Source of Sriganesha Dvadasanamastotram

53 views
Skip to first unread message

उषाराणी सङ्का

unread,
Sep 15, 2021, 9:13:22 AM9/15/21
to भारतीयविद्वत्परिषत्
Namaste
One help is needed- 
Sriganesha Dvadasanamastotram
The book on which this hymn is based is written as Mudgarapurana. But can anyone tell me exactly where it is in any chapter ..
I have a Mudgalapuranam PDF. But it is not mentioned in the table of contents


శ్రీగణేశ ద్వాదశనామస్తోత్రం
https://sanskritdocuments.org/doc_ganesha/gaNeshdvAdashanAmastotram.html ఈ స్తోత్రానికి పుస్తకం ఆధారం ముద్గరపురాణమని వ్రాసారు. అయితే అందులో ఏ అద్యాయంలో ఎక్కడ కచ్చితంగా ఉందో ఎవరికైనా తెలిస్తే చెప్పగలరు..
నా దగ్గర ముద్గలపురాణం పీడీఎప్ ఉన్నది. కానీ అందులో విషయసూచికలో ఇది పేర్కొనలేదు.
Thanks a lot in advance.
इत्थं विनीता-
उषा

विश्वासो वासुकेयः

unread,
Sep 16, 2021, 3:40:52 AM9/16/21
to भारतीयविद्वत्परिषत्

आश्चर्यम्! तत्र 

सुमुखश् चैकदन्तश् च
कपिलो गजकर्णकः ।
लम्बोदरश् च विकटो
विघ्ननाशो विनायकः ॥ ४॥

धूम्रकेतुर् गणाध्यक्षो
भालचन्द्रो गजाननः ।

इत्येव विवक्षितानि नामानि भान्ति, शिष्टम् आवरणम्!  

उषाराणी सङ्का

unread,
Sep 16, 2021, 7:31:45 PM9/16/21
to भारतीयविद्वत्परिषत्
आम्- तदेव। अहमपि षोडशनामस्तोत्रत्वेनैव एतानि नामानि पठितवती षोडशोपचारपूजाप्रकल्पादिषु- 
इतः अग्रे
वक्रतुण्डः शूर्पकर्णो हेरम्बः स्कन्दपूर्वजः- इति वर्तते।
षोडशैतानि नामानि-.... इत्यपि..
किंकर्तव्यतामूढा अतोत्रापृच्छम्। मूलं चेत् लभ्यते- वरमिति भावोत्र।

Reply all
Reply to author
Forward
0 new messages