नमो विद्वद्भ्यः
मातरं स्मरति - मातुः स्मरति / मातुः स्मरणम्
’ विवक्षातः करकाणि भवन्ति ’ - is the general rule . When कर्मकारकम् then मातरं स्मरति ।
But when such a कर्म is विवक्षित as संबन्धसामान्य , then there will not be द्वितीया but षष्ठी by षष्ठी शेषे (2-3-50) - मातुः स्मरति । मातुः स्मरणम् - is also an example .
So without any additional सूत्रम् we get षष्ठी in cases like मातुः स्मरणम् ।
But Panini offered another सूत्रम् for getting षष्ठी in cases like मातुः स्मरणम् -- अधीगर्थदयेशां कर्मणि (2-3-52) - if the कर्म of स्मृत्यर्थकधातुs , दयधातु and ईश् धातु is विवक्षित as
शेष ( संबन्धसामान्य ) then there will be षष्ठी ।
Why this सूत्रम् ?
There is a वैयाकरणसंप्रदाय -- सिद्धे सति आरभ्यमाणो विधिः नियमाय भवति - when some कार्यम् is happening by a शास्त्रम् then another शास्त्रम् for the same कार्यम् is for a
नियम -- here Panini offered the second सूत्रम् simply to suggest that such a षष्ठी does not have a समास -- मातुः स्मरणम् but never मातृस्मरणम् ।
The षष्ठी by अधीगर्थ... is called प्रतिपदविधाना षष्ठी ।
The same is clearly stated by वार्तिककार -- प्रतिपदविधना षष्ठी न समस्यते इति वाच्यम् ( वाच्यम् = व्याख्येयम् ) ।
Explained by Hari --
तत्र षष्ठी प्रतिपदं समासस्य निवृत्तये ।
विहिता , दर्शनार्थं तु कारकं प्रत्युदाहृतम् ॥ वाक्यपदीयम् , वाक्यकाण्डः, 198
कारकम् - classes (28) are there on my You tube account .
धन्यो’स्मि
Dr.Korada Subrahmanyam
Professor of Sanskrit (Retd)
299 Doyen , Serilingampally, Hyderabad 500 019
Ph:09866110741Skype Id: Subrahmanyam Korada