Respected Scholars,
I am currently working on a project that involves referencing certain quotes. However, I am having difficulty locating their exact original sources (not in commentary, Tika etc.).
I would be grateful if anyone in the group could help me on finding the primary sources for the following sentences:
1. निष्क्रियमकामम्
2. ज्योतिष्टोमेन स्वर्गकामो यजेत
3. स्वाध्यायोऽध्येतव्यः
4. समिद्धे अग्नौ जुहुयात्
5. सोऽरोदीत्
6. अधीत्य स्नायात्
7. कृतिसाध्यं प्रधानं यत्तत् कार्यमभिधीयते। तच्च मानान्तरेणापि वेद्यमोदनपाकवत्॥
8. ब्रह्म शोकान्तरम्
9. कृष्णकेशोऽग्नीनादधीत
10. तमोऽवाय्वनाकाशम्
11. अयोघनेऽनृते राशौ निश्चले कूट इष्यते (स्मृतिवाक्यम्?)
12. न हिंस्यात् सर्वा भूतानि
13. शब्दयुक्तिप्रसङ्ख्यानैरात्मनश्च मुमुक्षवः। पश्यन्ति मुक्तमात्मानं प्रमाणेन चतुष्पदेति॥ (१.१.८१० बृहदारण्यकोपनिषद्भाष्यवार्तिकस्य आनन्दगिर्याचार्यप्रणीतशास्त्रप्रकाशिकाटीकायां दृश्यते।
14. यूपे पशुं निबध्नाति
15. तस्मादावरणम् आवर्तयेत्
16. तस्मात् असकृदुपदेशात् (ब्रह्मसूत्रम् ४.१.१???, उत अन्यत् किमपि वाक्यम्?)
Thank you in advance for your time and assistance. I look forward to learning from the group’s collective expertise.
---
Dr. Janakisharan Acharya
SSSU, Veraval