स्व॒राः

157 views
Skip to first unread message

उ॒ज्ज्व॒लः

unread,
Jul 14, 2020, 2:23:23 AM7/14/20
to भारतीयविद्वत्परिषत्
केन॑चित् स्व॒रान् प्रति॑ पृ॒ष्टोत्र॑ लिखाम्य॒न्येषा॒म् अपि॑ वी॒तये॑।

अपि॒ साधा॑रणम् ए॒वम् अ॒न्यत्र॒ वेदे॑भ्य उदात्तादिस्व॒राङ्क॑नम्?
नैव। नाहम् ब॒हूञ् जा॑नाम्ये॒वं लि॑ख॒तः।

तत् क॒थं यु॒क्तम् ए॒तत्?
स॒र्वथा॑ यु॒क्तम्। न कमपि॑ निषे॒धं जा॑नामि। पाणि॑निः॒ संस्कृ॑ते॒ छन्द॑सो लो॒कस्य॒ वान॑पेक्षया स्व॒रान् अनु॑शास्ति।

विस्व॑र॒म् अपि॒ लेख॑नं॒ न प्रति॑षिद्धम्। तत् किम॑र्थो॒यम् स्व॒राङ्क॑ने॒ श्रमः॑?
ब॒हवः॑ स॒न्त्यर्था॒ यान् ऋ॒च्छामः॑ स्व॒राङ्क॑नेन -
  • सस्व॑रं॒ लेख॑नं॒ सस्व॑र॒म् पठि॑तुं शक्नुवन्ति। यच्छा॒स्त्रम् अ॑नु॒वर्त॑ते।
  • ये तत् पठ॑न्ति॒ तेषां॑ स्व॒राः परि॑चिता भवन्ति। तेन॒ मन्त्रे॑षु॒ न दु॑ष्यन्ति। यो लि॒खति॒ तस्याप्य॑भ्या॒सो भ॑वति।
  • प॒द॒च्छे॒दोपि॑ सु॒करो॑ भवति। विस्व॑रं लिखि॒तं य॒दा पठ॑न्ति त॒दा मा॑तृभाषास्व॒रोन्य॑भाषास्व॒रो वा॒ सङ्क्रा॑मति। तेन॑ क॒ष्टत॑रम् अव॒गम॑नम् भवति।
  • व्या॒क॒र॒णा॒व॒गम॑नार्थ॒म् अपि॑ स्व॒रा अप॑रिहार्याः। ब॒हवो॒ हि प्र॑त्य॒याः स्व॒राय॑त्ता॒ भव॑न्ति।
  • म॒ह॒ताम् अपि॑ क॒वीनां॑ वि॒दुषा॒म् मध्ये॑ल्प॒ज्ञोपि॑ स्व॒रान् ए॒व जा॒नन्ना॒त्मान॑म् एक॒धाति॒मन्य॑मानः सन्तो॒षम् एतु॑म् अर्हति।

Bandhavi Brahma

unread,
Jul 14, 2020, 11:23:27 PM7/14/20
to भारतीयविद्वत्परिषत्
On further searching I found the project of Dhaval Patel ji, Sivakumari ji, and Marcis Gasuns ji. I think they are also members of this group by searching old posts! 

Dear Ujjwal ji, do you use this website for finding the स्वर? https://www.sanskritworld.in/sanskrittool/SanskritAccent/accent.html

https://www.youtube.com/watch?v=f1IsXraXfCg - Sanskrit Accent proposal for crowdfund

It seems that the project has not moved forward beyond फिट्सूत्राणि since last 5 years. Is there any interest in this group for reviving this project? I am also happy to contribute from programming side.

Namaskar,
Bandhavi

Bandhavi Brahma

unread,
Jul 14, 2020, 11:23:27 PM7/14/20
to भारतीयविद्वत्परिषत्
Dear Ujjwal ji,

It's really commendable that you are taking so much effort to bring back knowledge of स्वर! I am inspired to learn more from your posts and start to learn and use स्वर mark while writing or reading anything. 

Please can you explain how you locate the स्वर for each word you use? Do you directly check with vedic literature, or is there any dictionary which has the markings and has searchable version availble online? Or do you have any way for using the स्वर rules of अष्टाध्यायी and फिट्सूत्राणि for generating the स्वर with an algorithm>

I also have two doubts and request inputs from other schollars also. 

1) since स्वर combination depends on संहिता, and since संहिता may change as per विवक्षा is it reasonable to simply mark the स्वर in a sentence taking it as fully संहिता?

2) i have read that many words may have different स्वर according to different vedic texts. In such a case how do you decipher the one to adopt for the current context?

Namaskar,
Bandhavi

On Tuesday, 14 July 2020 07:23:23 UTC+1, उ॒ज्ज्व॒लः wrote:

उ॒ज्ज्व॒लः

unread,
Jul 15, 2020, 4:56:47 AM7/15/20
to भारतीयविद्वत्परिषत्
नम॑स्ते महोदये।

Please can you explain how you locate the स्वर for each word you use?
 
अ॒ङ्कि॒तस्व॑राणां॒ वेदा॑ना॒म् अल्प॑शेषाः॒ शब्दाः॑ Otto von Böhtlingk-अ॒नेन॒ त्रयो॑विंशत्या वत्स॒रैः Petersburger Wörterbuch-अ॒स्मिन् कोशे॒ संगृ॑हीताः॒ सनि॑दर्शनाश्च लिखि॒ताः। तत॑ ए॒व गृ॑ही॒त्वा ब॒हवः॑ Monier-Williams Sanskrit-English Dictionary-अ॒स्मिन् कोशेपि॒ सञ्चि॑ताः। अपि॑ च सिद्धान्तकौमु॒द्याः स्व॑रप्रकर॒णम् अथ॑ स्वरसिद्धान्तचन्द्रि॒का च स्तः। अपि॑ च Sanskrit Grammar (Whitney) इ॒दम् अ॑स्ति॒ यस्मि॒न् ब॒हूनि॑ नि॒दर्श॑नानि॒ वेदे॑भ्यो॒ यथा॑प्रकरणम् लिखि॒तानि॑, सु॒मृग्यं॑ चे॒दम्।

1) since स्वर combination depends on संहिता, and since संहिता may change as per विवक्षा is it reasonable to simply mark the स्वर in a sentence taking it as fully संहिता?

स॒मा॒नं ममापि॑ म॒तम् अ॒स्मिन्।

2) i have read that many words may have different स्वर according to different vedic texts. In such a case how do you decipher the one to adopt for the current context?

 यद् ब॑हु॒लत॑रं रू॒पं भव॑ति॒ यच्च॑ व्याकरणानुव॒र्ति यद् वा॑ प्र॒त्नत॑रम् ऋ॒क्षु प॑ठि॒तं तद् ग्राह्य॒म् इति॑ मे म॒तिः।

उ॒ज्ज्व॒लः

unread,
Jul 15, 2020, 5:12:18 AM7/15/20
to भारतीयविद्वत्परिषत्

विश्वासो वासुकेयः

unread,
Jul 18, 2020, 12:37:38 PM7/18/20
to भारतीयविद्वत्परिषत्
 साधु! साधु! Capellerकोशयोर् पि स्वरा निर्दिष्टाः। भारतीयकोशेषु नेति शोनीयम्। मे तु स्थूलाक्षरैर् निर्देशो रोचतेतराम्।

स्वस्वराङ्कनेषु दोषेषु दृष्टेषु सूचयन्तु थासौकर्यम्-  प्रत्येकम् पि शब्दं कोशे द्रष्टुं नोत्सहे तः।

उ॒ज्ज्व॒लः

unread,
Jul 18, 2020, 10:49:06 PM7/18/20
to भारतीयविद्वत्परिषत्
नुगृहीतोस्मि Capeller-निर्देशेन।

विक्ष्णर्या हृता इमे या स्वराः ब्दाः -

ये दुष्टा दृश्यन्ते ब्दास्ते निर्देम् अनुसृत्य विक्ष्णर्याम् ए शोध्यन्ताम्।

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jul 19, 2020, 12:28:15 AM7/19/20
to bhAratIya-vidvat-pariShad भारतीय-विद्वत्परिषद्
रुचिरम्। शकल-तैत्तिरीय-संहिताभ्यां पदपाठगतप्रकृतिस्वरा संहृहीतचराः (← कोन्वत्र स्वरः स्यात्?) -


वार्तान्तरे भवज्जालक्षेत्रगम् इन् दुष्पठम् - https://i.imgur.com/qVQ9n9y.png

--
You received this message because you are subscribed to a topic in the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this topic, visit https://groups.google.com/d/topic/bvparishat/agXB9mCSW7I/unsubscribe.
To unsubscribe from this group and all its topics, send an email to bvparishat+...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/bvparishat/4e04269a-a052-4d92-bedd-5887ce50b1d5n%40googlegroups.com.


--
--
Vishvas /विश्वासः

उ॒ज्ज्व॒लः

unread,
Jul 19, 2020, 4:12:44 AM7/19/20
to भारतीयविद्वत्परिषत्
ब्धावकाशा मे दोषानुसन्धानिनी धीः

निर्दिष्टाः
निर्दिष्टाः॥ उपसर्ग दात्तो निष्ठायाम्।
 
भारतीयकोशेषु
भारतीयकोशेषु॥न्तोदात्तः समासः साधारणः।

शोनीयम्।
शोचनीयम्॥
  
मे तु
तु वाक्यादौ मेशब्दःच सर्वदानुदात्तः।
तुरुदात्तः।
 
स्थूलाक्षरैर् निर्देशो रोचतेतराम्।
स्थूलाक्षरैः॥  भारतीयको इव।
निर्देशः

प्रत्येकम्
 प्रत्येकमिति स्यात्।
 
ब्दम्
ब्दम्॥ 
 
नोत्सहे तः।
नोत्सहे तः॥ न यद्योगे धातोर् अनुदात्तत्वम्।
 
रुचिरम्।
रुचिरं स्यात्। आदिर् उदात्तः साधारणस्य प्रत्यस्य। 

संहृहीतचराः (← कोन्वत्र स्वरः स्यात्?) -
थैवात्रापि मन्ये।
  
नुगृहीतोस्मि। 
 
भवज्जालक्षेत्रगम्
क्षेत्रगतम्॥ (पा॰ ६.२.४७)
 
न् दुष्पठम् - https://i.imgur.com/qVQ9n9y.png
क्षे कम् एम्।
दुष्पठम्॥ ऋग्वेदे व ईदृशः।

उ॒ज्ज्व॒लः

unread,
Jul 19, 2020, 4:20:53 AM7/19/20
to भारतीयविद्वत्परिषत्
भवज्जालक्षेत्रगम्
क्षेत्रगतम्॥ (पा॰ ६.२.४७)
* भवज्जालक्षेत्रगतम्। 

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jul 19, 2020, 4:58:12 AM7/19/20
to bhAratIya-vidvat-pariShad भारतीय-विद्वत्परिषद्
On Sun, Jul 19, 2020 at 1:42 PM उ॒ज्ज्व॒लः <ujjwal....@gmail.com> wrote:
ब्धावकाशा मे दोषानुसन्धानिनी धीः

निर्दिष्टाः
निर्दिष्टाः॥ उपसर्ग दात्तो निष्ठायाम्।
 
भारतीयकोशेषु
भारतीयकोशेषु॥न्तोदात्तः समासः साधारणः।

ओह्! https://ashtadhyayi.github.io//sutra-details/?sutra=6.1.223 त्यस्मात्। नुगृहीतो ऽम्! या पूर्वं द् अन्यथा ऽवगतम्।

शोनीयम्।
शोचनीयम्॥

स्तु।  "the acute accent on the penultimate vowel" इत्यभ्यङ्करकोशेकिं सूत्रम्?

 
निर्देशः
 प्रत्येकमिति स्यात्।

तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृत्याः
ति नात्र स्याद् वा?


थ भवद्दूरवाणीसङ्ख्यां काङ्क्षे।


उ॒ज्ज्व॒लः

unread,
Jul 19, 2020, 5:26:18 AM7/19/20
to भारतीयविद्वत्परिषत्
शोचनीयम्॥

स्तु।  "the acute accent on the penultimate vowel" इत्यभ्यङ्करकोशेकिं सूत्रम्?

 
निर्देशः
 प्रत्येकमिति स्यात्।

तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृत्याः
ति नात्र स्याद् वा?

परिप्रत्युपापा वर्ज्यमानाहोरात्रावयवेषु ६.२.३३ - (एते प्रकृत्या) त्र सिद्धान्तकौमुदी - बहुव्रीहितत्पुरुयोः सिद्धत्वादव्ययीभावार्थमिदम् इति।

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jul 19, 2020, 6:45:43 AM7/19/20
to bhAratIya-vidvat-pariShad भारतीय-विद्वत्परिषद्
On Sun, Jul 19, 2020 at 2:56 PM उ॒ज्ज्व॒लः <ujjwal....@gmail.com> wrote:

परिप्रत्युपापा वर्ज्यमानाहोरात्रावयवेषु ६.२.३३ - (एते प्रकृत्या) त्र सिद्धान्तकौमुदी - बहुव्रीहितत्पुरुयोः सिद्धत्वादव्ययीभावार्थमिदम् इति।


किन् त्व् व्ययीभावेषु वर्ज्यमानाहोरात्रावयवेषु +उत्तरपदेषु त्स्व् एनु?

था निर्देश त्य् स्मिन् तत्पुरुनु?

 

--
You received this message because you are subscribed to a topic in the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this topic, visit https://groups.google.com/d/topic/bvparishat/agXB9mCSW7I/unsubscribe.
To unsubscribe from this group and all its topics, send an email to bvparishat+...@googlegroups.com.

उ॒ज्ज्व॒लः

unread,
Jul 19, 2020, 7:29:54 AM7/19/20
to भारतीयविद्वत्परिषत्
परिप्रत्युपापा वर्ज्यमानाहोरात्रावयवेषु ६.२.३३ - (एते प्रकृत्या) त्र सिद्धान्तकौमुदी - बहुव्रीहितत्पुरुयोः सिद्धत्वादव्ययीभावार्थमिदम् इति।


किन् त्व् व्ययीभावेषु वर्ज्यमानाहोरात्रावयवेषु +उत्तरपदेषु त्स्व् एनु?

त्यम्। वर्ज्यमानाहोरात्रावयवेष्वे प्रकृत्या प्रतिः (आदिरुदात्तः समास्य)। साधारणेऽव्ययीभावेऽन्त एवोदात्तो भवतीति स्पष्टं भवत्यनेसूत्रेणेत्युदाहृतं या, न तु प्रयुज्यत ति। तः प्रत्येकम् इति।
 
था निर्देश त्य् स्मिन् तत्पुरुनु? 

त्यम्। त्र सूत्रम् इम् - थाथघञ्क्ताजबित्रकाणाम् ६.२.१४४ तो निर्देश इति।

सा च नर्मदादर्शनकथेदानीं सु दृश्येत, यन्न दृश्यते तत् पुर्ग्रहणम् (reload) क्रियताम् - 031323.github.io
Reply all
Reply to author
Forward
0 new messages