नमो विद्वद्भ्यः
घृतम् -- सर्पिः -- हविः -- आयुतम् -- मस्तु -- निष्पवनम् -- हैयङ्गवीनम् -- नवनीतम्
ऐतरेयब्राह्मणम् - तैत्तिरीयसंहिता - पूर्वमीमांसा - पाणिनीयम् - आयुर्वेदः - अमरकोशः
I shall give an explanation that is common to both वेद and लोक ---
आज्यं वै देवानां सुरभि , घृतं मनुष्याणाम् , आयुतं पितॄणाम् -- 1-3 , ऐतरेयब्राह्मणम्
घृतं वै देवानां मस्तु पितॄणां निष्पवनं मनुष्याणाम् -- 6-1-1 , तैत्तिरीयसंहिता
सर्पिर्विलीनमाज्यं स्यात् घनीभूतं घृतं विदुः \
विलीनार्धमायुतं तु नवनीतं यतो घृतम् ॥ 1-3 , ऐतरेयब्राह्मणव्याख्या - षड्गुरुशिष्यः
If it is in a liquified form it is called आज्यम् ।
If it is in a solid state it is called घृतम् or सर्पिः।
If it is in half liquid state it is called आयुतम् ।
If it is well clarified it is called निष्पवनम् ।
If it is slightly heated it is called मस्तु ।
आज्यम् , घृतम् , हविः and सर्पिः are used as synonyms |
In वैद्यकम् , curd mixed with water twice the amount is called मस्तु useful for old people and those with poor जठराग्नि (hunger) |
आयुतम् and मस्तु are used as synonyms .
The above material is available in the Hindi commentary , भाष्यभावप्रकाशिका under पूर्वमीमांसासूत्रम् (1-4-7-10) -- बर्हिराज्ययोः असंस्कारे
शब्दलाभात् अतच्छब्दः ।
पाणिनिसूत्रम् 5-2-23 --
हैयङ्गवीनं संज्ञायाम्
under the अधिकारसूत्रम् ’तस्य विकारः’ 4-3-132 ’अनुदात्तादेश्च’ 4-3-140 इति अञं बाधित्वा खञ् । ह्योगोदोहस्य (yesterday's cow milk) घृतम् हैयङ्गवीनम् -
नवनीतम् इत्यर्थः - हरदत्तः , पदमञ्जरी ।
Some people say नवनीतम् is butter from earlier day's milk (applied on wounds etc) .
अमरकोशः (द्वितीयकाण्डः - वैश्यवर्गः , 52) -
घृतमाज्यं हविस्सर्पिः नवनीतं नवोद्धृतम् ।
तत्तु हैयङ्गवीनं यत् ह्योगोहोद्भवं घृतम् ॥
आयुर्वेदः --
घृतेन वर्धते बुद्धिः क्षीरेणायुष्यवर्धनम् ।
शाकेन वर्धते व्याधिः मांसं मांसेन वर्धते ॥
सर्पिः वातपित्तप्रशमनानाम् -- चरकसूत्रम् ।
(In English घृतम् is translated as ' clarified butter') .