reference of a shloka by कुमारिलभाट्टः

35 views
Skip to first unread message

Venkata Sriram

unread,
Feb 4, 2019, 1:17:25 AM2/4/19
to भारतीयविद्वत्परिषत्
Namaste,

I need the source of the below shloka uttered by कुमारिलभाट्टः.  Where exactly it occurs.
..............................................................

स्वकाले यदकुर्वस्तु करोत्यन्यदचेतनः

प्रत्यवायोऽस्य तेनैव नाभावेन जन्यते

................................................................


It says:

 

“Non-performance of obligatory duty (nitya-karma) like sandhyavandana etc. is ‘abhAva’.

Skipping of obligatory duties resulting in pratyavAya-dosha

Is erroneous perception as ‘pratyavAya-dosha’ (sin) is bhAva-rupa

as abhAva can’t yield bhAva.

 

However, one tends to do ‘anya-karma’ (nishiddha etc.) when one has to

Perform obligatory duties and this rises in pApa.

 

Thus, performance of ‘anyakarma) (which is bhAva-rupa)

produces the pratyavAya dosha (bhAva-rupa) which is

also logically correct.

 

rgs,

sriram

 

Jaya Prakash

unread,
Feb 4, 2019, 4:15:13 AM2/4/19
to भारतीयविद्वत्परिषत्

Venkata Sriram

unread,
Feb 4, 2019, 4:18:33 AM2/4/19
to भारतीयविद्वत्परिषत्
Namaste,

Unable to trace out from which work of Kumarila Bhatta..

Shloka Vartika Or Tantra Vartika ?

rgs,
sriram

V Subrahmanian

unread,
Feb 4, 2019, 4:40:33 AM2/4/19
to BHARATIYA VIDVAT
On Mon, Feb 4, 2019 at 2:48 PM Venkata Sriram <srira...@gmail.com> wrote:
Namaste,

Unable to trace out from which work of Kumarila Bhatta..

Shloka Vartika Or Tantra Vartika ?

It is the Tantra vArtika. It can be seen from the mangala shloka:

विशुद्धज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे ।
श्रेयःप्राप्तिनिमित्ताय नमः सोमार्धधारिणे ॥१॥ 

The first lines of the book shared by Sri Jaya Praksha ji gives the commentary to this shloka.

वार्त्तिकारम्भे शिष्टाचारमनुविदधानो मङ्गलं तावत्करोति  विशुद्धेति । दृष्टा हि शिष्टानां प्रवृत्तिः सर्वकार्येषु मङ्गलाचरणपूर्विका । मङ्गलं च देवतास्तुतिनमस्कारादि । अस्य च नियोगतः फलवत्कार्यान्तरारम्भसंयोगात्साक्षादफलत्वाच्च फलवत्सन्निधावफलं तदङ्गमिति न्यायेन कार्यान्तरशेषत्वेऽवधृते सत्यारम्भस्य समाप्तिपर्यन्तत्वादपेक्षिताविघ्नपरिसमाप्तिः फलम् । अपेक्षितविधेरनपेक्षितविधानं दुर्बलमिति न्यायेन फलान्तरकल्पनाया दुर्बलत्वात् । अतो यथा साम्प्रदायिकमध्यायानध्यायादि स्वाध्यायाविघ्नार्थमेवमिदमपि । तदयमर्थः  विशुद्धौ ज्ञानदेहौ
यस्य स तथोक्तः । विशुद्धं च भगवतो ज्ञानं रागादिभिर्ज्ञानकारणानामदूषितत्वाद्, देहश्चायोनिजत्वाद्विविधगर्भवेदनाविरहाच्च । त्रिवेदी च तस्य चक्षुरिति गौणो वादः, असन्दिग्धाविपरीतस्पष्टवेदार्थप्रकाशकत्वात् । दिव्यं चातीन्द्रियार्थगोचरत्वात् । भौतिकं हि चक्षुः प्रत्युत्पन्नार्थविषयम् । इदं त्वनागतादिविषयं दिव्यमिति । श्रेयसश्च हिताहितप्राप्तिपरिहारात्मनो भगवान्निमित्तम् । सोमार्धधारिणे, सोमकलाधारिणे । नम इति । यद्यपि विग्रहादिपञ्चकं देवताधिकरणे निराकरिष्यते, तथाप्याज्यादिस्तोत्रवत्प्रधानकर्मण एव देवतास्तुतेरेवङ्कृतायाः फलमित्यदोष इति ॥ १ ॥


regards
subrahmanian.v
--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.
To post to this group, send email to bvpar...@googlegroups.com.
For more options, visit https://groups.google.com/d/optout.

Venkata Sriram

unread,
Feb 4, 2019, 5:02:59 AM2/4/19
to भारतीयविद्वत्परिषत्
Thank you Subbu-ji.

rgs,
sriram
Reply all
Reply to author
Forward
0 new messages