योगदर्शनस्य विकासः

27 views
Skip to first unread message

jeevothama

unread,
Feb 26, 2012, 11:51:07 PM2/26/12
to bvpar...@googlegroups.com

योगदर्शनस्य विकासः

योगदर्शनस्य प्रणेता महर्षिः पतञ्जलिः आसीत् तद्र्चना योगसूत्रनाम्ना प्राप्यते अथ योगानुशासनम्इति सूत्रेण योगसूत्रस्य प्रारम्भो भवति अनुशासन शब्दस्यार्थोऽस्ति-उद्दिष्टसिद्धान्तानां प्रतिपादनम् अतएव इदमनुमानं स्वाभाविकं जायते यत् योगस्य सिद्धान्ता पूर्वम् उपदिष्टाः याज्ञवल्क्यस्मृतिग्रंथे उल्लेखोऽस्ति यत् महायोगी हिरण्यगर्भ एव सर्वप्रथमं योगस्य उपदेशं प्रददौ महर्षिणा पतञ्जलिना तस्योपदेशस्यैव सुव्यवस्थितं निरुपणं कृतम्

महाभाष्यस्य प्रणेता वैय्याकरणः पतञ्जलिरेव योगसूत्रस्य कर्त्ता आसीत् इति तथ्यम् अनेकैः प्रमाणैः सिदध्यति यद्यपि सांख्ययोगौ एकीभूतौ मन्येते तथापि योगशास्त्रे सांख्य प्रतिकूलस्य स्फोटवादसिद्धान्तस्य समर्थनं विहितम् स्फोटवादः व्याकरणशास्त्रे सुचर्चितोऽस्ति अतः योगसूत्रकर्त्ता पतञ्जलिः स्फोटवादस्य प्रणेता महाभाष्यकार एकैवावर्तत पतञ्जलेः स्थितिकालः ईस्वीपूर्वं द्वितीयशताब्दी स्वीक्रियते यद्यपि कैश्चिद् विद्वद्भिः योगसूत्रस्य चतुर्थपादे विज्ञानवादस्य खण्डनमस्ति अतः योगसूत्राणां रचनाकालः बौद्ध-आचार्यात् मैत्रेयात् परवर्ती स्वीकृतः, किन्तु तन्मतं युक्तियुक्तं नास्ति , यतोहि बौद्धविज्ञानवादस्य अवधारणायाः पूर्वमपि विज्ञानवादस्य उल्लेखः प्राप्यते यथा छान्दोग्योपनिषदि

योगसूत्रस्य चत्वारः पादाः सन्ति –() समाधिपादः () साधनपादः () विभूतिपादः () कैवल्यपादश्च प्रथमे समाधिपादे चिदवृत्तीनां समाधिभेदानां वर्णनं विद्यते द्वितीये साधनपादे क्रियायोग- क्लेशनाशोपायानां योगाङ्गनां प्रतिपादनमस्ति तृतीये विभूतिपादे धारणाध्यानसमाधिरुपाणां अवशिष्टानां विशिष्टयोगाङ्गनां प्रतिपादनेन सह योगाभ्यासजन्यअदृश्यशक्तिनाम् अर्थात् विभूतीनामपि वर्णनं प्राप्यते चतुर्थे कैवल्यपादे समाधिसिद्धि- निर्वाणचित्त-विज्ञानवादखण्डनकैवल्यादयो विषया विस्तरेण निरुपिताः सन्ति

1.     समाधिपादः

2.     साधनापादः

3.     विभूतिपादः

4.     कैवल्यपादः

पतञ्जलिविरचितस्य योगसूत्रस्य एको भाष्यग्रन्थः प्रसिद्धोऽस्ति तस्य नामास्तिव्यासभाष्यम् इति योगसूत्राणां रहस्यं स्फुटीकर्त्तुं अस्य भाष्यग्रन्थस्य अपयोगिता प्रामाण्यं स्वीक्रियते यद्यपि व्यासभाष्ये क्लिष्टताया आधिक्यमस्ति तथापि दुर्वहं नास्ति, यतो हि अस्य भाष्यस्यापि अनेके टीकाग्रन्थाः प्राप्यन्ते वाचस्पतिमिश्रस्य तत्त्ववैशारदीविज्ञानभिक्षोः” “योगवार्तिकं श्रेष्ठौ टीकाग्रन्थौ स्तः एतदतिरिक्तं हरिहरानन्द आरण्यक विरचिता एका अन्या टीकाभास्वतीनाम्नाऽपि प्राप्यते तत्त्ववैशारदीविषयीकृत्य कालान्तरे राघवानन्देनपातञ्जलयोगरहस्यम्इति नाम्ना टीकाग्रन्थो रचितः

योगसूत्रमधिकृत्यापि अनेकाः टीकाः प्राप्यन्ते यथाभोजविरचिता भोजवृत्तिः, भावगणेशविरचिता वृत्तिः, रामानन्दयतिविरचिता मणिप्रभा, अनन्तपण्डितरचिता योगचन्द्रिका, सदाशिवेन्द्रसरस्वतीकृतयोगसुधाकराख्ये”, नागोजिभट्ट विरचिता ब्राह्मवृत्तिः, बृहतीवृत्तिश्च, ओमानन्दतीर्थप्रणीतः योगप्रदीपश्चेति

उपर्युक्ताः सर्वाः टीका अनुहविभिः योगसाधकैः रचिताः सन्ति योगसूत्राणां परिज्ञानाय आसां सर्वासां टीकानामुपयोगिता प्रतीयते स्वामिना ओमानन्दतीर्थेन लिखिते योगप्रदीपग्रंथे विस्तृतभूमिकायां योगस्य स्वरुपं उपस्थाप्य ग्रन्थस्य अपादेयता संवर्धिता इयं टीका गीताप्रेस, गोरखपुरतः प्रकाशिताऽस्ति

योगस्वरुपम्-“योगश्चिवृत्तेर्निरोधःइति योगस्य परीभाषा योगसूत्रकारेण उदाहृता चितञ्च क्षिप्तमूढविक्षिप्तएकाग्रनिरुद्धाख्यासु पञ्चभूमिषु विद्यमानं भवति क्षिप्तभूमिः रजोगुणबहुला वर्तते एषाऽवस्था दैत्य-दानवउन्मत्तजनानां भवति मूढभूमिः तमोगुणबहुला भवति इयं राक्षस-पिशाच-मदोन्मत्तानां जायते विक्षिप्तभूमिः सत्त्वप्रधाना किन्तु रजोयुक्ता अपि भवति इयं प्रथमभूस्थितानां योगिनां देवानां चितभूमिरस्ति इयं निरुद्धसत्त्वप्रधाना मन्यते चितस्य सर्वासु वृत्तीसु उपरुद्धासु तत्तद्वृत्तीनां संस्कारमात्रेण युक्तं चितं निरुद्धं भवति एषैव अन्तिमा भूमिरस्ति चित्तवृत्तयोऽपि पञ्चविधाः प्रतिपादिताः –() प्रमाणवृत्तिः () विपर्ययवृत्तिः() विकल्पवृत्तिः () निद्रावृत्तिः () स्मृतिवृत्तिश्चेति इमा रागद्वेषादिक्लेशानां कारणरुपाः सन्ति, तेषां विनाशिन्योऽपि भवन्ति, अतः आसां वृत्तीनां वर्गीकरणं द्विधा प्रतिपादितम्क्लिष्टा अक्लिष्टाश्चेति

प्रमाणानि-योगदर्शने सांख्यसम्मतानां त्रयाणां प्रमाणानामेव स्वीकृतिरस्ति अत्रापि इतरप्रमाणानाम् अन्तर्भावः एषु प्रत्यक्षानुमानशब्दाख्येषु त्रिष्वेव प्रमाणेषु जायते

विपर्ययः वस्तुनो विपरीतम् अथवा मिथ्याज्ञानं विपर्ययोऽस्ति विकल्पः शब्दज्ञानेनोत्पन्नः किन्तु वस्तुशून्यो विकल्पः कथ्यते यथा चैतन्यमेव पुरुषस्य स्वरुपमस्ति  निद्रा-वस्तुनोऽभावस्य ज्ञापयित्री वृत्तिः निद्रा इत्युच्यते  स्मृतिः-अनुभूतविषयाणां तस्मिन्नेव रुपे स्मरणं स्मृतिदिति कथ्यते आसां वृत्तीनां विरोधादेव आत्मस्वरुपस्य दर्शनं भवति अर्थात् सांसारिकदुःखानाम् आत्यन्तिकं निवृत्तिश्च जायते आसां वृत्तीनां निरोधो अभ्यासेन वैराग्येण भवति वैराग्येण विवेकस्य उदयो भवति अभ्यासेन चित्तं सत्त्वे प्रतिष्ठति

चित्तवृत्तेर्निरोध एव समाधिरुच्यते समाधिर्द्विधा वर्ततेसम्प्रज्ञातसमाधिः, असम्प्रज्ञात समाधिश्चेति सम्प्रज्ञातसमाधिःकस्मिंश्चिद् एकस्मिन् वस्तुनि चित्तस्य स्थैर्थं जाग्रतावस्था इतरवृत्तीनां क्षये सति सम्प्रज्ञातः सबीजो वा समाधिर्भवति अस्य समाधेश्चत्वारो भेदाः सन्ति –() वितर्कानुगतः () विचारानुगतः () आनन्दानुगतः () अस्मितानुगतश्च एषु चित्तं स्थूलेभ्यः सूक्ष्मेषु आलम्बनेषु तिष्ठति

असम्प्रज्ञातसमाधिःवृत्तीनां परमेण वैराग्येण निरोधे सति ज्ञातृ-ज्ञान-ज्ञेयानां भेदोपशमे सति चालम्बनस्य संस्कारमात्रे अवशिष्टे असम्प्रज्ञातः समाधिर्भवति इयं निर्बीजसमाधिरपि उच्यते अस्याम् अवस्थायां क्लेशाः नैव तिष्ठन्ति, कर्माशयाः असम्प्रज्ञातसमाधेरपि भेदद्वयम् अस्ति-भवप्रत्ययः उपायप्रर्ययश्च अविधावशात् निरोधस्माधिःभवप्रत्ययनाम्ना विज्ञायते ।अतएव रक्त मांस मेदअस्थि-मज्जा शुक्रादिषाट्कौषिकस्य शरीरस्य पतनोपरान्तम् इन्द्रियेषु अथवा भूतेषु लीनाः संस्कारमात्रेण सहिताश्च जीवाविदेहसंज्ञका भवन्ति श्रद्धावीर्य- स्मृतिसमाधि-प्रज्ञाभ्य उत्पन्नः उपायप्रत्ययः योगिभिः प्राप्यते इयमेकान्तिकी दुःखनिवृत्तिर्नास्ति अत्र अञिद्याया विनाशेन क्लेशा अपि विनश्यन्ति अतः चित्तं ज्ञाने प्रतिष्ठते

चित्तस्य निरोधं प्रति गत्यवरोधकाः चित्तविक्षेपा भवन्ति यथा-रोग, अकर्मण्यता, भ्रान्तिदर्शनम्, निरुद्धाप्राप्ति, समाधौ चेतसः अस्थैर्यम् इत्यादि चित्तविक्षेपग्रस्ताः जनाः दुःखं दौर्मनस्यं कम्पनं श्वासप्रश्वासादि चानुभवन्ति अतः एषामवरोधाय चित्तस्य तत्त्वे स्थापयितुं अभ्यास कार्यः सर्वेषु प्राणिषु- मैत्रीभाव, करुणाभावश्च, पुण्यात्मनः प्रति प्रसन्नता, पापकारिणामुपेक्षा करणीयाः

असमाहितचित्ता अपिजनाः तपः-स्वाध्याय ईश्वरप्रणिधानादिभिः योगे प्रवर्तन्ते। फलस्वरुपं समाधिभावस्य उदयः क्लेशानां विनाशश्च जायेते। क्लेशाः प्रायेण अविद्याया आच्छादिता भवन्ति तद् मिथ्याज्ञानं भ्रान्तिरपि कथ्यते क्लेशः पञ्चधा प्रतिपादितःअविद्या, अस्मिता, रागः, द्वेषः, अभिवेशश्च अनात्मपदार्थः आत्माऽस्तीति अविद्या वर्तते द्रष्ट्रादृश्ययोरभिन्नताऽस्तीति अस्मिता वर्तते सुखस्य उत्कटेच्छा रागो भवति दुःखहेतुभ्यः ईर्ष्याभावो द्वेषः मृत्योर्भयश्चाभिनिवेशो भवति

चित्तवृत्तीः स्थिरयितुं योगाभ्यास आवश्यको भवति तत्कृते योगाङ्गानां अभ्यासो विधीयते योगस्य अष्टौ अङ्गानि अभिमतानि-

1.     यमः

2.     नियमः

3.     आसनम्

4.     प्राणायामः

5.     प्रत्याहारः

6.     धारणा

7.     ध्यानम्

8.     समाधिः

 

Reply all
Reply to author
Forward
0 new messages