A lecture in Sanskrit on Avaccheda vada and Bimba-pratibimba vada

25 peržiūros
Praleisti ir pereiti prie pirmo neskaityto pranešimo

V Subrahmanian

neskaityta,
2021-09-15 07:00:362021-09-15
kam: BHARATIYA VIDVAT
राष्ट्रियसंस्कृतविश्वविद्यालयस्य अद्वैतवेदान्तविभागेन शास्त्रपरिरक्षणकेन्द्रेण (गुरुकुलेन) च कुलपतिवर्याणाम् आध्यक्ष्ये विशिष्टव्याख्यानं समायोजयिष्यते। तत्र महामहोपाध्यायाः ब्रह्मश्री विश्वनाथगोपालकृष्णशास्त्रिणः विशिष्टव्याख्यानं विधास्यन्ति।

विषयः - अवच्छेदवादः बिम्बप्रतिबिम्बवादश्च

कार्यक्रमेऽस्मिन् तत्र भवतां समेषाम् उपस्थितिं हार्दं कामयामहे।

दिनाङ्कः – 15-09-2021
समयः – अपराह्णे पञ्चवादने (5 PM)

GoogleMeetLink - https://meet.google.com/qwj-vosx-sfk

प्रो. के. गणपतिभट्टः
अद्वैतवेदान्तविभागाध्यक्षः
शास्त्रपरिरक्षणकेन्द्रनिदेशकश्च

image.png
Atsakyti visiems
Atsakyti autoriui
Persiųsti
0 naujų pranešimų