अनुनासिकांकनं (in Sanskrit Manuscripts)

112 views
Skip to first unread message

उज्ज्वल राजपूत

unread,
May 19, 2018, 3:08:37 AM5/19/18
to भारतीयविद्वत्परिषत्
पुरातनेषु संस्कृतग्रंथेषु द्विविधा दृष्टा मयानुनासिकांकनव्यवस्था।

पश्यतरामंगच्छंतं
पश्यतरामङ्गच्छन्तम्

तृतीया न दृष्टा। यादृश्याधुनिकेषु ग्रंथेषु दृश्यते।

पश्यतरामंगच्छन्तम्

अपि केनचिद्दृष्टैतादृशी व्यवस्था?

उज्ज्वल राजपूत

unread,
May 19, 2018, 4:38:32 AM5/19/18
to भारतीयविद्वत्परिषत्
अथ यदि कस्यचिद्विचिकित्सा समुदेति यथानुस्वारेनुनासिके चैकेनैव बिंदुचिह्नेनांकितयोरन्यतरस्य संप्रधारणे संशयो न भवति किं? तदत्र कथ्यते। अनुस्वारस्य ययि परसवर्णः ८.४.५७ वा पदांतस्य ८.४.५८। अत्र पदांतस्येति विकल्पं गृहीत्वा पदमध्ये पदांते च द्विविधयोरपि स्थानयोर्ययि बिंदोः परसवर्णोनुनासिको ग्राह्यः। वाक्यांते मकारो ग्राह्यः। अन्यत्र यय इतरस्मिन्परे स्थितेनुस्वार एव ग्राह्यः। एतच्छंकानिवारणं।

पुनर्यथा मयेदानीं सरिक्तस्थानं लिख्यते तत्र वाक्यमध्ये रिक्तस्थाने परे सति बिंदोरनुस्वारोपि गृह्यते चेन्न दोषः। अवगमनेपि तावत्सौकर्यं यावदन्येष्वाधुनिकेषु लेखेषु भवति।

Hnbhat B.R.

unread,
May 19, 2018, 4:48:36 AM5/19/18
to bvpar...@googlegroups.com
पदान्ते एव विकल्पः! न पदमध्ये! ययि परसवर्णः! नान्यत्र!


On Saturday, May 19, 2018, उज्ज्वल राजपूत <ujjwal....@gmail.com> wrote:
अथ यदि कस्यचिद्विचिकित्सा समुदेति यथानुस्वारेनुनासिके चैकेनैव बिंदुचिह्नेनांकितयोरन्यतरस्य संप्रधारणे संशयो न भवति किं? तदत्र कथ्यते। अनुस्वारस्य ययि परसवर्णः ८.४.५७ वा पदांतस्य ८.४.५८। अत्र पदांतस्येति विकल्पं गृहीत्वा पदमध्ये पदांते च द्विविधयोरपि स्थानयोर्ययि बिंदोः परसवर्णोनुनासिको ग्राह्यः। वाक्यांते मकारो ग्राह्यः। अन्यत्र यय इतरस्मिन्परे स्थितेनुस्वार एव ग्राह्यः। एतच्छंकानिवारणं।

पुनर्यथा मयेदानीं सरिक्तस्थानं लिख्यते तत्र वाक्यमध्ये रिक्तस्थाने परे सति बिंदोरनुस्वारोपि गृह्यते चेन्न दोषः। अवगमनेपि तावत्सौकर्यं यावदन्येष्वाधुनिकेषु लेखेषु भवति।

--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+unsubscribe@googlegroups.com.
To post to this group, send email to bvpar...@googlegroups.com.
For more options, visit https://groups.google.com/d/optout.

उज्ज्वल राजपूत

unread,
May 19, 2018, 4:49:54 AM5/19/18
to भारतीयविद्वत्परिषत्
शनिवार, 19 मई 2018 को 2:18:36 अपर UTC+5:30 को, hnbhat ने लिखा:
पदान्ते एव विकल्पः! न पदमध्ये! ययि परसवर्णः! नान्यत्र
सत्यं। 

Hnbhat B.R.

unread,
May 19, 2018, 6:39:34 AM5/19/18
to bvpar...@googlegroups.com


On Saturday, May 19, 2018, उज्ज्वल राजपूत <ujjwal....@gmail.com> wrote:
अत्र मस्यानुस्वारः कथम्? हलि पर एव मोनुस्वारः खलु?
 

उज्ज्वल राजपूत

unread,
May 19, 2018, 7:03:22 AM5/19/18
to भारतीयविद्वत्परिषत्
अत्र मस्यानुस्वारः कथम्? हलि पर एव मोनुस्वारः खलु?

 बाढं। हल्येव मोनुस्वारः। नाचि।  न च वाक्यांते। अत एव ब्रवीमि। मम लेखेषु बिंदुरनुस्वारमात्रस्य निर्देशको नास्ति। क्वचिदनुस्वारस्यास्ति क्वचिन्मकारस्य क्वचिदन्यस्यानुनासिकस्य। यथा प्राचीनग्रंथेषु।

उज्ज्वल राजपूत

unread,
May 19, 2018, 7:18:06 AM5/19/18
to भारतीयविद्वत्परिषत्
* वाक्यांते -> अवसाने

Hnbhat B.R.

unread,
May 19, 2018, 7:24:41 AM5/19/18
to bvpar...@googlegroups.com


On Saturday, May 19, 2018, उज्ज्वल राजपूत <ujjwal....@gmail.com> wrote:
अत्र मस्यानुस्वारः कथम्? हलि पर एव मोनुस्वारः खलु?

 बाढं। हल्येव मोनुस्वारः। नाचि।  न च वाक्यांते। अत एव ब्रवीमि। मम लेखेषु बिंदुरनुस्वारमात्रस्य निर्देशको नास्ति। क्वचिदनुस्वारस्यास्ति क्वचिन्मकारस्य क्वचिदन्यस्यानुनासिकस्य। यथा प्राचीनग्रंथेषु।

प्राचीनग्रन्थानुसारि भवल्लेखनम्, न तु पाणिनीयानुसारि! 

उज्ज्वल राजपूत

unread,
May 19, 2018, 7:33:15 AM5/19/18
to भारतीयविद्वत्परिषत्
प्राचीनग्रन्थानुसारि भवल्लेखनम्, न तु पाणिनीयानुसारि! 

कस्मादेवं ब्रवीति भवान्? अपि पाणिनैवं प्रोक्तं यद्बिंदुचिह्नेनानुस्वार एव व्यपदिश्यते? 

Hnbhat B.R.

unread,
May 19, 2018, 7:49:26 AM5/19/18
to bvpar...@googlegroups.com
पाणिनिना देवनागरीलिपिरेवोपयक्तव्यमिति नोक्तम्! 
क्वापि लिपिचिह्नमधिकृत्य नोक्तम्!
हस्तलिखितग्रन्थेषूभयथापि दृष्टं मया! 


On Saturday, May 19, 2018, उज्ज्वल राजपूत <ujjwal....@gmail.com> wrote:
प्राचीनग्रन्थानुसारि भवल्लेखनम्, न तु पाणिनीयानुसारि! 

कस्मादेवं ब्रवीति भवान्? अपि पाणिनैवं प्रोक्तं यद्बिंदुचिह्नेनानुस्वार एव व्यपदिश्यते? 

--

उज्ज्वल राजपूत

unread,
May 19, 2018, 8:25:14 AM5/19/18
to भारतीयविद्वत्परिषत्
तन्नास्ति दोषो मम लेखने खलु?

शनिवार, 19 मई 2018 को 5:19:26 अपर UTC+5:30 को, hnbhat ने लिखा:

उज्ज्वल राजपूत

unread,
May 20, 2018, 12:46:21 AM5/20/18
to भारतीयविद्वत्परिषत्
इदानीमिदं प्रापं। अस्मिन्विषयेस्मत्समानमतिर् Max Müller (संलग्रः कृतः संबद्धः पुस्तकांशः।)-

In apparent defiance of Panini, the best MSS., and I would particularly instance the MSS. of the Saṃhitā and Pada texts of the Rig-Veda, write, not अङ्किता, but अंकिता; not अञ्चिता, but अंचिता; not कुण्डिता, but कुंडिता; not नन्दिता, but नंदिता; not कम्पिता, but कंपिता. The reason of this is palpable: it is easier to write अंकिता than अङ्किता. What applies to writing applies with still greater force to printing, and I have, therefore, in all my Sanskrit publications, preferred the more compendious system of representing the five nasals before the consonants of their own classes by the dot above the line.

अत्र यत्कारणं तेन प्रोक्तं बिंदुत्वेनानुनासिकानामंकनस्य तत्समं किंचिदद्यापि विद्यते। बुहुषु font-आदिषु विकटानि दृश्यंतेनुनासिकसंयुक्ताक्षराणि।
अपि चेत्थं वदति स एव Max Müller -

At the end of words, as the pronunciation in cases 1-25, 26, 28, 29, is optional, the dot, which in accordance with most MSS, I always prefer, may either be pronounced as Anusvara or looked upon as the graphic substitute for any of the five class-nasals and of the three nasalised semi-vowels. Only, if it precedes words beginning with r, ś, ṣ, s, h, the final dot must be pronounced as Anusvara. Lastly, if words ending in m stand in pausa, the final dot, according to the strict interpretation of Panini, is to be pronounced as m.
Though this matter is in itself simple enough, it has been much complicated by grammarians who did not perceive that the rules given by Panini refer to pronunciation and not to writing, and that in Sanskrit MSS. and native publications the dot has really two quite distinct functions:
1. It marks the sound of Anusvara at the end of words before ś, ṣ, s, h, and r (optionally before any consonant), and in the middle of words before ś, ṣ, s, h.
2. It graphically replaces in the middle of words the five nasals before the twenty mutes, and the m at the end of words in pausa.

अत्र निर्दिष्टानां वैयाकरणां प्रभावादेव वयमनुनासिकस्थाने बिंदुलेखकान्बालांस्तर्जयामो विगर्हामहे च। (अमी प्रारंभिकाः पाश्चात्त्यवैयाकरणाः प्रतिभांति मे। आस्माकीनेषु तावद्व्याकरणग्रंथेष्वप्यनुनासिकार्थे बिंदुरपि दृश्यते। द्वितीयं संलग्नं चित्रं पश्यंतु।)
The Anusvara and the Nasal Dot - Preface - The First Book of The Hitopadésa - Max Müller.pdf
सिद्धांतकौमुदीग्रंथोदाहृतिः.png

Madhav Deshpande

unread,
May 20, 2018, 1:01:33 AM5/20/18
to Bharatiya Vidvat parishad
Dear Rajputji,

     You have brought out an important historical issue, namely the wide gap between the strict requirements of Pāṇinian grammar and the practice of writing seen in the manuscripts.  It is clear that the strict rules of Pāṇini were not always followed by the writers of manuscripts.  The 22 manuscripts of the Śaunakīya Caturādhyāyikā that I used for my edition of this text do not follow the rules laid out by this very text.  The manuscripts of the Vikr̥tis of the Atharvaveda that I used for my edition show the same gap between theory and practice.  Coming to modern times, leaving gaps between some Sanskrit words but not between others also shows a wide gap between theory and practice.  The reasons for this gap need to be seriously investigated.  But the existence of the gap is indeed a historical fact.  I am glad to see that you demonstrated this point by giving a scan of the manuscript of the Aṣṭādhyāyī.  If the writing of manuscripts shows such a gap, surely a similar gap must have existed between the theory and the oral practice. With best wishes,

Madhav Deshpande
Campbell, California

--

उज्ज्वल राजपूत

unread,
May 20, 2018, 1:18:21 AM5/20/18
to भारतीयविद्वत्परिषत्
 It should be clearly understood, however, that whether we write अङ्किता or अंकिता, the rule of Panini, which refers to pronunciation and not to writing, is equally absolute, and that in the middle of a word the only nasals that can be sounded before k, kh, g, gh, c, ch, j, jh, ṭ, ṭh, ḍ, ḍh, t, th, d, dh, p, ph, b, bh, are the nasals of the five classes to which these consonants belong (ङ्, ञ्, ण्, न्, म्). The dot, therefore, used in writing and printing is here a mere graphic substitute for these five nasals, and in no way to be confounded with the dot as the sign of the Anusvara.

Max Müller

उज्ज्वल राजपूत

unread,
May 20, 2018, 1:55:07 AM5/20/18
to भारतीयविद्वत्परिषत्
कुत्रास्ति gap? नाहं पश्यामि विरोधं।

हस्तिलिखितग्रंथेषु, बिंदुचिह्नं ≠ अनुस्वारः इत्येतदेव दर्शयामि।

अनया व्यवस्थया यत्सौकर्यं जायते तत्प्रत्यवधानमिच्छामि च भवतां।

उज्ज्वल राजपूत

unread,
May 20, 2018, 4:39:18 AM5/20/18
to भारतीयविद्वत्परिषत्
एतत्सर्वं विजानंस्तत्सौकर्यं चानुपश्यन् Max Müller स्वप्रकाशितग्रंथेष्विममेव व्यवस्थामन्वपालयत्। यथा तस्मिन्हितोपदेशग्रंथे -

Sivasenani Nori

unread,
May 20, 2018, 10:49:25 PM5/20/18
to भारतीयविद्वत्परिषत्
Sirs

One aspect to be noted is that historically writing was not fashionable amongst the learned. A well-read person was a "bahuSruta". Even upto my grandfather's time, writing was a sort of lowly skill: he would dictate poems etc. and one of the many children or sishyas around would write. It was fairly common that a beginner intending to study any grantha would be first asked to make a copy *before* he is taught that grantha. Then we had till two generations back, illiterate Vedic scholars! If we compare the sophistication of thought and the primitiveness of writing in contemporaneous edicts etc. it will become clear that the learned would not deign to write. This is very pronounced in Telugu where the not-famous writings in temple walls etc. and incomplete attempts at writing on rocks etc. are so full of mistakes (say Narasimha written as the Telugu equivalent of नरसिंम्म) that modern day shop signs painted by ill-educated painters look like they belong to a different, advanced culture. Yet the reality is that modern Telugu usage does not have the same force, beauty or precision of expression as the older usage. My submission, therefore, is that samples of manuscript writing available today should not be taken as representative of SishTavyavahaara of yore. 

Regards 
N Siva Senani 

To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.

To post to this group, send email to bvpar...@googlegroups.com.
For more options, visit https://groups.google.com/d/optout.

--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.

उज्ज्वल राजपूत

unread,
May 21, 2018, 1:24:51 AM5/21/18
to भारतीयविद्वत्परिषत्
My submission, therefore, is that samples of manuscript writing available today should not be taken as representative of SishTavyavahaara of yore.
 
नाहं शिष्टानामियमिति प्रस्तौमीमं व्यवस्थां। न च मम विलक्षणा निष्प्रयोजना प्रीतिः पुराणवस्तुषु। किं त्वनुपपन्नं हेतुमुपदिश्य क्रमागताया व्यवस्थायाः प्रत्याख्यानं युक्तं न प्रतिभाति। किं पुनर्यदि सा व्यवस्था लेखनफ़ॉण्टादिदृशा व्यवहारसुखा सम्यक्प्रत्ययकारिणी च प्राकृतानामपि।

Sivasenani Nori

unread,
May 21, 2018, 1:49:37 AM5/21/18
to भारतीयविद्वत्परिषत्
भोः उज्ज्वलमहाशय

प्रणम्य निवेद्यते। शिष्टव्यवहार एवानुसर्तव्यः। यदि कापि व्यवस्था सुपरीक्षिता शिष्टाचारत्वेन न गृहीता, तर्हि सा त्याज्या।

बुदजनविधेयः
शिवसेनानीः

On Mon, 21 May 2018 at 10:54, उज्ज्वल राजपूत <ujjwal....@gmail.com> wrote:
My submission, therefore, is that samples of manuscript writing available today should not be taken as representative of SishTavyavahaara of yore.
 
नाहं शिष्टानामियमिति प्रस्तौमीमं व्यवस्थां। न च मम विलक्षणा निष्प्रयोजना प्रीतिः पुराणवस्तुषु। किं त्वनुपपन्नं हेतुमुपदिश्य क्रमागताया व्यवस्थायाः प्रत्याख्यानं युक्तं न प्रतिभाति। किं पुनर्यदि सा व्यवस्था लेखनफ़ॉण्टादिदृशा व्यवहारसुखा सम्यक्प्रत्ययकारिणी च प्राकृतानामपि।

--

उज्ज्वल राजपूत

unread,
May 21, 2018, 2:04:32 AM5/21/18
to भारतीयविद्वत्परिषत्
कस्तर्हि शिष्टव्यवहारः? कतमा व्यवस्था लेखनस्य शिष्टाचारत्वेन गृहीता? अपि पाश्चात्त्यैः प्रवर्तितामाधुनिकां व्यवस्थां शिष्टाचारत्वेन गृह्णाति भवान्?

उज्ज्वल राजपूत

unread,
May 21, 2018, 2:15:47 AM5/21/18
to भारतीयविद्वत्परिषत्
* आधुनिकीं

Sivasenani Nori

unread,
May 21, 2018, 2:42:34 AM5/21/18
to भारतीयविद्वत्परिषत्
यच्छास्त्रेषूक्तः स शिष्टाचारः। यदि कापि लेखनव्यवस्था शास्त्रं नातिक्रामति, सा साधुत्वेन ग्रहणीया, नो चेत् न। अस्मिन्विषये शास्त्रमेव प्रमाणम्, न लेखकानां - पुराणानां भारतीयानां  वा पाश्चात्त्यानां वा - कृतयः इति तात्पर्यम्।

शिवसेनानीः।

On Mon, 21 May 2018 at 11:45, उज्ज्वल राजपूत <ujjwal....@gmail.com> wrote:
* आधुनिकीं

उज्ज्वल राजपूत

unread,
May 21, 2018, 3:10:47 AM5/21/18
to भारतीयविद्वत्परिषत्
यच्छास्त्रेषूक्तः स शिष्टाचारः। यदि कापि लेखनव्यवस्था शास्त्रं नातिक्रामति, सा साधुत्वेन ग्रहणीया, नो चेत् न। अस्मिन्विषये शास्त्रमेव प्रमाणम्, न लेखकानां - पुराणानां भारतीयानां  वा पाश्चात्त्यानां वा - कृतयः इति तात्पर्यम्।

शिवसेनानीः।

एवमस्तु। अनया खलु मत्या द्वे अपि व्यवस्थे ग्रहणयोग्ये। नातिक्रामति शास्त्रमनयोः कापि। बिंदुर्नामानुस्वार इत्येषा मतिर्भ्रांतिमूलं। या पुराणग्रंथेषु लिपिस्तत्र बिंदुरनुनासिकेपि भवति। मैक्समूलरेण विशदीकृतेयं व्यवस्था स्वग्रंथे। नात्र शास्त्रातिक्रमः।

Madhav Deshpande

unread,
May 21, 2018, 10:04:07 AM5/21/18
to Bharatiya Vidvat parishad
राजपूतमहोदय: एवं प्रतिपादयति - "बिंदुर्नामानुस्वार इत्येषा मतिर्भ्रांतिमूलं" ।  यद्यपि पाणिनीयसूत्राणि संस्कृतलेखनविषयं न स्पृशन्ति, तथापि तदुत्तरकालीनानि कानिचित् लेखनविषये क्वचित् स्वाभिप्रायं दर्शयन्ति - यथा "वर्णशिरोबिन्दुरनु्स्वार:" इति सारस्वत-व्याकरण-सूत्रम् । तथा च "अं इत्यनुस्वार:" इति कातन्त्रसूत्रे "बिन्दुमात्रो वर्णोऽनुस्वारसंज्ञो भवति" इति दुर्गसिंहवृत्ति: । एवं बिन्दोरनुस्वारत्वमितरत्रापि प्राचीनग्रन्थेषु निर्दिश्यते । सा भ्रान्तिरिति वचनं कथं साधु स्यादिति सुधीभिर्विभावनीयम् ।

माधव देशपांडे
कँबेल, कॅलिफोर्निया   

--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+unsubscribe@googlegroups.com.

उज्ज्वल राजपूत

unread,
May 21, 2018, 10:38:42 AM5/21/18
to भारतीयविद्वत्परिषत्
बहूपकृतोस्म्यार्यानेकग्रंथोदाहरणैः। श्लाघनीयो भवत एतावद्विस्तीर्णो ज्ञानराशिः। तथापि किंचिन्निवेदयामि।
 
सा भ्रान्तिरिति वचनं कथं साधु स्यादिति सुधीभिर्विभावनीयम् ।

सा मतिर्मया भ्रांत्या मूलत्वेनाख्याता। न तु भ्रांतित्वेन।

उज्ज्वल राजपूत

unread,
May 21, 2018, 10:17:06 PM5/21/18
to भारतीयविद्वत्परिषत्
कस्याश्चिल्लिपेश्चिह्नानामर्थनिश्चयो देशकालानुसारेण भवति। तत्रापि तल्लिपिव्यवस्थाप्रत्यभिज्ञानायत्तः। वर्णशिरोबिंदुरनुस्वार इत्येतद्वाक्यं सर्वत्र सत्यं नास्ति। स्पष्टमस्ति सर्वेषां यत्तमिल्लिपौ बिंदुनाकारलोपः सूच्यते। सारस्वतव्याकरणसूत्रकारस्य परिचितायां व्यवस्थायां स्याद्बिंदुरनुस्वारः। न तथा सर्वत्र। नागर्या व्यवस्थांतरे भेदो भवितुमर्हति। उपलब्धेषु हस्तिलिखितग्रंथेषु बाहुल्येन दृश्यते सा व्यवस्था मया स्तुता। बिंदुरनुस्वारः सर्वत्रेति मन्यमानाः शास्त्रविरुद्धेयमिति पश्यंतीमुं व्यवस्थां भ्रांत्या। अतोहं ब्रवीमि भ्रांतिमूलमियं मतिरिति।

सर्वेषामपि विदितं तावद्यदेषा व्यवस्था सुपरीक्षिता हिंदीकन्ऩाडादिभाषिभिरप्यात्मसात्कृता।

K S Kannan

unread,
May 21, 2018, 11:02:30 PM5/21/18
to bvparishat
Is here a hint of lipi (for visarga, though)? :

sṛṅgavad bāla-vatsasya
       kumāryāḥ stana-yugmavat|
netravat kṛṣṇa-sarpasya
      sa visarga iti smṛtaḥ||




2018-05-22 7:47 GMT+05:30 उज्ज्वल राजपूत <ujjwal....@gmail.com>:
कस्याश्चिल्लिपेश्चिह्नानामर्थनिश्चयो देशकालानुसारेण भवति। तत्रापि तल्लिपिव्यवस्थाप्रत्यभिज्ञानायत्तः। वर्णशिरोबिंदुरनुस्वार इत्येतद्वाक्यं सर्वत्र सत्यं नास्ति। स्पष्टमस्ति सर्वेषां यत्तमिल्लिपौ बिंदुनाकारलोपः सूच्यते। सारस्वतव्याकरणसूत्रकारस्य परिचितायां व्यवस्थायां स्याद्बिंदुरनुस्वारः। न तथा सर्वत्र। नागर्या व्यवस्थांतरे भेदो भवितुमर्हति। उपलब्धेषु हस्तिलिखितग्रंथेषु बाहुल्येन दृश्यते सा व्यवस्था मया स्तुता। बिंदुरनुस्वारः सर्वत्रेति मन्यमानाः शास्त्रविरुद्धेयमिति पश्यंतीमुं व्यवस्थां भ्रांत्या। अतोहं ब्रवीमि भ्रांतिमूलमियं मतिरिति।

सर्वेषामपि विदितं तावद्यदेषा व्यवस्था सुपरीक्षिता हिंदीकन्ऩाडादिभाषिभिरप्यात्मसात्कृता।

--

K S Kannan

unread,
May 21, 2018, 11:04:06 PM5/21/18
to bvparishat
small typo rectified here:

śṛṅgavad bāla-vatsasya
       kumāryāḥ stana-yugmavat|
netravat kṛṣṇa-sarpasya
      sa visarga iti smṛtaḥ||

उज्ज्वल राजपूत

unread,
May 21, 2018, 11:42:22 PM5/21/18
to भारतीयविद्वत्परिषत्
पश्यंतीमं। कन्नड।

मंगलवार, 22 मई 2018 को 7:47:06 पूर्व UTC+5:30 को, उज्ज्वल राजपूत ने लिखा:

Sivasenani Nori

unread,
May 22, 2018, 2:27:39 AM5/22/18
to भारतीयविद्वत्परिषत्
This verse seems to be referring to a horizontal visarga of the type " ०० "  rather than the vertical arrangement " ः " that one is used to. From Brahmi to scripts in Indochina visarga always seems to be two vertically aligned circles or dots one beneath other, or variations on that, and not two dots or circles side by side. May be the Kavi wants us to do a 90 degree flip of the visarga or the upamaanas in our mind.

Regards
N. Siva Senani

On Tue, 22 May 2018 at 08:32, K S Kannan <ks.kann...@gmail.com> wrote:
Is here a hint of lipi (for visarga, though)? :

sṛṅgavad bāla-vatsasya
       kumāryāḥ stana-yugmavat|
netravat kṛṣṇa-sarpasya
      sa visarga iti smṛtaḥ||



2018-05-22 7:47 GMT+05:30 उज्ज्वल राजपूत <ujjwal....@gmail.com>:
कस्याश्चिल्लिपेश्चिह्नानामर्थनिश्चयो देशकालानुसारेण भवति। तत्रापि तल्लिपिव्यवस्थाप्रत्यभिज्ञानायत्तः। वर्णशिरोबिंदुरनुस्वार इत्येतद्वाक्यं सर्वत्र सत्यं नास्ति। स्पष्टमस्ति सर्वेषां यत्तमिल्लिपौ बिंदुनाकारलोपः सूच्यते। सारस्वतव्याकरणसूत्रकारस्य परिचितायां व्यवस्थायां स्याद्बिंदुरनुस्वारः। न तथा सर्वत्र। नागर्या व्यवस्थांतरे भेदो भवितुमर्हति। उपलब्धेषु हस्तिलिखितग्रंथेषु बाहुल्येन दृश्यते सा व्यवस्था मया स्तुता। बिंदुरनुस्वारः सर्वत्रेति मन्यमानाः शास्त्रविरुद्धेयमिति पश्यंतीमुं व्यवस्थां भ्रांत्या। अतोहं ब्रवीमि भ्रांतिमूलमियं मतिरिति।

सर्वेषामपि विदितं तावद्यदेषा व्यवस्था सुपरीक्षिता हिंदीकन्ऩाडादिभाषिभिरप्यात्मसात्कृता।

--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.

To post to this group, send email to bvpar...@googlegroups.com.
For more options, visit https://groups.google.com/d/optout.

--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.
Reply all
Reply to author
Forward
0 new messages