प्रष्टव्याः पण्डिताः

29 views
Skip to first unread message

Abirlal Gangopadhyay

unread,
Feb 6, 2018, 5:06:46 AM2/6/18
to भारतीयविद्वत्परिषत्
अयि मान्याः,

द्विजबालः करीरश्च यन्त्रितोऽयन्त्रितः क्रमात्। 
नरेन्द्रमौलिमानं च नर्तकीपद्धतिं वहेत्॥ इति 
जगन्नाथपण्डितराजकृते प्रास्ताविकविलासीयश्लोके करीरस्य नरेन्द्रमौलिमानत्वं कथमिति प्रश्नः। मम आशयस्तु करीरस्य वंशाङ्कुरस्य कथं नरेन्द्रमौलौ स्थानम्। किमत्र विद्यते ऐतिहासिकतथ्यमिति वा अन्यत् किमपि वेति। एवञ्च किं वा नर्तकीपद्धतिपदे स्वारस्यं तस्य करीरस्य?

इति
विदुषामनुचरः
आवीरलालगङ्गोपाध्यायः  

Subrahmanyam Korada

unread,
Feb 6, 2018, 10:59:22 AM2/6/18
to bvpar...@googlegroups.com
नमो विद्वद्भ्यः

करीरः = घटः

क्रमात् -- द्विजबालःयन्त्रितः सङ्कोचवान् नरेन्द्रमौलिमानं वहेत् , करीरः घटः अयन्त्रितः सङ्कोचरहितः (नर्तनसमये) नर्तकीपद्धतिं  च वहेत् ।

वंशाङ्कुरे करीरो’स्त्री तरुभेदे घटे  च ना -- अमरः - 3 नानार्थवर्गः ।

धन्यो’स्मि


Virus-free. www.avast.com

Dr.Korada Subrahmanyam
Professor of Sanskrit, CALTS,
University of Hyderabad,
Ph:09866110741(M),91-40-23010741(R),040-23133660(O)
Skype Id: Subrahmanyam Korada

--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+unsubscribe@googlegroups.com.
To post to this group, send email to bvpar...@googlegroups.com.
For more options, visit https://groups.google.com/d/optout.

Reply all
Reply to author
Forward
0 new messages