् -- ’ 007 ' code and so on .

रहस्यम् is a पर्यायशब्द  of उपनिषद् -- not very popular ---

महाभाष्यम् - पस्पशाह्निकम् --
अप्रयुक्ते दीर्घसत्रवत् , सर्वे  देशान्तरे  (वार्तिके )
भाष्यम् --
उपलब्धौ यत्नः क्रियताम् । महान् शब्दस्य विषयः । सप्तद्वीपा वसुमती । त्रयो लोकाः । चत्वारो वेदाः  साङ्गाः  सरहस्याः
उद्योतः -- रहस्यम् उपनिषत् । मन्वादिस्मृतयो वा । वेदनिगूढार्थप्रकाशकत्वात्

उपनीय तु यश्शिष्यं वेदमध्यापयेद्द्विजः ।
साङ्गं सरहस्यं च तमाचार्यं प्रचक्षते ॥ मनुस्मृतिः , 2-140

 बृ उ 5-6-4 -- ....  द्वे एते अक्षरे तस्योपनिषत् अहमिति ....।
शांकरभाष्यम् -
"तस्यास्य व्याहृत्यवयवस्य सत्यस्य ब्रह्मणः उपनिषत् (=) रहस्यम् अभिधानम् , तस्योपनिषत् अहमिति , प्रत्यगात्मभूतत्वात् " -- औपनिषदम् अभिधानम् = संज्ञा -- this संज्ञा is related to उपनिषत् -- it is analyzed / axplained in / by उपनिषत् ।

रहस्यम् इत्यत्र लक्षणा -- अभिधानम् इति वाक्यशेषः ।

So अहम् is a संज्ञा of  ब्रह्मन् ।

>'Aham' as the 'content of Brahman' is also not wrong < 

Better say अहम् is / means ब्रह्मन् -- it should be  निर्विकल्पक । No  षष्ठी etc .

Raghavendra

unread,
Dec 6, 2021, 11:59:56 AM12/6/21
to bvpar...@googlegroups.com
Thank you Sir for the clarification.

I have a short point make here Sir, the Kenopanishat (4.7) does use the significant expression viz., ^उपनिषद्ब्राह्मीं^ (secret relating to Brahman)

उपनिषदं भो ब्रूहीत्युक्ता त उपनिषद्ब्राह्मीं वाव त उपनिषदमब्रूमेति ॥७॥)

Sri. Shankara thereon,

  — उपनिषदं रहस्यं यच्चिन्त्यं भो भगवन् ब्रूहि इति । एवमुक्तवति शिष्ये आहाचार्यः — उक्ता अभिहिता ते तव उपनिषत् । का पुनः सेत्याह — ब्राह्मीं ब्रह्मणः परमात्मन इयं ब्राह्मी ताम् , परमात्मविषयत्वादतीतविज्ञानस्य, वाव एव ते उपनिषदमब्रूमेति उक्तामेव *परमात्मविषयामुपनिषदमब्रूमेत्यवधारयत्युत्तरार्थम्* ।

The term 'Aham' in its etymological sense (discussed earlier on) serves as an 'epithet' of Brahman and it is गोप्य = रहस्य. 

रहस्य is परमात्मसम्बन्धि, Sri. Shankara says it in so many words...गोप्यं रहस्यं परमात्मसम्बन्धि...(बृ०उ०भा० २.५.१७)

I take this opportunity to thank you once again. 

Thank you & Best regards,
=====================

 

--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/bvparishat/CAKj2ELRCUsiwZE Uy go2n--FBA4p04M6X...@mail.gmail.com.

--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.

--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.

--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.

Subrahmanyam Korada

unread,
Dec 7, 2021, 10:45:39 AM12/7/21
to bvpar...@googlegroups.com
नमो विद्वद्भ्यः

शीक्षावल्ली --- एषा वेदोपनिषत्  -- शां भाष्यम् -- एषा वेदोपनिषत् वेदरहस्यम् , वेदार्थ इत्येतत् ।

 and pushing it to rest of sarvanamas ‘ayam’, idam, sarvam, tat …   --- Vid BVK Sastry

ऐतरेयोपनिषत् ( 1-3-14 ) --

तस्मादिदन्द्रो नाम इदन्द्रो ह वै नाम तम् इदन्द्रं सन्तम् इन्द्र इत्याचक्षते परोक्षेण । परोक्षप्रिया इव हि देवाः परोक्षप्रिया इव हि देवाः । ( अध्यायपरिसमाप्तौ द्विर्वचनम् ) ।

शांकरभाष्यम् -- यस्मात् इदम् इत्येव यत्साक्षात् अपरोक्षात् ब्रह्म सर्वान्तरम् अपश्यत् न परोक्षेण , तस्मात् इदं पश्यतीति इदन्द्रो नाम परमात्मा । इदन्द्रो ह वै नाम प्रसिद्धो लोके ईश्वरः ।  तम् एवम् इदन्द्रं सन्तम् इन्द्र इति परोक्षेण 
परोक्षाभिधानेन आचक्षते ब्रह्मविदः संव्यवहारार्थं पूज्यतमत्वात् प्रत्यक्षनामग्रहणभयात् । ....

ईश = ऐश्वर्ये  (अदादिः) -- ’ स्थेशभासपिसकसो वरच् ’ पा 3-2-175 - ईश्वरः ( स्थावरः , भास्वरः , पिस्वरः  , कस्वरः ) ।

इदमस्तु सन्निकृष्टं समीपवर्तिचैतदो रूपम् ।
अदसस्तु विप्रकृष्टं तदिति परोक्षे विजानीयात् ॥ महाभाष्यम् , तस्येदम् पा 4-3-120 ( भाष्ये श्लोकरूपेण नास्ति ) ।

BVK Sastry (G-S-Pop)

unread,
Jan 16, 2022, 11:44:41 PM1/16/22
to bvpar...@googlegroups.com

Namaste

 

About < शास्त्र-दृष्टि - अन्तर्यामि - Is Sri. Shankara at variance with व्याकरण-दृष्टि?. > : 

I notice -- the simplistic and preferred constructions of source terms < अन्तरो ( in shruti)  – as - अन्तराअन्तः- अन्तर्- अन्तस् - अन्तर   >  – are at variance across the followers of bhahsya-kaaras.  

So what would be the summary understanding, by  ‘शास्त्र-दृष्टिaligned to  व्याकरण-दृष्टि ‘   and ‘योग-दृष्टि ‘ ?  What might be acharyas intention in explaining ‘source terms with a different connection in these expressions? 

 

1.  Understanding the source work, depends upon the application of ‘Language Rules: Semantics, Phonology and grammar –processing [ simply ‘Yoga- Yukta’ –‘ Vishuddha’ –‘Atma’- TaatparyaNirnaya’ from a ‘shruti-vakya’ depends upon the unified ‘vedanga- saadhana –saamgri’- application of ‘shikshaa, chandas, vyakarana, nirukta’. 

The  pointer for this line of construction Yoga- Yukta’ –‘ vishuddha’ –‘atma- taatparya nirnaya’ is drawn from Gita (6-8: term and viewing Gita as a ‘Shabda-Brahma /Vak-Yoga- Shloka- Samvaada’.  Different interpretations are an outcome of differing use of these ‘vedanga-tools’. Why shaastrakaaras propose different ways of using the vedanga tools in different progressive phases of ‘saadhana’ is the technicality of ‘ yoga-anushaasana  for Vedanta- swadhyaya’.

2.  The term ‘अन्तर्यामि’ – is a ‘ Yoga- practice instruction for Brahma-Nihsta-Sadhaka for ‘going deeper towards the source from the peripheral ( Phala to Beeja- Beeja moola – sarvamoola). The process entails reduction and unified merging of ‘plurality’ towards ‘duality and singularity’ before ‘final experience of ‘no-duality’ (= nir-dvandva, nitya-satvastha, niryoga-kshema,aatmavaan). Yoga schools point to this as ‘Kaivalya / Kevalataa / All Changes and transitions ( Brahma) have ceased to exist (Nirvanam), a state of ‘ Peace (shanti)’.

How is this ‘experience to be articulated’?  in what language ? With what semantic technicality ?

 

3.  This is where I get help from Vedanga vyakarana as helpful tool to understand ‘Veda- sukta/ Mantra- Yoga-Anushaasanam’.  The Panini- Patanjali rule tradition I am referring to is 2-3-4 अन्तरान्तरेणयुक्ते .

The व्याकरण-दृष्टि commentary from url: https://ashtadhyayi-lite.github.io/sutra/2.3.4.html   placed below.

The key point to observe is shifts in use of the technicalities of  < अन्तरो ( in shruti)  – as – nipatitia avyaya and sup-derivatives -  <अन्तराअन्तः- अन्तर्- अन्तस् - अन्तर >. This seems to  lead to different perspectives in understanding the progress in yoga- abhyasa and anushaasanam.

The example ‘अन्तरा त्वां मां हरिः । अन्तरेण हरिं न सुखम् ‘ – in Vyakhyana is worth deeper contemplation, to understand how Acharya Shankara accommodates ‘ Hari-bhakti’, ‘Vishnu /Vasudeva -paaramya’ and also transcends व्याकरण-दृष्टि  to hold on to ‘Mandookya’: नान्तःप्रज्ञं नबहिःप्रज्ञं नोभयतःप्रज्ञं नप्रज्ञानघनं नप्रज्ञं नाप्रज्ञम् । अदृश्य-मव्यवहार्य-मग्राह्य-मलक्षण-मचिन्त्य-मव्यपदेश्य-मेकात्मप्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः ; the response of Yajnavalkyas to Uddalaki.

 

Text extract from URL with highlights ( by me)

अन्तराऽन्तरेण युक्ते – ( 2-3-4) अनभिहिते द्वितीया

द्वितीया स्वर्यते, न तृतीया। अन्तरान्तरेण शब्दौ निपातौ साहचर्याद् गृह्येते। आभ्यां योगे द्वितीया विभक्तिर्भवति। षष्ठ्यपवादोऽयम् योगः। तत्र अन्तराशब्दो मध्यमाधेयप्रधानमाचष्टे। अन्तरेण शब्दस् तु तच् च विनार्थं च। अन्तरा त्वां च मां च कमण्डलुः। अन्तरेण त्वां च मां च कमण्डलुः। अन्तरेण पुरुषकारं न किंचिल् लभ्यते। युक्तग्रहणं किम्? अन्तरा तक्षशिलां च पाटलिपुत्रं स्रुघ्नस्य प्राकारः।

 

Siddhanta Kaumudi :   आभ्यां योगे द्वितीया । अन्तरा त्वां मां हरिः । अन्तरेण हरिं न सुखम्

 

Balamanorama :   अन्तराऽन्तरेणयुक्ते - अन्तरान्तरेणयुक्ते । 'अन्तरा' इत्याकारान्तमव्ययं, नतु टाबन्तम् अन्तरेणेत्यप्यव्ययमेव, नतु तृतीयान्तमिति भाष्ये स्थितम् अन्तरा त्वां मां हरिरिति । तव च मम च मध्ये हरिरित्यर्थः । 'अन्तरा मध्ये' इत्यमरः । अन्तरेण हरिमिति । हरेर्वर्जने सुखं नास्तीत्यर्थः ।पृथिग्विनान्तरेणर्ते हिरुङ्नाना वर्जने इत्यमरः ।किमनयोरन्तरेण गतेने॑त्यत्र तु अन्तरशब्दो विशेषवाची । अनयोर्विशेषेण ज्ञातेनेत्यर्थः । अत्र अन्तरेणेत्यस्य तृतीयान्तत्वादव्ययत्वाऽभावान्न तद्योगे द्वितीया । नचैवं सतिहलोऽनन्तराः संयोगः॑ इत्यत्र द्वयोश्चैवान्तरा कश्चि॑दिति भाष्यप्रयोगः कथमिति शङ्क्यम्, मध्यत्वनिमित्तमवधित्वं हि ययोर्निर्णीतं तत्र द्वितीया । ययोस्तु न तन्निर्णयस्तत्र संबन्धसामान्ये षष्ठएव भवति युक्तग्रहणादिति कैयटः ।

 

Padamanjari :   अन्तरान्तरेण युक्ते॥ अन्तरान्तरेणशब्दावित्यादि। ननु यथा नौर्नावि बद्धा नेतरेतरत्राणाय भवति ताद्दगेतत्, द्वयोरपि निपातत्वव्यभिचारात्, सत्यम्; साहचर्यात्साजात्यं लक्ष्यते, सजातीयविजातीयभावे सजातीयप्रत्ययो भवति, तद्यथा - गुरुभार्गवावित्युक्ते ग्रहयोरेव प्रतीतिर्भवति, न त्वाचार्यपरशुरामयोः। यद्वा अन्तराशब्देनातृतीयान्तेन साहचर्यादन्तरेणेत्यस्याप्यतृतीयान्तस्य ग्रहणम्, स च निपात एव। तथान्तरेण शब्देनाटाबन्तेन साहचर्यादन्तराशब्दस्याप्यटाबन्तस्यैव ग्रहणम्, स च निपात एव। षष्ठएयपवादो योग इति। असत्यस्मिन्योगे शेषत्वात् षष्ठी प्राप्नोति। सति त्वस्मिन्नुपयुक्तत्वात् षष्ठी न भवतीत्यपवादत्वमेतत्। मध्यमाधेयेति। आधेयपरतन्त्रमित्यर्थः। सपब्तम्यन्तस्य मध्यशब्दस्यार्थे वर्तत इति यावत्। अन्तरा त्वां च मां च कमण्डलुरिति। तव च मम च मध्ये कमण्डलुरित्यर्थः। अत्र यथा मध्यस्यावध्यपेभायामवधिभूताभ्यां युष्मदस्मद्भ्यां योगः, तथाऽऽधारस्याधेयपरतन्त्रत्वादाधेयेन कमण्डलुनापि योगततोऽपि द्वितीया प्राप्नोति, नैष दोषः, कमण्डलुरित्यत्र तिष्ठत्यस्तीति वा क्रियापदानुषङ्गात्कमण्डलुः कर्ता, स च तिङभिहित इति प्रथमैव भविष्यति, कारकविभक्तित्वात्। तदेतत्'सहयुक्ते' प्रधानेऽ इत्यत्रोपपादयिष्यामः। निपातयोर्ग्रहणादिह न भवति, किं तेन तयोरन्तरेण ज्ञातेन! विशेषवचनोऽयम् - अन्तरायां पुरि वसतीति स्रुघ्नस्य प्राकार इति, नात्र स्रुघ्नस्यान्तराशब्दार्थेन योगः, किं तर्हि? प्राकारेण॥

------------------

 

Regards

BVK Sastry

Reply all
Reply to author
Forward
0 new messages